समाचारं

७० वर्षीयः ३ घण्टेषु मैराथन् धावितवान् इति शोधं दर्शयति यत् वृद्धानां क्रीडकानां वृद्धावस्थायाः मन्दीकरणस्य रहस्यं भवितुम् अर्हति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिक-क्रीडकाः ४० वर्षेषु स्पर्धां कुर्वन्तः द्रष्टुं प्रेरणादायकं भवति, पूर्वस्मात् अपि अधिकं सामान्यम् अस्ति । वैज्ञानिकाः वदन्ति यत् क्रीडकानां दीर्घकालं यावत् स्थायित्वं आणविकस्तरस्य सहजलाभानां कारणेन सम्भाव्यते, तेषां अध्ययनेन सर्वेषां मानवानाम् वृद्धत्वं अवगन्तुं विलम्बं च कर्तुं साहाय्यं कर्तुं शक्यते। अस्मिन् पेरिस्-क्रीडायां प्राचीनतमाः क्रीडकाः शूटिंग्, टेबल-टेनिस्, अश्व-क्रीडासु च दृश्यन्ते स्म । गोल्फ्, समुद्रतटवॉलीबल्, सायकलयानं, नौकायानं, रोइंग्, फेन्सिंग् च इत्येतयोः अपि बहुसंख्याकाः मध्यमवयस्काः क्रीडकाः भागं गृह्णन्ति । स्केटबोर्डिंग्-क्रीडायां ५१ वर्षीयः एण्डी मेक्डोनाल्ड्, यः ओवरआल् धारयति, ४९ वर्षीयः, ग्रे-केशः आख्यायिका डल्लास् ओबेर्होल्जरः च मिलित्वा सुन्दरं दृश्यं निर्मान्ति न केवलं ते वृद्धानां क्रीडकानां रूढिवादं भङ्गं कृतवन्तः, अपितु कालविरुद्धं दौडं अपि जित्वा । फ्लोरिडा विश्वविद्यालयस्य शारीरिकचिकित्साविभागस्य प्राध्यापकः रसेल् हेप्लरः सम्प्रति ८० तः ९० वर्षाणि यावत् आयुषः जनानां अध्ययनं कुर्वन् अस्ति ये अद्यापि व्यायामस्य आग्रहं कुर्वन्ति। शताब्दीयानां अध्ययनार्थं अधिकं धनं भवेत्, परन्तु सः मन्यते यत् दृढतरक्रीडाक्षमतायुक्तानां वृद्धानां अध्ययनं अधिकं सार्थकं भवति। ७० वर्षे एड् विट्लॉक् अद्यापि ३ घण्टाभ्यः न्यूनेन समये बहुवारं मैराथन्-दौडं सम्पूर्णं कर्तुं शक्नोति । आयुषः विस्तारः एव लक्ष्यं न भवेत्, अपितु स्वास्थ्यं जीवनस्य गुणवत्तां च सुनिश्चितं कर्तव्यम् । सम्प्रति शोधदलेन केवलं ७५ वर्षाधिकानां १५ जनानां आँकडानां संग्रहः कृतः, परन्तु ते सर्वे स्वस्य आयुवर्गे विश्वक्रीडाविजेतारः सन्ति । केचन अध्ययनविषयाः ८० वा ९० वा दशके मृताः भवेयुः परन्तु अन्तिमसप्ताहेषु वा दिवसेषु वा व्यायामं कुर्वन्ति स्म ।
△कनाडादेशस्य दीर्घदूरधावकः एड् विट्लॉक् स्रोतः विदेशीयमाध्यमाः एकस्मिन् अध्ययने तेषां ज्ञातं यत् साधारणवृद्धानां तुलने एतेषां "सुपर"वृद्धानां शरीरे शतशः प्रकाराः प्रोटीनाः सन्ति। केचन प्रोटीनाः व्यायामप्रदर्शनेन सह सम्बद्धाः सन्ति, परन्तु केषाञ्चन कार्याणि अज्ञातानि सन्ति । ते चिन्तयितुम् इच्छन्ति स्म यत् कोऽपि भेदः व्यक्तिस्य विशालगतिभिः कारणतः अस्ति, के च आनुवंशिकदानाः सन्ति येषां प्रतिकृतिः औषधैः कर्तुं शक्यते मानवशरीरस्य विद्युत्संस्थानानि माइटोकॉन्ड्रिया सम्प्रति प्रमुखं शोधस्थानम् अस्ति, तेषां स्वकीयाः डीएनए, जीवनस्य च स्वरूपं वर्तते, अस्माकं कोशिकानां अन्तः ते जन्म, वृद्धावस्था, रोगः, मृत्युः च शतशः वाराः अनुभवन्ति वैज्ञानिकानां मतं