समाचारं

"आर्थिकविस्तारः न म्रियते, अपितु फेड्-संस्थायाः वधः भविष्यति।"

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् मन्दतायाः आरम्भस्य जोखिमे अपि महङ्गानि युद्धं कर्तुं दृढनिश्चयः अस्ति । सः इदानीं अर्थव्यवस्थां न पातयित्वा युद्धे विजयं प्राप्तुं समीपे अस्ति, परन्तु अग्रिमाः कतिचन मासाः महत्त्वपूर्णाः भविष्यन्ति ।

"वालस्ट्रीट् जर्नल्" इति विश्लेषणलेखे सूचितं यत् यदि पावेल् अर्थव्यवस्थायाः कृते मृदु-अवरोहणं प्राप्तुं सफलः भवति तर्हि तस्य नाम केन्द्रीयबैङ्कस्य प्रसिद्धिभवनस्य इतिहासे समाविष्टुं पर्याप्तं भविष्यति यदि विफलं भवति, अमेरिकी अर्थव्यवस्था च अधिकव्याजदराणां भारेन मन्दतायां पतति तर्हि वालस्ट्रीट् इत्यत्र प्रचलति एषा पुरातना उक्तिः सत्यापिता भविष्यति——“आर्थिकविस्तारः न म्रियते, फेडेन हतः भविष्यति।”

जुलैमासे पावेल् पत्रकारसम्मेलने उक्तवान् ।

इदानीं मूल्येषु ऊर्ध्वगामिनि दबावः न्यूनीभवति परन्तु कार्यबाजारः शीतलं भवति इति कारणेन पावेल् तस्य सहकारिभिः सह अन्तिमसप्ताहेषु संकेतः दत्तः यत् ते सेप्टेम्बरमासे व्याजदरेषु कटौतीं आरभन्ते इति। एतेन विपण्यस्य ध्यानस्य केन्द्रं भवति यत् फेडरल् रिजर्वः २० वर्षस्य उच्चतमस्थानात् व्याजदराणि कियत् शीघ्रं न्यूनीकरिष्यति इति।

दक्षिणःपावेलस्य कृते महङ्गानि विरुद्धं फेडस्य युद्धस्य अन्तिमः चरणः निर्णायकः क्षणः अस्ति । वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभायां पावेल् बहुप्रतीक्षितं भाषणं कृतवान् यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः इति बोधयन्।

वर्षद्वयात् पूर्वं वार्षिकसभायां यदा जनाः महङ्गानि प्रति युद्धं कर्तुं फेडस्य दृढनिश्चये शङ्कयन्ति स्म तदा पावेल् एकं शीतलं प्रतिज्ञां कृतवान् । सः पूर्वफेडरल् रिजर्व-अध्यक्षं पौल् वोल्करं एकस्य पुरुषस्य उदाहरणरूपेण दर्शितवान् यः उच्चमहङ्गानि निवारणस्य मूल्यरूपेण मन्दतां स्वीकुर्वितुं इच्छति इति सूचितवान् यथा वयं सर्वे जानीमः, १९८० तमे दशके आरम्भे फेडरल् रिजर्व् इत्यनेन व्याजदराणि अतीव उच्चस्तरं प्रति धकेलितानि, अर्थव्यवस्था च कष्टप्रदं मन्दतां प्रविष्टवती, परन्तु अन्ततः उच्चमहङ्गानि नियन्त्रितानि

पावेल् इत्यस्य नेतृत्वे फेडरल् रिजर्व् इत्यनेन अपि २०२२, २०२३ च वर्षेषु व्याजदराणि शीघ्रमेव वर्धितानि । परन्तु पावेल् इत्यनेन आग्रहः कृतः यत् फेडः मन्दतां प्रेरयितुं परिहरितुं शक्नोति यतोहि २०२१-२३ तमे वर्षे महङ्गानि १९७० तमे दशके यत् आसीत् तस्मात् भिन्नाः भविष्यन्ति ।

