समाचारं

चीनस्य जनबैङ्कस्य बृहत्-राशि-विपरीत-पुनर्क्रयण-कार्यक्रमस्य किं अर्थः?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर लियू सिहोङ्ग) चीनस्य जनबैङ्कस्य अनुसारं अगस्तमासस्य २६ दिनाङ्के मासस्य अन्ते बैंकव्यवस्थायां उचितं पर्याप्तं च तरलतां स्थापयितुं चीनस्य जनबैङ्केन ४७१ अरब युआन् इत्यस्य विपरीतम् आरब्धम् पुनःक्रयणसञ्चालनं नियतव्याजदरेण परिमाणनिविदाविधिना च उपयोगेन, यत्र पूर्ववत् १.७ % परिचालनव्याजदरेण भवति । तस्मिन् एव काले चीनस्य जनबैङ्केन व्याजदरबोलीद्वारा ३०० अरब युआन् मध्यमकालीनऋणसुविधा (MLF) परिचालनं प्रारब्धम्, विजयी व्याजदरः च २.३% आसीत्, पूर्ववत् एव

अधुना विपरीतपुनर्क्रयणविषये चर्चा पूर्णतया प्रचलति, परन्तु सर्वे भावेन निःश्वसन्ति, तदा विपरीतपुनर्क्रयणं वस्तुतः किम् इति अपि बहवः संशयस्य स्वराः सन्ति विपरीतपुनक्रयणं किमर्थं संचालितव्यम् ? विपरीतपुनर्क्रयणस्य अस्मासु किं विशिष्टः प्रभावः भवति ?

सार्वजनिकसूचना दर्शयति यत् विपरीतपुनर्क्रयणं मुक्तबाजारव्यापारस्य प्राथमिकविक्रेताप्रणाली अस्ति यस्याः स्थापना चीनस्य जनबैङ्केन १९९८ तमे वर्षे कृता अस्ति।तस्य अर्थः अस्ति यत् चीनस्य जनबैङ्कः प्राथमिकविक्रेतृभ्यः प्रतिभूतिक्रयणं करोति तथा च प्रतिभूतीनां विशिष्टतिथिं प्रति स्थानान्तरणं कर्तुं सहमतः भवति future प्राथमिकव्यापारिभ्यः विक्रयणस्य लेनदेनव्यवहारः, विपरीतपुनर्क्रयणं चीनस्य जनबैङ्कस्य संचालनं भवति यत् तरलतां विपण्यां स्थापयितुं शक्नोति, सकारात्मकपुनर्क्रयणं च चीनस्य जनबैङ्कस्य विपण्यतः तरलतां निष्कासयितुं संचालनम् अस्ति।

सामान्यतया, विपरीतपुनर्क्रयणप्रक्रियायाः समये केन्द्रीयबैङ्कः प्राथमिकव्यापारिभ्यः प्रतिभूतिक्रयणं करोति, धनं ऋणं ददाति, विपण्यं प्रति तरलतां च विमोचयति तेषु प्राथमिकव्यापारिषु मुख्यतया ५१ योग्यवित्तीयसंस्थाः (बैङ्कसंस्थाः, प्रतिभूतिकम्पनयः च सन्ति), ये केन्द्रीयबैङ्काय विपण्यबाण्ड् (यथा सरकारीबाण्ड्, स्थानीयबाण्ड् इत्यादयः) विक्रयन्ति, यत् केन्द्रीयबैङ्कऋणनिधिना समतुल्यम् अस्ति .केन्द्रीयबैङ्कात् विपण्यपर्यन्तं, तस्मात् विपण्यतरलता वर्धते, एषा प्रक्रिया सामान्यतया "जलविमोचन" इति अपि ज्ञायते

तस्मिन् एव काले द्वयोः पक्षयोः अपि सहमतिः भविष्यति यत् प्राथमिकविक्रेता भविष्ये विशिष्टदिनाङ्के केन्द्रीयबैङ्कात् प्रतिभूतिपत्राणि पुनः क्रीणति। इदं केन्द्रीयबैङ्केन धनं प्रविष्टस्य तुल्यम् अर्थात् विपरीतपुनर्क्रयणस्य समाप्तेः अनन्तरं प्राथमिकविक्रेतुः केन्द्रीयबैङ्कं प्रति धनं प्रवहति, येन विपण्यां धनं न्यूनीभवति, यत् सामान्यतया "जलसङ्ग्रहः" इति ज्ञायते ", यत् सकारात्मकं पुनर्क्रयणसञ्चालनम् अपि अस्ति ।

अतः कदा विपरीतरेपो कर्तव्या ? सकारात्मकपुनर्क्रयणकार्यक्रमः कदा भविष्यति ? सरलतया वक्तुं शक्यते यत् यदा विपण्यां बहु धनं भवति, येन मुद्रायाः अवमूल्यनं, अतिमहङ्गानि, धनस्य निष्क्रियता वा इत्यादीनि समस्यानि भवन्ति तदा केन्द्रीयबैङ्कः धनं निष्कासयितुं विचारयिष्यति, सकारात्मकं पुनर्क्रयणकार्यक्रमं च करिष्यति

तदनुरूपं, विपरीतपुनर्क्रयणं तदा भवति यदा विपण्यां कठिनतरलता भवति, अर्थात् यदा "धनस्य अल्पता" भवति, तदा केन्द्रीयबैङ्कः विपण्यां महतीं धनं निवेशयिष्यति, सामान्यतया विपण्यं स्थिरीकर्तुं प्राथमिकविक्रेतारः विपरीतपुनर्क्रयणद्वारा धनं प्राप्त्वा, ते अन्येभ्यः लघुमध्यम-आकारस्य बङ्केभ्यः धनं ऋणं दास्यन्ति यत् ते विपण्यस्य कृते धनं प्रदास्यन्ति, अतः विपण्यां अल्पकालीनतरलतातनावः न्यूनीकरिष्यते

