समाचारं

सन याङ्गः चॅम्पियनशिपं जित्वा रोदिति स्म, पुनरागमनस्य १६ दिवसेषु एव समर्थनसौदाद्वयं कृतवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ अगस्तदिनाङ्के सायं २०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः पुरुषाणां ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-स्पर्धायां हेफेइ-नगरे, अनहुइ-नगरे सन याङ्गः ३ मिनिट्, ४९ सेकेण्ड्, ५८ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवान्
तदनन्तरं सम्बद्धविषयेषु उष्णसन्धानं प्रेरितम् ।
इदं प्रथमं आयोजनं यस्मिन् सन याङ्गः स्वस्य पुनरागमनस्य अनन्तरं भागं गृहीतवान् अधुना सः पुनः अङ्कणे अस्ति तथा च स्पर्धायाः सर्वोच्चमञ्चे अस्ति एकं स्वर्णपदकं ।
“एषः उत्तमः आरम्भः”
"अहं वस्तुतः उत्तमं कर्तुं शक्नोमि।" क्रीडायाः अनन्तरं मिश्रितखननक्षेत्रं प्रति गच्छन् सन् याङ्गः प्रथमं वचनं एतत् एव अवदत् ।
सः स्पष्टतया स्वीकृतवान् यत् सः गतचतुर्वर्षेषु न क्रीडितः, क्रीडायाः लयस्य नियन्त्रणस्य च विषये अतीव अपरिचितः अस्ति, परन्तु सः अद्यापि स्वस्य परिणामैः प्रसन्नः आसीत् "मम पुनरागमनस्य उत्तमः आरम्भः अस्ति
"गतचतुर्वर्षेषु मया शिखरात् गर्तपर्यन्तं गमनस्य अनुभवः कृतः, ततः पदे पदे गर्तात् बहिः आरोहणं कृतम् इति सन याङ्गः अवदत् यत् निलम्बनस्य चतुर्वर्षाधिकेषु सः प्रशिक्षणं कुर्वन् अस्ति, क्षतिचिकित्सा इत्यादि स्वव्ययेन कार्यम्।
“विजयं असफलतां वा न कृत्वा अहं तस्य प्रयासं कर्तुम् इच्छामि, सः स्वभावनाः दमनं कृत्वा सर्वेभ्यः स्वस्य भविष्यस्य योजनानां अभिप्रायाणां च विषये अवदत् " समुच्छ्वस्"।
इदानीं सः एतत् स्वर्णपदकं प्राप्तवान्, सः प्रथमं स्वपरिवारेण सह समयं व्यतीतुं योजनां करोति ।
सूर्य याङ्गः क्रीडायाः अनन्तरं रोदिति स्म!
साक्षात्कारं स्वीकृत्य मञ्चपृष्ठे आगत्य सन याङ्गः गल्ल्याः एकस्मिन् पीठिकायां उपविश्य स्वपत्न्याः झाङ्ग डौडौ इत्यस्याः हस्ते पुष्पाणि गृहीत्वा तस्य प्रतीक्षां कुर्वन्तीं दृष्ट्वा अश्रुपातं कृतवान् चतुर्णां कठिनवर्षेषु सञ्चिताः भावाः अस्मिन् क्षणे विस्फोटिताः ।
तस्मिन् प्रातःकाले अस्य स्पर्धायाः प्रारम्भिकक्रीडायां सन याङ्गः प्रथमवारं ३ निमेष ५४ सेकेण्ड् ९८ सेकेण्ड् इति समयेन अन्तिमपक्षे प्रविष्टवान् ।
समूहक्रीडायाः अनन्तरं साक्षात्कारे सः अवदत् यत् स्पर्धायां पुनरागमनं अतीव परिचितं भवति, परन्तु तत्सहकालं सः अपि अतीव असहजः, घबराहटः च आसीत् स्वपरिवारस्य विषये कथयन् सन याङ्गः अश्रुभिः गलितः भूत्वा अवदत् यत् "मम परिवारस्य समर्थनात् एव अहम् अद्य यत्र अस्मि तत्र गन्तुं समर्थः अस्मि" इति ।
अस्मिन् वर्षे मे-मासस्य २८ दिनाङ्के सन याङ्गस्य चतुर्वर्षीयः त्रयः मासाः च प्रतिबन्धः समाप्तः । २५ तमे दिनाङ्के चॅम्पियनशिपं जित्वा सः सामाजिकमाध्यमेषु लिखितवान् यत् "मया कृतस्य यात्रायाः प्रत्येकं पदे अहं भवन्तं हार्दिकतया धन्यवादं दातुम् इच्छामि। तानि विजयानि, असफलताः, विघ्नाः च एव मम कृते शिक्षयन्ति यत् कथं कष्टानां, आव्हानानां च सामना कर्तव्यः इति जीवनं दृढतरं आत्मविश्वासयुक्तं च कुरु।”
सम्प्रति पुरुषाणां ४०० मीटर् मुक्तशैल्याः स्पर्धायां सन याङ्गः अद्यापि ओलम्पिक-अभिलेखधारकः अस्ति ।
तदतिरिक्तं मीडिया-आँकडानां अनुसारं सन याङ्गः तस्मिन् दिने एव समर्थन-अनुबन्धं प्राप्तवान् यस्मिन् दिने तस्य प्रतिबन्धः हृतः, तस्य पुनरागमनस्य १६ दिवसेषु अपि सः समर्थन-सौदान्द्वयं कृतवान् ६९ मिलियनस्य प्रवक्तृतः आरभ्य दशकोटि मालयुक्तस्य लंगरपर्यन्तं, ततः प्रतिबन्धस्य ह्रासस्य अनन्तरं तरणकुण्डं प्रति प्रत्यागमनं यावत्, अद्यापि सन याङ्गस्य व्यक्तिगत-आइपी-मूल्यं पुनः प्राप्तुं समयः स्यात्
(यांगचेंग शाम समाचार•यांगचेंग पाई व्यापक स्व-चाओ समाचार, चीन नीली समाचार, सिन्हुआ समाचार एजेंसी, द पेपर, @北青体育, @丽丝 समाचार)
प्रतिवेदन/प्रतिक्रिया