समाचारं

मुखस्य सार्वजनिकः थप्पड़ः ! जैक्सन् होल् “प्रबन्धः” : अमेरिकीऋणं सुरक्षितं नास्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-कोषागारस्य बन्धकाः अधुना जर्मन-ब्रिटिश-फ्रांस्-कोषेभ्यः बहु सुरक्षिताः न भवेयुः...

अमेरिकीकोषाः वैश्विकविपण्येषु "अन्तिमसुरक्षितस्थानम्" इति वित्तीयविपण्यैः दीर्घकालं यावत् प्रचारिताः सन्ति । परन्तु कोविड्-१९-प्रकोपस्य अनन्तरं अन्तिमेषु वर्षेषु अमेरिकी-कोषस्य वास्तविक-प्रदर्शनेन एतत् लेबलं प्रश्ने उत्पन्नम् अस्ति यत् -अमेरिकीकोषागारस्य बन्धकाः जर्मनी, यूनाइटेड् किङ्ग्डम्, फ्रान्स् इत्यादिभिः देशैः, बृहत्कम्पनीभिः अपि निर्गताः बन्धकाः इव व्यवहारं कुर्वन्ति इति दृश्यते

अमेरिकादेशस्य वायोमिङ्ग्-नगरस्य जैक्सन्-होल्-नगरे वैश्विक-केन्द्रीय-बैङ्कानां वार्षिकसभायां शुक्रवासरे प्रकाशितस्य नूतन-पत्रस्य मुख्यनिष्कर्षः एषः एव ।

शोधपत्रे अस्मिन् काले निवेशकानां व्यवहारे परिवर्तनस्य अन्वेषणं कृतम् अस्ति, येन अमेरिकीसर्वकारेण दीर्घकालं यावत् प्राप्तस्य "अतिशयस्य विशेषाधिकारस्य" विषये प्रश्नाः उत्थापिताः सन्ति, अर्थात् संघीयबजट-अन्तरस्य विस्तारस्य अभावेऽपि अमेरिकी-सर्वकारः वैश्विक-विपण्येषु आक्रामकरूपेण ऋणं गृह्णाति ।

एषः अतीव यथार्थः अध्ययनः, यतः अमेरिकादेशस्य अग्रिमः राष्ट्रपतिः कोऽपि भवेत्, अमेरिकीसरकारस्य घातस्य वृद्धिः प्रायः अपरिहार्यः एव...

पत्रे किं चर्चा कृता अस्ति ?

पत्रस्य शीर्षकं "परिपक्वविपण्येषु सर्वकारीयऋणं, सुरक्षितं वा जोखिमपूर्णं वा?" 》 । पत्रस्य लेखकेषु अन्यतमः स्टैन्फोर्डविश्वविद्यालयस्य प्राध्यापकः हन्नो लुस्टिग् इत्यनेन वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभायां प्रासंगिकं परिचयं दत्तम्।

पत्रे लिखितम् अस्ति यत् नूतन-मुकुट-महामारी-प्रतिक्रियायाः प्रक्रियायां अमेरिकी-कोषागार-बाण्ड्-निवेशकाः कोष-बाण्ड्-मूल्यांकनार्थं अधिक-जोखिम-ऋण-प्रतिरूपं प्रति गतवन्तः इति दृश्यते केन्द्रीयबैङ्कसहिताः नीतिनिर्मातृभिः बन्धकविपणयः सम्यक् कार्यं कुर्वन्ति वा इति आकलने एतत् परिवर्तनं गृह्णीयुः ।

शोधकर्तृभिः २०२० तमे वर्षे कोविड्-१९-लॉकडाउन-काले कोष-प्रतिभूति-व्यवहारस्य अध्ययनं कृतम्, यदा न केवलं अमेरिकी-बन्धक-उत्पादनं उच्छ्रितम्, अपितु विश्वस्य देशैः निर्गत-बन्धकानां उपजः अपि उच्छ्रितः अभवत्

तेषां ज्ञातं यत् निवेशकाः अमेरिकीकोषक्रयणार्थं त्वरितम् न कुर्वन्ति, तस्मात् अमेरिकीऋणस्य मूल्यं वर्धयन्ति, यथा पूर्वकाले वैश्विकवित्तीयविपण्यतनावस्य समये कृतवन्तः तस्य स्थाने निवेशकाः अन्यदेशानां बन्धकमूल्यानि न्यूनीकृतवन्तः ।

इदानीं कोषस्य उपजस्य उदये फेडस्य प्रतिक्रिया सूचयति यत् एतत् विपण्यविफलतायाः परिणामः अस्ति। अतः फेड् ऋणविपण्येषु व्यवस्थां पुनः स्थापयितुं बन्धकानि क्रीणाति, ये प्रायः सर्वाधिकं तरलाः भवन्ति, यथा वैश्विकवित्तीयसंकटकाले अकरोत्