तरलता कदा कठिनं भविष्यति ? प्रायः प्रमुखेषु अवकाशदिनेषु तथा च मासस्य, त्रैमासिकस्य, वर्षस्य च अन्ते निवासिनः उपभोगार्थं बङ्केभ्यः बहु धनं निष्कासयितुं प्रवृत्ताः भवन्ति लाभं तेषां कर्मचारिभ्यः भवति, अतः प्रायः मासस्य, त्रैमासिकस्य, वर्षस्य च अन्ते भवति विशेषसमयबिन्दवेषु यथा वर्षस्य प्रथमार्धस्य अन्ते वर्षस्य अन्ते च केन्द्रीयबैङ्कः बृहत्-सञ्चालनं करिष्यति। राशिः विपर्ययपुनक्रयणं विपण्यतरलतां निर्वाहयितुम्।

ज्ञातव्यं यत् केन्द्रीयबैङ्कः विपरीतपुनर्क्रयणदरस्य समायोजनेन अल्पकालीनबाजारव्याजदराणि अधिकं प्रभावितं कर्तुं शक्नोति। वर्तमान समये ७ दिवसीयविपरीतपुनर्क्रयणसञ्चालनव्याजदरेण मूलतः मुख्यनीतिव्याजदरस्य कार्यं गृहीतम् अस्ति हालस्य परिचालनात् न्याय्यं चेत्, मुख्यतया १.७% इति निर्वाह्यते

चीनस्य वित्तीयबाजारविभागस्य एवरब्राइट्बैङ्कस्य स्थूलशोधकः झोउ माओहुआ इत्यनेन बीजिंगव्यापारदैनिकपत्रिकायाः ​​समीपे उक्तं यत् सम्प्रति केन्द्रीयबैङ्कस्य कृते वित्तपोषणस्य, बाजारव्याजदराणां च समायोजनार्थं विपर्ययपुनर्क्रयणसञ्चालनं महत्त्वपूर्णं मौद्रिकनीतिसाधनं जातम्। एकः सरलः अवगमनः अस्ति यत् प्राथमिकविक्रेता धनं प्राप्तुं केन्द्रीयबैङ्काय सर्वकारीयबाण्ड् इत्यादीनां पात्रप्रतिभूतीनां विक्रयं करोति, संस्था धनं प्राप्नोति, सम्झौतेन च संस्था भविष्ये विशिष्टसमये बन्धकानि पुनः क्रीत्वा आदानप्रदानं करोति केन्द्रीयबैङ्कस्य कृते धनम्। विपरीतपुनर्क्रयणसञ्चालनं तदा भवति यदा केन्द्रीयबैङ्कः विपण्यां तरलतां प्रविशति, यदा तु विपरीतपुनर्क्रयणसञ्चालनं तदा भवति यदा केन्द्रीयबैङ्कः विपण्यतः तरलतां निष्कासयति

आर्थिक-वित्तीय-क्रियाकलापाः तुल्यकालिकरूपेण जटिलाः सन्ति तस्मिन् एव काले विपर्ययपुनर्क्रयणसञ्चालनानि विपण्यव्याजदराणि विपण्यप्रत्याशां च प्रभावितयन्ति, येन निवेशस्य उपभोक्तृवित्तपोषणक्रियाकलापस्य च नियमनं भवति

झोउ माओहुआ इत्यस्य मतेन केन्द्रीयबैङ्केन स्वस्य विपरीतपुनर्क्रयणसञ्चालनं वर्धितं, उचितं पर्याप्तं च विपण्यतरलतां निर्वाहितम्, न्यूनव्याजदराणि च निर्वाहितानि, येन निवासिनः उपभोगवित्तपोषणव्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च उपभोक्तृव्ययस्य प्रोत्साहनं भविष्यति। तत्सह, निगमवित्तपोषणव्ययस्य न्यूनीकरणे निवेशस्य, उत्पादनस्य, रोजगारस्य च प्रवर्धनं कर्तुं अपि साहाय्यं करोति ।

अतः, केन्द्रीयबैङ्कस्य विपरीतपुनर्क्रयणकार्यक्रमेषु वृद्धिः अस्मासु किं प्रभावं जनयति? झोउ माओहुआ इत्यनेन अपि उक्तं यत् केन्द्रीयबैङ्कस्य विपरीतपुनर्क्रयणसञ्चालनं बाजारस्य तरलतां नियन्त्रयति तथा च नीतीनां व्याजदराणां च विपण्यस्य अपेक्षां अपि प्रभावितं करोति। विपर्ययपुनर्क्रयणसञ्चालनस्य वर्धनेन मार्केट्-निधि-आपूर्तिः वर्धते तथा च आर्थिक-ऋण-दराः स्थिराः भवन्ति, यत् स्टॉक-बण्ड्-बाजारयोः कृते उत्तमम् अस्ति बन्धकविपणयः अन्यैः स्थूल-आर्थिक-प्रदर्शनैः तथा निगम-लाभैः अपि प्रभाविताः भवन्ति , विपण्य-आपूर्ति-मागधा, विपण्य-भावना इत्यादिभिः कारकैः ।

प्रतिवेदन/प्रतिक्रिया