फेड-अधिकारिणां कृते मृदु-अवरोहणस्य प्रयासः परमं मोक्षं दास्यति स्म । वर्षत्रयपूर्वं ते गलत्रूपेण पूर्वानुमानं कृतवन्तः यत् महङ्गानि ब्लिप् भविष्यति इति। यदि मृदु-अवरोहणं सफलं भवति तर्हि एतत् दर्शयिष्यति यत् यद्यपि २०२१ तमे वर्षे आक्रामक-उत्तेजक-नीतेः समये फेड्-पक्षः ब्रेकं स्थापयितुं असफलः अभवत् तथापि तस्य विनाशकारी परिणामः न अभवत्

"एषः तेषां मुकुटस्य क्षणः भविष्यति, यत्र फेड-अधिकारिणः वक्तुं शक्नुवन्ति यत् 'न केवलं वयं १९७० तमे दशके दृष्टवन्तः पलायित-महङ्गानि निवारितवन्तः, अपितु अर्थव्यवस्थायाः भौतिकक्षतिः अपि न कृतवन्तः'" इति अर्थशास्त्री डारियो पर्किन्स् अवदत् at GlobalData TS Lombard.

पावेल् इत्यस्य द्वयोः नायकयोः अनुकरणस्य अवसरः प्राप्तः । यदि मृदु-अवरोहणं सफलं भवति तर्हि पावेल् वोल्करस्य दृढता एलन ग्रीनस्पैनस्य चपलता च अस्ति इति दावान् कर्तुं शक्नोति, यदा अमेरिकी-आर्थिक-उत्साहः बहुधा महङ्गानि-रहितः आसीत् , तदा केचन जनाः अर्थव्यवस्थां शीतलं कर्तुं आह्वयन्ति स्म, परन्तु तदानीन्तनः संघीयः रिजर्व-अध्यक्षः ग्रीनस्पैन् दबावं सहित्वा एतादृशानां आह्वानानाम् अवहेलनां कृतवान् ।

१९८० तमे वर्षे तत्कालीनः फेडरल् रिजर्व्-अध्यक्षः पौल् वोल्करः वाशिङ्गटन-नगरे उच्चव्याजदराणां विरोधं कुर्वन्तं जनसमूहं सम्भाषितवान् ।

“दुष्टचिह्नम्” २.

यथा पावेल् टकरावात्मकं निर्वाचनअभियानं गच्छति तथा फेडस्य निर्णयः अर्थव्यवस्थां प्रभावितं कर्तुं शक्नोति यदा अग्रिमः राष्ट्रपतिः कार्यभारं स्वीकुर्यात्। म्यासाचुसेट्स्-नगरस्य सेन् एलिजाबेथ् वारेन-सहिताः डेमोक्रेट्-दलस्य सदस्याः पावेल्-महोदयस्य आलोचनां कृतवन्तः यत् सः व्याज-दरेषु शीघ्रं कटौतीं न कृतवान्, आर्थिक-मन्दतायाः कारणं पावेल्-इत्यस्य निर्लज्जतया दोषं दत्तवान्

२०१८ तमे वर्षे पावेल् इत्यस्य फेड्-अध्यक्षत्वेन नियुक्तः ट्रम्पः उक्तवान् यत् यदि सः अस्मिन् शरदऋतौ पुनः व्हाइट हाउस्-मध्ये विजयं प्राप्नोति तर्हि व्याज-दर-नीतौ अधिकं वक्तुं इच्छति। मन्दतायाः सम्भावना रिपब्लिकनपक्षस्य उम्मीदवारस्य साहसं कृतवान् यत् सः फेड्-पक्षस्य स्वस्य रुचिनुसारं आकारं दातुं शक्नोति।

पावेल् अर्थव्यवस्थायाः स्थितिविषये चिन्तितः एव अस्ति, सौम्यः फेड् अध्यक्षः कथयति यत् "धावनमार्गात् प्रहारस्य वा स्खलनस्य वा सम्भावना रात्रौ जागरणं करोति" इति ७१ वर्षीयः पावेल् "मृदु-अवरोहण" इति पदस्य प्रयोगं परिहरति, तस्य सह कार्यं कृतवन्तः वा भाषितवन्तः वा जनाः वदन्ति

