समाचारं

रूसदेशेन विशालः आक्रमणः कृतः!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी इन्टरनेशनल् न्यूज वेइबो इत्यस्य अनुसारं युक्रेनदेशस्य प्रधानमन्त्री श्मेयगर इत्यनेन उक्तं यत् २०६८ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के ।युक्रेनदेशस्य १५ प्रदेशाः रूसीसैनिकैः बृहत्प्रहारैः आहताः ।श्मेयगरः सामाजिकमाध्यमेन अवदत् यत्,रूसीसैन्येन "ड्रोन्, क्रूज्-क्षेपणास्त्रं, हाइपरसोनिक-क्षेपणास्त्रं च इत्यादीनां विविधप्रकारस्य शस्त्राणां उपयोगः कृतः" तथा च रूसीसैन्य-आक्रमणेन "हानिः अभवन्स्थानीयाधिकारिणां मते युक्रेनदेशे अनेकस्थानेषु ऊर्जासुविधासु रूसीसैनिकैः बृहत्प्रमाणेन आक्रमणं कृतम् अस्ति ।

पूर्वं सीसीटीवी-वार्ता-समाचारानुसारं २६ अगस्त-दिनाङ्के स्थानीयसमयेयुक्रेनस्य राज्यविद्युत्कम्पनी सम्पूर्णे युक्रेनदेशे आपत्कालीनविद्युत्विच्छेदस्य घोषणां कृतवती।तदतिरिक्तं युक्रेन-राजधानी कीव-नगरस्य मेयरः क्लित्स्को-इत्यनेन तस्मिन् दिनेयुक्रेनराजधानी कीव्-नगरस्य अनेकेषु क्षेत्रेषु विद्युत्-विच्छेदः अभवत्, केषुचित् क्षेत्रेषु जलप्रदायः अपि च्छिन्नः अभवत् ।

चित्रस्य स्रोतः : CCTV News

अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य कीव्-नगरे विस्फोटः अभवत् । पूर्वं कीव-सहितं सम्पूर्णे युक्रेन-देशे वायु-रक्षा-सायरन-ध्वनिः भवति स्म ।

कीवनगरपालिकासैन्यप्रशासनेन वायुरक्षाचेतावनी अद्यापि निरन्तरं प्रचलति इति ज्ञापितं तथा च वायुरक्षाबलाः कार्यं कुर्वन्ति, जनान् आश्रयस्थानेषु निरन्तरं स्थातुं आह्वयति। २६ दिनाङ्के प्रातःकाले कीव्, खार्किव्, ओडेस्सा, क्रिवोय रोग्, द्निप्रो इत्यादिषु स्थानेषु विस्फोटाः अभवन् इति संवाददाता ज्ञातवान् । युक्रेनदेशस्य सम्पूर्णः प्रदेशः सम्प्रति विमानप्रहारस्य अलर्टस्य अधीनः अस्ति ।

CCTV News इत्यस्य प्रतिवेदनानुसारं २६ दिनाङ्के, २५ तमे स्थानीयसमये युक्रेनदेशस्य विदेशमन्त्रालयेन सन्देशः प्रकाशितः यत्,बेलारूस्-देशेन युक्रेन-देशेन सह बेलारूस्-देशस्य सीमायां स्वसैनिकाः नियोजिताः ।युक्रेनदेशस्य विदेशमन्त्रालयेन बेलारूस्देशः तत्क्षणमेव स्वसैनिकाः निष्कासयितुं आग्रहं कृतवान्, बेलारूस्देशः च घातकं त्रुटिं न कर्तुं आग्रहं कृतवान् ।

अस्मिन् मासे १८ दिनाङ्के मीडिया-माध्यमेन बेलारूस-राष्ट्रपतिः लुकाशेन्को-महोदयस्य साक्षात्कारः प्रसारितः । साक्षात्कारे बेलारूसस्य राष्ट्रपतिः लुकाशेन्को इत्यनेन उक्तं यत् युक्रेनदेशेन बेलारूस-युक्रेन-देशयोः सीमायां एकलक्षं २०,००० तः अधिकाः सैनिकाः नियोजिताः। बेलारूस्-देशेन युक्रेन-देशस्य वैरिणः नीतयः अवलोकिताः, सीमायां च सैनिकाः नियोजिताः, येन बेलारूस्-देशस्य कुलसैन्यबलस्य एकतृतीयभागः अस्ति

स्रोत सीसीटीवी न्यूज सीसीटीवी इन्टरनेशनल न्यूज दैनिक आर्थिकवार्ता हांगझौ परिवहन 918

प्रतिवेदन/प्रतिक्रिया