समाचारं

विदेशीयमाध्यमाः : रूसदेशे उच्चस्तरीयस्य अपार्टमेण्टस्य उपरि ड्रोन्-यानेन आक्रमणं कृतम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २६."रूस टुडे" (RT) इत्यस्य प्रतिवेदनानुसारं २६ अगस्तस्य प्रातःकाले स्थानीयसमये रूसस्य साराटोवक्षेत्रस्य गवर्नर् रोमन बुसार्किन् इत्यनेन घोषितं यत् युक्रेनदेशेन प्रक्षेपितेन ड्रोन् इत्यनेन आक्रमणं कृतम् city.राज्ये ३८ मंजिला अपार्टमेण्टभवनं ।
चित्रस्य स्रोतः : "Russia Today" (RT) इति प्रतिवेदनस्य स्क्रीनशॉट्
समाचारानुसारं बुसार्किन् इत्यनेन उक्तं यत् रूसीवायुरक्षाबलाः आक्रमणस्य प्रतिक्रियां दत्तवन्तः, परन्तु पतन् "ड्रोन्-मलिनः" राज्यस्य राजधानी साराटोव्-एङ्गल्स-नगरयोः गृहेषु आघातं कृतवान्
समाचारानुसारं सामाजिकमाध्यमेषु प्रकाशितस्य भिडियोमध्ये सारातोव-प्रान्तस्य ३८-मञ्जिला-अपार्टमेण्ट्-भवने आत्मघाती ड्रोन्-इत्यनेन प्रहारः दृश्यते । आरआईए नोवोस्टी इत्यनेन स्थानीयस्वास्थ्यविभागस्य उद्धृत्य उक्तं यत् अस्मिन् आक्रमणे चत्वारः जनाः घातिताः, येषु एकः महिला अपि गम्भीररूपेण घातिता अस्ति।
एङ्गल्स-नगरस्य अपार्टमेण्ट्-भवने अन्यः ड्रोन्-यानः दुर्घटनाम् अकरोत्, यत्र मलिनमवशेन निरुद्धकारानाम् क्षतिं कृतवान् इति समाचाराः प्राप्यन्ते ।
साराटोव् ओब्लास्ट् इत्यस्मिन् ड्रोन् आक्रमणस्य अतिरिक्तं रूसस्य ब्रायन्स्क् ओब्लास्ट् इत्यस्य गवर्नर् अलेक्जेण्डर् बोगोमाज् इत्यनेन उक्तं यत् ब्रायन्स्क् ओब्लास्ट् इत्यस्य उपरि ड्रोन् इत्यनेन पातितम्।
रूसस्य रक्षामन्त्रालयेन एकं वक्तव्यं प्रकाशितं यत् रात्रौ एव कुलम् २० ड्रोन्-विमानाः अवरुद्धाः, येषु ९ साराटोव-ओब्लास्ट्-उपरि स्थिताः आसन्
प्रतिवेदन/प्रतिक्रिया