रिचमण्ड् फेड् अध्यक्षः बार्किन् गतसप्ताहे एकस्मिन् साक्षात्कारे एतादृशी एव चिन्ता प्रकटितवान् यत् "अहं तत् न वक्तुं प्रयतन्ते, एतत् उत्तमं संकेतं नास्ति।"

आर्थिकस्थितिः पूर्ववत् नास्ति

श्रमविपण्यविषये चिन्ता व्याजदरकटनस्य गतिविषये प्रश्नाः उत्पन्नाः सन्ति। वर्षद्वयात् पूर्वं ७% अधिकस्य महङ्गानि प्रायः २.५% यावत् न्यूनीकृता अस्ति, यत् फेडरल् रिजर्वस्य २% लक्ष्यात् न दूरम् अस्ति । परन्तु वर्षस्य आरम्भे ३.७% आसीत् इति जुलैमासे ४.३% यावत् बेरोजगारी-दरः वर्धितः, यत् ऐतिहासिक-निम्न-स्तरं वर्तते । यदा यदा बेरोजगारी वर्धयितुं आरभते तदा तदा तस्य तीव्रवृद्धिः भवति ।

परन्तु केचन फेड-अधिकारिणः चिन्तां कुर्वन्ति यत् व्याजदरेषु कटौतीं कृत्वा नूतनानि मूल्यदबावानि प्रवर्तयिष्यन्ति, तेषां कठिनतया प्राप्तानां लाभानाम् अपि क्षतिः भविष्यति ।

अमेरिकी अर्थव्यवस्था बहुवारं आसन्नमन्दतायाः भविष्यवाणीं अवहेलयति, विगतवर्षद्वये उच्चव्याजदराणां मध्ये सशक्तं वर्तते। अधुना यावत् अर्थव्यवस्थायाः रक्षणं कृतवान् अद्वितीयः बफरः क्रमेण अन्तर्धानं भवति इति अधुना प्रमाणानि सन्ति ।

न्यून-मध्यम-आय-उपभोक्तृणां बजटं दबावेन आगन्तुं आरब्धम् अस्ति । वर्धमानाः कम्पनयः वदन्ति यत् ते पुनः सौदान्-सचेतनान् शॉपिङ्ग्-कर्तृन् आकर्षयितुं व्ययस्य कटौतीं कर्तुं केन्द्रीकृताः सन्ति।

अमेरिकी-अचल-सम्पत्-उद्योगेन सामान्यतया व्याजदराणां तीव्रवृद्ध्या भवति इति मन्दतायाः परिहारः कृतः, परन्तु दृष्टिकोणः क्रूरः अस्ति । अद्यत्वे सम्भाव्यगृहक्रेतारः वर्षद्वयात् पूर्वं यदा बंधकस्य दराः प्रथमवारं ६% तः उपरि उच्छ्रिताः आसन् तदा अपेक्षया आयस्य धनस्य च स्थितिः बहु दुर्बलाः सन्ति

श्रमविपण्ये कम्पनीभिः नियुक्तिम् मन्दं कृतम् अस्ति । सम्प्रति परिच्छेदानां संख्या अल्पा एव अस्ति । श्रमस्य माङ्गल्याः न्यूनता प्रारम्भे नियन्त्रिता अस्ति किन्तु शीघ्रमेव एकं टिप्पिंग पॉइण्ट् पारं कर्तुं शक्नोति। श्रमविभागेन बुधवासरे उक्तं यत् मार्चमासपर्यन्तं १२ मासेषु कार्यवृद्धिः प्रायः ३० लक्षं प्रारम्भिकप्रतिवेदनात् २१ लक्षं यावत् न्यूनीकर्तुं शक्यते, यस्य तात्पर्यं यत् २०२३ तमस्य वर्षस्य अधिकांशं भागं अस्मिन् वर्षे च प्रथमत्रिमासेषु कार्यवृद्धिः .