यत् पशवः प्रारम्भिककोशिकासु आक्रमणं कृत्वा तेषां सह सहजीवीसम्बन्धं निर्मायमाणानां जीवाणुभ्यः माइटोकॉन्ड्रियाम् अवाप्तवन्तः । वैज्ञानिकाः अद्यैव आविष्कृतवन्तः यत् वृद्धावस्था शरीरस्य क्युरेनिन् इति चयापचयस्य उपोत्पादं स्वच्छं कर्तुं क्षमतां हरति यत् शारीरिक-संज्ञानात्मक-क्षयेन सह सम्बद्धम् अस्ति माइटोकॉन्ड्रिया एव एतां मेहतरभूमिकां निर्वहन्ति । शोधकर्तारः वदन्ति यत् यदा कोशिकासु अधिकानि माइटोकॉन्ड्रियाः भवन्ति तथा च ते सम्यक् कार्यं कुर्वन्ति तदा जनानां ऊर्जा अधिका भवति तथा च तेषां मांसपेशिनां मनः च अधिकसटीकतया नियन्त्रयितुं शक्नुवन्ति। शीर्षस्थक्रीडकाः प्रायः शरीरस्य प्रमुखप्रणालीनां सटीकं सामञ्जस्यपूर्णं च संचालनं प्रभावीरूपेण निर्वाहयितुं समर्थाः भवन्ति । यथा यथा जनाः वृद्धाः भवन्ति तथा तथा कोशिकानां अन्तः माइटोकॉन्ड्रिया-सङ्ख्या अपि न्यूनीभवति, परन्तु ये जनाः बहुधा व्यायामं कुर्वन्ति, तेषु एषः दरः मन्दः भवति, ये "माइटोकॉन्ड्रिया-जैवजननम्" इति प्रक्रियां सक्रियं कर्तुं समर्थाः भवन्ति अस्मिन् क्रमे पुरातनाः माइटोकॉन्ड्रियाः म्रियन्ते, कोशिकातः निष्कासिताः भवन्ति, तेषां स्थाने नूतनाः माइटोकॉन्ड्रियाः भवन्ति । यथा यथा वयं वृद्धाः भवेम तथा तथा विफलमाइटोकॉन्ड्रियानिरीक्षकाः जैवचिह्नाः शिथिलाः भवन्ति, अर्थात् अस्माकं शरीरे स्थितानां लघुविद्युत्संस्थानानां गुणवत्ता परिमाणं च क्षीणं भवति तत्सह रोगप्रतिरोधकतन्त्रस्य विकारः अधिकः भवति । यदि भवान् निश्चितं वयः प्राप्य व्यायामं कर्तुं न रोचते, तथा च रविवासरे प्रातःकाले सहसा त्रिकिलोमीटर् धावनार्थं बहिः गन्तुं निश्चयं करोति तर्हि भवतः शरीरे बहुधा शोथकारकाः उत्पद्यन्ते, येन भवतः सर्वत्र वेदना भवति परदिने । परन्तु यदि भवान् प्रतिदिनं किञ्चित् धावति तर्हि भवतः आधारभूतस्तरस्य प्रदाहकारकाणां न्यूनता भविष्यति, तथैव भवतः दीर्घकालीनरोगस्य विकासस्य सम्भावना अपि न्यूनीभवति । सम्भवतः भविष्ये शोधकर्तारः अनुकूलितं औषधं अन्वेष्टुं समर्थाः भविष्यन्ति ये माइटोकॉन्ड्रिया चयापचयं सुनिश्चित्य शोथं प्रभावीरूपेण नियन्त्रयितुं शक्नुवन्ति। गैरी पामरः इङ्ग्लैण्ड्देशस्य कैनोक्-नगरस्य क्रीडाप्रदर्शनकेन्द्रस्य स्वामी अस्ति यत् ये दशकैः क्रीडां कुर्वन्ति तेषां वास्तविकरूपेण "न कार्यं, न लाभः" इति पुरातनसंकल्पना परित्यज्य तस्य स्थाने शरीरस्य वचनं श्रोतव्यम् .आह्वानं, यथोचितरूपेण विश्रामं कर्तुं समयं चिनुत। जरा न निरन्तरक्षयस्य अधोगतिः सर्पिलः । अस्मिन् क्रमे अनुकूलनस्य, सुधारस्य, कौशलप्राप्तेः च बहुमूल्याः अवसराः सन्ति । शीर्षस्तरीयप्रशिक्षणं सुविधाश्च ओलम्पिकक्रीडकानां करियरं विस्तारयन्ति । तथा च वैज्ञानिकसंशोधनस्य गहनतायाः सह अद्यत्वे यौवनस्य दुर्लभः स्थायित्वं भविष्ये सामान्यं भवितुम् अर्हति। स्रोतः - ग्लोबल टाइम्स्
प्रतिवेदन/प्रतिक्रिया