समाचारं

चीन CITIC Bank Chengdu शाखा : क्षतिग्रस्तमुद्राणां सुविधाजनक आदानप्रदानं हृदयस्पर्शी सेवा च

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं जीवनपर्यन्तं जनानां सेवां करोमि। अद्य प्रथमवारं एतावता जनानां कृते उत्साहपूर्णसेवा प्राप्ता। बहु धन्यवादः! अस्माकं परिवारस्य कृते एतत् धनं बहु महत्त्वपूर्णम् अस्ति। भवतः साहाय्यार्थं CITIC Bank धन्यवादः! ग्राहकः हस्ते अवदत् नूतनं RMB धारयन् सः उत्साहेन अवदत्। ज्ञातं यत् ग्राहकः अपूर्णं फफून्दितं च आरएमबी गृहीत्वा सिटिकबैङ्कस्य चेङ्गडुशाखायाः व्यापारविभागे ५,३०० आरएमबी-रूप्यकाणां सफलतया आदानप्रदानं कृतवान्
कथ्यते यत् १५ अगस्तदिनाङ्के प्रातःकाले ग्राहकः प्रचुरं स्वेदं गृह्णाति स्म, चीन-सिटिक-बैङ्क-चेङ्गडु-शाखायाः व्यापारविभागं प्रति विशालं बुनितं पुटं नेतुम् संघर्षं कुर्वन् आसीत्, ततः सः आतुरतापूर्वकं कर्मचारिणः पृष्टवान् यत् सः विकृतानां, ढालयुक्तानां च नोट्-पत्राणां आदान-प्रदानं कर्तुं शक्नोति वा इति। वार्तालापस्य कालखण्डे वयं ज्ञातवन्तः यत् ग्राहकः सफाई परिचारिका आसीत्, तस्याः पतिः अपशिष्टसङ्ग्रहे निरतः आसीत् सः प्रायः १-युआन्-रूप्यकाणां नोट्-पत्राणां बहूनां सञ्चयं कृत्वा गृहे एव संगृहीतवान् .वृद्धः तत् धारयित्वा एकवारं मानसिकतां दत्तवान्, साहाय्यार्थं CITIC Bank आगतः।
ग्राहकस्य स्थितिं अवगत्य बैंकस्य कर्मचारी तान् उष्णतया स्वीकृत्य पुटके स्थितानां नोट्-पत्राणां सावधानीपूर्वकं निरीक्षणं कृतवन्तः, तेषां ज्ञातं यत् क्षतिग्रस्तानां नोट्-पत्राणां समूहः अग्नि-सिक्तस्य, ढालस्य च कारणेन क्षतिग्रस्तः अभवत्, तस्य संख्या च महती अस्ति क्षतिः तीव्रः आसीत् । ग्राहकानाम् प्रतीक्षासमयं न्यूनीकर्तुं बैंकेन विश्रामसमयस्य उपयोगेन गणनाकर्मचारिणां संख्यां तत्कालं वर्धयितुं शक्यते अन्ते २० तः अधिकाः कर्मचारिणः प्रायः ५ घण्टां यावत् गणनां कृत्वा ते ग्राहकस्य कृते ५,३०० युआन् सफलतया आदानप्रदानं कृतवन्तः। ग्राहकस्य हानिः अधिकतमं कृत्वा।
क्षतिग्रस्तमुद्राणां आदानप्रदानं साधारणः तुच्छः च विषयः अस्ति, परन्तु चीनस्य CITIC Bank Chengdu Branch इत्यस्य "ग्राहक-केन्द्रित" सेवा-अवधारणायाः कार्यान्वयनस्य यथार्थं प्रतिबिम्बम् अस्ति CITIC Bank Chengdu Branch इत्यनेन उक्तं यत् सा वित्तसहितं जनानां सेवां कर्तुं स्वस्य मूल अभिप्रायस्य पालनम् करिष्यति, नकदभुगतानसुविधायाः स्तरं गुणवत्तां च निरन्तरं सुधारयिष्यति, ग्राहकानाम् उच्चगुणवत्तायुक्तानि, कुशलाः, सुविधाजनकाः च वित्तीयसेवाः प्रदास्यति।
प्रतिवेदन/प्रतिक्रिया