बीसीए रिसर्च इत्यस्य मुख्यवैश्विकरणनीतिज्ञः पीटर बेरेजिन् अवदत् यत् यदि कार्यस्य रिक्तस्थानानि अधिकं पतन्ति तर्हि बेरोजगाराः सहजतया नूतनानि कार्याणि न प्राप्नुयुः।

मृदु अवरोहणं प्रति लप्यते

अनेकाः मन्दगतिः आरम्भे मृदु-अवरोहण इव दृश्यन्ते, परन्तु द्वितीयविश्वयुद्धात् परं १९९५ तमे वर्षे अमेरिकादेशे केवलं एकः एव अभवत् । तस्मिन् समये फेडरल् रिजर्वस्य अध्यक्षः एलन ग्रीनस्पैन् इत्यनेन व्याजदराणि शीघ्रमेव ३% तः ६% यावत् वर्धयित्वा महङ्गानि दबावानि पूर्वं निवारयितुं प्रयत्नः कृतः । ततः सः मार्गं विपर्यय षड्मासाभ्यन्तरे व्याजदराणि ५.२५% यावत् न्यूनीकृतवान् ।

पावेल् कार्यं सम्पादयितुं शक्नोति वा इति न केवलं अर्थव्यवस्थायाः अधः शीघ्रं दुर्बलतां प्राप्नोति वा इति विषये अपि निर्भरं भवति, अपितु दरकटनेन नूतनं ऋणं व्ययञ्च प्रेरयितुं शक्यते वा इति विषये अपि निर्भरं भवति यत् किमपि दुर्बलतां प्रतिपूर्तिं कर्तुं शक्नोति वा इति। निवेशकाः आशावादीः सन्ति यतोहि फेडरल् रिजर्व् इत्यत्र व्याजदरेषु कटौतीं कर्तुं बहु स्थानं वर्तते। परन्तु ऋणव्ययस्य न्यूनतायाः अभावेऽपि केचन ऋणग्राहकाः अद्यापि पूर्वफेड्-दरवृद्धेः पश्चात्तापप्रभावेभ्यः दबावस्य सामनां कर्तुं शक्नुवन्ति ।

मृदु-अवरोहणं प्राप्यतायां दृश्यते, अधुना यावत् अर्थव्यवस्था वर्षद्वयात् पूर्वं फेड्-अधिकारिभिः वर्णितस्य आशावादी-परिदृश्यस्य समीपं गच्छति

१९७४ तमे वर्षे तदानीन्तनः राष्ट्रपतिस्य आर्थिकसल्लाहकारपरिषदः अध्यक्षः एलन ग्रीनस्पैन् इत्यनेन अटलाण्टा-नगरे तदानीन्तनस्य युद्ध-निर्माण-उद्योगानाम् प्रतिनिधिनां वचनं श्रुतम्

यदा २०२२ तमे वर्षे फेड-अधिकारिणः शून्य-समीपतः व्याजदराणि वर्धयितुं आरभन्ते तदा केचन प्रमुखाः अर्थशास्त्रज्ञाः वदन्ति यत् मूल्यानि न्यूनीकर्तुं पर्याप्तं शिथिलतां निर्मातुं अधिकबेरोजगारी-कालः प्रायः आवश्यकः भविष्यति तेषां मतं यत् महङ्गानि अतितप्तेन श्रमविपण्येन चालिताः भवन्ति ।

फेड-नेतारः अवदन् यत् वैकल्पिकः मार्गः सम्भवः यतः महङ्गानि श्रम-विपण्येन न अपितु प्रबल-माङ्गल्याः अराजक-आपूर्ति-शृङ्खलानां च टकरावेन चालिताः भवन्ति। तेषां मतं यत् महामारीयाः अनन्तरं यथा यथा पुनः उद्घाटिताः कम्पनयः जनान् नियोक्तुं क्षुब्धाः भवन्ति तथा श्रमविपण्यं पूर्वमेव असन्तुलितं भवति, शीतलीकरणमागधा च कम्पनयः श्रमिकान् त्यक्तुं न अपितु प्रत्यक्षतया रिक्तस्थानानि रद्दीकर्तुं प्रेरयितुं शक्नुवन्ति।

