समाचारं

IBM चीनदेशः "अनुसन्धानविकासविभागं बन्दं" इति प्रतिक्रियाम् अददात् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IBM चीनदेशः परिच्छेदस्य अफवाः प्रतिक्रियां ददाति।

अगस्त २६ दिनाङ्के IBM China इत्यनेन The Paper इत्यस्य संवाददातृभ्यः प्रतिक्रिया दत्ता यत् "IBM ग्राहकानाम् उत्तमसेवाप्रदानार्थं आवश्यकतानुसारं परिचालनं समायोजयिष्यति। एते परिवर्तनाः ग्राहकानाम् समर्थनं दातुं अस्माकं क्षमतां न प्रभावितं करिष्यन्ति। चीनीयकम्पनयः विशेषतः निजीकम्पनयः अधिकाधिकं कुर्वन्ति IBM संकरमेघस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च आनयितानां अवसरानां ग्रहणं कर्तुं अधिकाधिकं ध्यानं ददाति, तथा च चीनदेशे IBM इत्यस्य स्थानीयं सामरिकं ध्यानं चीनीयग्राहकानाम् निर्माणे सहायतार्थं प्रौद्योगिक्याः परामर्शस्य च विषये अस्माकं समृद्धस्य अनुभवस्य उपयोगेन तदनुरूपकौशलयुक्तं दलं निर्मातुं वर्तते चीनदेशे ग्राहकानाम् आवश्यकतां पूरयति इति व्यापारः तेषां आवश्यकतानां समाधानं करोति।”

पूर्वं IBM इत्यस्य चीनीय-अनुसन्धान-विकास-विभागः पूर्णतया बन्दः भविष्यति इति सूचना आसीत्, यत्र १,००० तः अधिकाः कर्मचारीः सम्मिलिताः भविष्यन्ति । सामाजिकमञ्चेषु केचन नेटिजनाः प्रकाशितवन्तः यत् कम्पनी शुक्रवासरे कार्यात् अवतरितस्य अनन्तरं अनुसंधानविकासपरीक्षणपदेषु कर्मचारिणां प्रवेशं बन्दं कृतवती। केचन नेटिजनाः अपि पोस्ट् कृतवन्तः यत् तेषां अनुमतिः अवरुद्धा अभवत् ततः परं तेषां कृते ईमेल प्राप्तम् यत् कम्पनी सोमवासरे सर्वकर्मचारिणां समागमं करिष्यति इति नेटिजनः २६ दिनाङ्के तस्य पोस्ट् इत्यस्य प्रतिक्रियाम् अददात् यत्, "अनलाईन-समागमः त्रयः निमेषाः यावत् सम्पन्नः भविष्यति" इति , तथा अनुसंधानविकासः एकस्मिन् घटे एव भविष्यति।"

९ वर्षाणि यावत् IBM China इत्यस्य कृते कार्यं कृतवान् एकः कर्मचारी The Paper इत्यस्मै अवदत् यत् अस्य परिच्छेदस्य क्षतिपूर्तिः “N+3” इति ।

सार्वजनिकसूचना दर्शयति यत् IBM संकरमेघस्य, कृत्रिमबुद्धेः, उद्यमसेवानां च विश्वस्य प्रमुखः प्रदाता अस्ति, यः 175 तः अधिकेषु देशेषु क्षेत्रेषु च ग्राहकानाम् स्वामित्वं प्राप्तेभ्यः आँकडाभ्यः व्यावसायिकदृष्टिकोणं प्राप्तुं व्यावसायिकप्रक्रियाणां सरलीकरणे च सहायतां करोति वित्तीयसेवा, दूरसञ्चार, स्वास्थ्यसेवा इत्यादिषु महत्त्वपूर्णेषु आधारभूतसंरचनाक्षेत्रेषु ४,००० तः अधिकाः सरकारी-उद्यम-संस्थाः डिजिटल-रूपान्तरणं प्राप्तुं IBM Hybrid Cloud Platform तथा Red Hat OpenShift इत्येतयोः उपयोगं कुर्वन्ति

अस्मिन् वर्षे IBM इत्यस्य चीनदेशे प्रवेशस्य ४० वर्षाणि पूर्णानि इति सूचना अस्ति चीनदेशे प्रवेशं कृत्वा IBM इत्यनेन सहायता कृता तथा च वयं बहवः चीनीयकम्पनयः उद्योगस्य अग्रणीः भूत्वा बहुमूल्यं सह-निर्माण-अनुभवं, प्रतिभां, विश्वासं च प्राप्तवन्तः। नूतने एआइ-युगे वयं चीनीयविपण्ये गहनतां गत्वा मुक्तं गतिशीलं च एआइ-पारिस्थितिकीतन्त्रं निर्मास्यामः | " " .

२५ जुलै दिनाङ्के IBM इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनं प्रकाशितम् ।कुलराजस्वं १५.८ अरब अमेरिकीडॉलर् आसीत्, यत् २% वृद्धिः, नियतविनिमयदरेषु ४% वृद्धिः, विश्लेषकाणां १५.६१६ अरब अमेरिकीडॉलर् इत्यस्य अपेक्षां अतिक्रान्तवती $1.83 billion. , गतवर्षस्य समानकालस्य US$1.58 अरबस्य अपेक्षया अधिकः, वर्षे वर्षे 15.82% वृद्धिः। IBM निरन्तरं भविष्यवाणीं करोति यत् कम्पनीयाः वित्तवर्षस्य २०२४ राजस्ववृद्धेः दरः (मुद्रापरिवर्तनस्य प्रभावं विहाय) वर्षे वर्षे ३% तः ५% यावत् भविष्यति

अगस्तमासस्य २३ दिनाङ्के समापनपर्यन्तं IBM ०.०७% वर्धमानं प्रतिशेयरं १९६.१०० अमेरिकीडॉलर् यावत् अभवत्, यस्य कुलविपण्यमूल्यं १८०.६ अब्ज अमेरिकीडॉलर् अभवत् ।