समाचारं

भारतीयसिविलसेवकानां पेन्शनं नाटकीयपरिवर्तनं भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् भारतं नूतनं पेन्शनव्यवस्थां कार्यान्वयिष्यति यत् संघीयसर्वकारस्य कर्मचारिणां सेवानिवृत्तेः अनन्तरं तेषां मूलभूतवेतनस्य निश्चितं प्रतिशतं वेतनं प्राप्स्यति इति।

भारतसर्वकारस्य घोषणया ज्ञायते यत् आगामिवर्षस्य एप्रिलमासे नूतना पेन्शनव्यवस्था आधिकारिकतया कार्यान्विता भविष्यति। योजनायाः अन्तर्गतं ये कर्मचारिणः न्यूनातिन्यूनं २५ वर्षाणि यावत् सर्वकारस्य सेवां कृतवन्तः तेषां सेवानिवृत्तिपूर्ववेतनस्य ५०% बराबरं पेन्शनं प्राप्तुं शक्यते। लघुसेवावर्षयुक्तानां कर्मचारिणां कृते पेन्शनभुगतानराशिनां गणना आनुपातिकरूपेण क्रियते येन सुनिश्चितं भवति यत् प्रत्येकं कर्मचारी स्वस्य योगदानस्य आधारेण तदनुरूपं प्रतिफलं प्राप्नोति।

संघानां विपक्षदलानां च निरन्तरं आह्वानात् पूर्वं राज्यसर्वकाराणां संख्या पूर्वमेव समानपेंशनव्यवस्थासु गतवती अस्ति। महाराष्ट्रसहितं कतिपयेषु प्रमुखेषु राज्येषु प्रान्तीयनिर्वाचनं भविष्यति, अतः भाजपा २०१४ तः प्रथमवारं हारितं बहुमतं पुनः सजीवं कर्तुं सामान्यनिर्वाचने स्वस्य प्रदर्शनं सुधारयितुम् प्रयतते।

भारतीयप्रधानमन्त्री नरेन्द्रमोदी सामाजिकमाध्यमेन उक्तवान्

परन्तु नूतनव्यवस्थायाः कार्यान्वयनेन सर्वकारीयवित्तस्य उपरि अपि किञ्चित् दबावः भविष्यति । अनुमानं भवति यत् प्रथमवर्षे एषा योजना अतिरिक्तं ६२.५ अरबरूप्यकाणि (प्रायः ७४५ मिलियन अमेरिकीडॉलर्) सर्वकाराय आनयिष्यति, २००४ तमे वर्षस्य अनन्तरं ये कर्मचारीः निवृत्ताः भवन्ति ते नूतनव्यवस्थां पूर्ववृत्तरूपेण कार्यान्वितुं शक्नुवन्ति

इक्रा लिमिटेड् इत्यस्य मुख्या अर्थशास्त्री अदिति नायरः अवदत् यत्, "गारण्टीकृतपेंशनेन केन्द्रसर्वकारस्य भविष्यस्य व्ययप्रतिबद्धता वर्धते, अतः भविष्ये राजकोषीयसमेकनमार्गचित्रे अवश्यमेव समावेशः करणीयः।

तदतिरिक्तं भारतस्य शुद्धशून्यकार्बनउत्सर्जनस्य लक्ष्यं प्राप्तुं तथा च सम्बन्धितप्रौद्योगिकीनां विकासं व्यावसायिकीकरणं च त्वरितुं च सहायतार्थं जैवनिर्माणस्य प्रवर्धनस्य उद्देश्यं कृत्वा भारतीयमन्त्रिमण्डलेन शनिवासरे विकासयोजनायाः अपि अनुमोदनं कृतम्।

मोदी-सर्वकारः अनुसन्धान-नवाचार-क्षमतासु सुधारं कर्तुं १०६ अरब-रूप्यकाणां व्ययस्य अपि योजनां करोति, नूतना "विज्ञानधारा" योजना समग्रवैज्ञानिक-अनुसन्धान-दक्षतायां, परिणामेषु च सुधारं कर्तुं विद्यमान-त्रयाणां शोध-कार्यक्रमानाम् एकीकरणं अनुकूलनं च करिष्यति ।