अस्मिन् परिणामे सौभाग्यस्य भूमिका आसीत् । गतवर्षे आपूर्तिशृङ्खलाः पुनः स्थापिताः, अर्थव्यवस्था च नूतनान् आघातान् परिहृतवती। आप्रवासस्य उदयेन उत्पादनं वर्धितम्, श्रमिकानाम् अभावः अपि न्यूनीकृतः अस्ति ।

अस्मिन् वर्षे पूर्वं यदा अर्थशास्त्रज्ञाः आर्थिकमन्दतायां व्याजदराणां महती भूमिका किमर्थं न भवति इति विषये भ्रान्ताः आसन् तदा पावेल् इत्यनेन सुझावः दत्तः यत् आप्रवासस्य उदयः कठोरतरव्याजदरनीतीनां प्रभावं मुखमण्डनं कुर्वन् अस्ति इति। तस्य अन्तर्निहितचिन्ता अस्ति यत् प्रतिबन्धात्मकनीतीनां प्रभावः क्रमेण ततः सहसा च उद्भवति ।

"किं त्वरितम्?"

फेड्-सङ्घस्य अन्तः आर्थिक-अनिश्चितता मतभेदानाम् अन्त्यं कर्तुं धमकी ददाति । २०२२ तमस्य वर्षस्य जूनमासात् आरभ्य नीतिसभायां एकः अपि फेड-अधिकारी असहमतिम् अङ्गीकृतवान् ।

एकः शिविरः, यस्य नेतृत्वं फेडस्य गवर्नर् मिशेल बोमैन्, कान्सास सिटी फेड् अध्यक्षः जेफ् श्मिड् च कुर्वन्ति, चिन्तयति यत् व्याजदरेषु अतिशीघ्रं कटनेन महङ्गानि पुनः प्रज्वलितानि भविष्यन्ति अथवा ३% समीपे स्थिराः भविष्यन्ति — तेषां लक्ष्यात् बहु उपरिऐतिहासिकरूपेण न्यूनस्तरस्य बेरोजगारी अस्ति, अतः शिबिरस्य दृष्टिकोणं "किं त्वरितम्?"

श्रमविपण्यविषये निराशावादस्य विषये अपि शिबिरः संशयितः अस्ति । ते टिप्पणीं कुर्वन्ति यत् अद्यतन-बेरोजगारी-वृद्धिः स्थायी-परिच्छेदस्य अपेक्षया अस्थायी-परिच्छेदस्य, कार्य-विपण्ये प्रवेशस्य जनानां संख्यायाः च वृद्ध्या चालितः अस्ति, यत्र व्याज-दराः केवलं मामूलीरूपेण बाधिताः सन्ति,अस्य अर्थः अस्ति यत् फेडस्य व्याजदरेषु महत्त्वपूर्णं कटौतीं कर्तुं आवश्यकता न भवेत्।

अन्यः शिबिरः श्रमस्य माङ्गल्याः मन्दतायाः विषये अत्यधिकं आत्मतुष्टः भवितुं अधिकं चिन्तितः अस्ति। दशकेषु महङ्गानि समायोजितव्याजदराणि उच्चतमस्तरस्य सन्ति, एते अधिकारिणः ये प्रश्नाः पृच्छन्ति ते सन्ति-"किमर्थं वयं प्रतीक्षेम?"