"एकस्य जोखिमपूर्णस्य ऋणस्य प्रतिरूपस्य अन्तर्गतं मूल्याङ्कनं सर्वकारीयव्ययस्य आघातानां प्रतिक्रियां दास्यति, येन बन्धकविपण्यस्य उपजस्य बृहत् परिवर्तनं भवितुम् अर्हति" इति शोधकर्तारः अवलोकितवन्तः यत् ते विशेषतया तेषु दिनेषु विपण्यस्य अस्थिरतां दृष्टवन्तः यदा अमेरिकी-सर्वकारेण विशेषतया राजकोषीय-उत्तेजना-उपायानां घोषणा कृता प्रत्यक्षं।

"अस्मिन् वातावरणे सर्वकारीयव्ययस्य विशालवृद्धेः प्रतिक्रियारूपेण केन्द्रीयबैङ्कैः बृहत्परिमाणेन सम्पत्तिक्रयणस्य सार्वजनिकवित्तस्य प्रतिकूलपरिणामाः भवन्ति।""अस्थायीमूल्यसमर्थनं प्रदातुं, एतानि क्रयणानि करदातृणां हानिं कुर्वन्ति, तथा च बन्धकधारकाणां अनुदानं ददति, तथा च सर्वकारं स्वस्य वास्तविकवित्तक्षमतायाः अतिमूल्यांकनं कर्तुं प्रेरयितुं शक्नुवन्ति" इति ते लिखितवन्तः।

विवादस्य प्रचुरता वर्तते

प्रतीयते यत् वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभायां पत्रिकायाः ​​प्रकाशनमात्रेण अमेरिकीकोषस्य अधिकारिणां अन्येषां च केषाञ्चन उपस्थितानां विरोधः उत्पन्नः

एतेषां विरोधिनां मतं यत् पत्रम् अति एकपक्षीयम् अस्ति, अतः महामारीजन्यं अनिश्चिततां, एतावता विफलं महामारीसंकटस्य निवारणाय शतशः अरब-डॉलर्-रूप्यकाणां वित्त-वित्तपोषणं, यद्यपि च the U.S. government continues to run large deficits व्ययः, अमेरिकी-बाण्ड्-उत्पादनं अद्यतनकाले पतति अन्ये च कारकाः विचार्यन्ते ।

घरेलुवित्तीयकार्याणां वित्तमन्त्रालयस्य उपमन्त्री नेल्ली लिआङ्ग इत्यनेन सभायां टिप्पणी कृता यत् एतत् दस्तावेजं "(विशेष) घटनासु यत् अनिश्चिततां विद्यते" न प्रतिबिम्बयति।

सा सूचितवती यत्, "कोविड्-१९ सहायताविधेयकस्य पारितत्वेन एकत्रिलियन-डॉलर्-अधिकं ऋणं वर्तते...तथा च मार्च-एप्रिल-मासयोः (२०२०) अपि यदा विश्वस्य सर्वकाराः स्वास्थ्यसंकटस्य प्रतिक्रियां दातुं आरब्धाः आसन्।" , किमपि भ्रष्टं जातम् इति कोऽपि संकेतः नास्ति।"

अवश्यं, कोऽपि सम्यक् न भवतु, विशालस्य अमेरिकीऋणस्य सुरक्षाविषये अस्मिन् वर्षे केन्द्रीयबैङ्कस्य जैक्सनहोल् वार्षिकसभायां बहु उष्णविमर्शाः उत्पन्नाः एव अमेरिकीकोषविभागेन गतमासस्य अन्ते प्रकाशितानि आँकडानि ज्ञातवन्तः यत् अमेरिकीराष्ट्रऋणं अधुना ३५ खरब डॉलरपर्यन्तं प्राप्तम्, इतिहासे प्रथमवारं एतत् स्तरं अतिक्रान्तम्।

स्विसवित्तमन्त्री करिन् केलर-सटरः अपि शनिवासरे प्रकाशितस्य वृत्तपत्रसाक्षात्कारे अवदत् यत् अमेरिकादेशे यूरोपे च ऋणस्तरः अन्तर्राष्ट्रीयवित्तीयस्थिरतायाः स्विट्ज़र्ल्याण्ड्देशस्य च कृते जोखिमः अस्ति।

एकस्मिन् साक्षात्कारे केलर-सटरः स्विट्ज़र्ल्याण्ड्-देशस्य "कठोर"-वित्त-स्थितेः प्रशंसाम् अकरोत् यत् एतेन देशः नूतन-कोरोना-महामारी-रूस-युक्रेन-सङ्घर्षेण च उत्पन्नानां आर्थिकचुनौत्यानां प्रभावीरूपेण प्रतिक्रियां दातुं शक्नोति इति। तदपेक्षया अन्ये देशाः एतावन्तः ऋणग्रस्ताः सन्ति यत् ते कष्टेन एव कार्यवाही कर्तुं शक्नुवन्ति इति सा फ्रान्सदेशं उदाहरणरूपेण उद्धृत्य अवदत्। "अथवा अमेरिकादेशं पश्यन्तु। अमेरिकादेशः टिक-टिक-समय-बम्बः अस्ति। अगस्तमासस्य आरम्भे शेयर-बजारे अल्पकालीनः डुबकी जागरणम् आसीत्।"