समाचारं

अन्ते एपिफेनी अभवत्? ली बेइ अपि तत्वमीमांसायां प्रवृत्तः अभवत्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य ली बेइ इत्यस्य भाषणं पर्दायां प्रहारं कृतवान् । ली बेई इत्यस्य विपरीतम् यः पूर्वं निवेशस्य मौलिकविषयाणां विषये वदति स्म, अस्मिन् समये ली बेई इदानीं तान्त्रिकस्तरस्य विषये न केन्द्रीक्रियते, अपितु राजनीतिस्य, इतिहासस्य, तत्वमीमांसस्य च विषये वदति

अधोलिखितं चित्रं दृष्ट्वा भवान् कल्पयितुं शक्नोति यत् एषा भगिन्याः बेई इत्यस्याः निवेशसञ्चारसमागमः अस्ति? प्रज्ञापारमिता इति उपाधिः प्रज्ञाद्वारा परतटं प्राप्तुं अर्थात् जीवनमरणचक्रं अतिक्रम्य निर्वाणावस्थां प्राप्तुं गहनः अर्थः अस्ति ।

किं तत् रूपं किं वैराग्यं किं निराकारं किं बोधः किं ताओः। जनसूचनानुसारं रूपं बाह्यलक्षणं भवति विरक्तिः सर्ववस्तूनाम्, सिद्धान्तानां, विचाराणां, मतानाम् इत्यादीनां प्रति हठित्वात् मुक्तिं प्राप्तुं, सर्वान् घटनान्, रूपान् च अतिक्रम्य, एकं सत्यं प्राप्तुं भवति; वस्तुस्वरूपस्य अवगमनं सर्वेषां कृते अवगन्तुं सुलभम्, ताओ इत्यस्य अर्थः अस्ति यत् ब्रह्माण्डे बाह्यवस्तूनाम् उत्पत्तिनियमानां ग्रहणं, संचालननियमाः च।

अतः उपर्युक्तव्याख्यानस्य आधारेण सर्वेषां कृते सुलभं भवति यत् आरम्भे सर्वे बहुरूपं द्रक्ष्यन्ति, ततः स्वस्य आसक्तिं, पूर्वाग्रहं वा हठं वा मुक्तं करिष्यन्ति, ततः भवन्तः मेघानां माध्यमेन द्रष्टुं शक्नुवन्ति तथा च वस्तुनां सारं पश्यन्तु, ततः भवन्तः वस्तुनां सारं अवगत्य ताओ प्राप्तुं शक्नुवन्ति।

केचन निवेशकाः एतत् एवं व्याख्यातवन्तः यत् क्षियाङ्गस्य अर्थः धनं प्राप्तुम् इच्छति, विरक्तिः इति अर्थः सर्वदा धनं प्राप्तुं धनं प्राप्तुं न चिन्तयितुं, किं वास्तवमेव तत् महत्त्वपूर्णं तदा भवन्तः जगत् अतिक्रमयन्ति, अवगच्छन्ति, एपिफेनी च कुर्वन्ति तदा भवन्तः अवगच्छन्ति यत् स्टॉकव्यापारः एव निरर्थकः भवति यदा भागं गृह्णाति तदा विनोदः एव यथार्थः स्वभावः।

सहसा मया "अजगरस्य अष्टभागाः" इत्यस्मिन् प्रसिद्धं वचनं चिन्तितम्- सर्वे शर्तधर्माः स्वप्नेषु बुदबुदा इव, ओसः विद्युत् वा इव सन्ति, तथा च द्रष्टव्याः। एतत् वाक्यं अवगत्य एव निवेशस्य यथार्थः अर्थः अवगन्तुं शक्नुमः ।

एकं अन्तिमं वक्तव्यं यद्यपि सर्वे ली बेइ इत्यस्य प्रतिवादं दृष्ट्वा हसन्ति स्म तथापि अर्धवर्षं गतम् अस्ति तथा च बङ्किया इत्यस्य मैक्रो हेजिंग् तथा बन्क्सिया इत्यस्य स्थिरहानिः इत्येतयोः द्वयोः अपि ली बेइ इत्यस्य हानिः ३% तः न्यूना अस्ति, सः च पूर्वमेव CSI 300 इत्यस्मात् अधिकं प्रदर्शनं कृतवान् अस्ति .

जुलैमासे तस्याः मासिकस्थितिप्रतिवेदनानुसारं सा हाङ्गकाङ्ग-स्टॉकस्य उच्चलाभांशं स्वस्य तलस्थानरूपेण उपयुज्यते स्म तथा च मूलतः किमपि घरेलुजोखिमसम्पत्त्याः आवंटनं न कृतवती (हाङ्गकाङ्ग-समूहस्य उच्च-लाभांश-LOF वर्षे १३% अधिकं वर्धितः)