"सामान्यव्यापारचक्रे बेरोजगारी रॉकेट इव वर्धते, पंखवत् पतति च" इति शिकागो फेड् अध्यक्षः गूल्स्बी साक्षात्कारे अवदत् । यद्यपि वर्तमानचक्रं असामान्यं भवेत् तथापि "एतत् न्यूनातिन्यूनम् एकं स्मारकं यत् कार्यविपण्यं शीतलं जातम्। तस्य शीतलीकरणं स्थगयितुं आवश्यकता अस्ति।"

आगामिमासे दरकटनार्थं बहवः सज्जाः सन्ति, प्रारम्भे पारम्परिकेन ०.२५ प्रतिशताङ्केन, परन्तु तदनन्तरं दरं कियत् शीघ्रं कटौती कर्तव्या इति अनिश्चिताः सन्तिविवादः अस्ति यत् वर्तमानस्य व्याजदराणां स्तरः "तटस्थ" स्तरस्य अपेक्षया कियत् अधिकः अस्ति यत् आर्थिकक्रियाकलापं न उत्तेजयति न च दमनं करोति।

सेप्टेम्बरमासे फेड्-अधिकारिणः आगामिषु वर्षत्रयेषु व्याजदराणां पूर्वानुमानं दातुं बाध्यन्ते । मिनियापोलिस-फेड-अध्यक्षः नील-कश्करी-असुखितः आसीत्, सः एकस्मिन् साक्षात्कारे अवदत् यत् सः "नीति-कठोरीकरणस्य वर्तमान-स्तरस्य" विषये अतीव अनिश्चितः अस्ति ।

बार्किन् उक्तवान् यत् सः रिचमण्ड् फेड्-कर्मचारिभिः सह शतशः व्यवसायानां सर्वेक्षणं कृतवान् यत् माङ्गल्यं दुर्बलं भवति वा, फलतः ते श्रमिकान् परित्यक्तुं सज्जाः सन्ति वा इति। सः कतिपयेषु उद्योगेषु विहाय तत् घटमानं न पश्यति। "अतिबलेन वा न पर्याप्तबलेन वा कार्यं कृत्वा त्रुटिं कर्तुं शक्यते" इति सः अवदत् ।

सकलं,आगामिषु मासेषु फेडः मार्गद्वयस्य सम्मुखीभवति। एकं यत् आगामिषु अनेकसमागमेषु प्रत्येकस्मिन् अधिकारिणः ०.२५ प्रतिशताङ्कैः दरं कटयितुं शक्नुवन्ति ततः आगामिवर्षस्य आरम्भे अर्थव्यवस्था कथं कार्यं करोति इति आधारेण कटौतीनां आकारं वेगं च वर्धयितुं न्यूनीकर्तुं वा शक्नुवन्ति।

यदि अर्थव्यवस्था अधिकगम्भीरं मन्दतां प्रविशति तर्हि फेडः व्याजदरेषु बृहत्तरेण अर्धप्रतिशतबिन्दुना कटौतीं कृत्वा आगामिवसन्तऋतौ दरं ३% समीपे आनेतुं शक्नोति।

गूल्स्बी इत्यनेन उक्तं यत् फेड्-अधिकारिणः रूपेण तस्य दृष्ट्या वृद्धिशील-कार्याणि कर्तुं कारणं विकल्पान् प्रदातुं भवति । परन्तु सः अवदत् यत् वृद्धिवादस्य दोषः अस्ति यत् यदा परिस्थितिः परिवर्तते तदा युक्त्या कर्तुं पर्याप्तं स्थानं नास्ति।

केचन निजीक्षेत्रस्य अर्थशास्त्रज्ञाः पूर्वफेड् अर्थशास्त्रज्ञाः च, यत्र जेपी मॉर्गन चेस एण्ड् कम्पनी सिद्धान्तपङ्क्तिः अपि अस्ति ।

वेल्स फार्गो इत्यस्य मुख्यः अर्थशास्त्री जे ब्रायसनः अवदत् यत् फेड इत्यस्य तत् कर्तुं असम्भाव्यम् अस्ति यावत् "आघातः वा मृदुदत्तांशस्य श्रृङ्खला वा न भवति येन ते द्रुततरं गच्छन्ति" इति।