समाचारं

लु चेन् : "खान" ग्रीष्मकालीनक्रीडायाः सुरक्षायाः कृते ०० तमस्य दशकस्य अनन्तरं सम्पर्कपदाधिकारी अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना नेट, अगस्त २६, "दश कार...पञ्च कार...त्रि कार" अगस्त २५ दिनाङ्के चीन रेलवे झेङ्गझौ ब्यूरो ग्रुप् कम्पनी लिमिटेड् इत्यस्य लुओयाङ्ग डिपो इत्यस्य रुझौ स्टेशन इत्यत्र कनेक्टर् लू चेन्पा आसीत् on a slowly advanced train काले काले ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के लु चेन् वाहनस्य वायुनालिकायाः ​​स्थितिं पश्यन् आसीत् । फोटो यांग जिन्के द्वारा
अस्मिन् वर्षे २३ वर्षीयः लु चेन् २०२२ तमे वर्षे विश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा रेलमार्गे सम्मिलितवान् ।सः अधुना एव एकवर्षं यावत् संयोजकरूपेण कार्यं कृतवान् तस्मिन् एव काले सः स्टेशनस्य युवालीगशाखसचिवरूपेण अपि कार्यं करोति। लिङ्कर् प्रायः रेलयानानां "प्रोग्रामर" इति उच्यते, ते चलन्तीनां वाहनानां मध्ये शटलं कुर्वन्ति, एकं वाहनं रेलयाने संयोजयन्ति, अथवा रेलयानं एकस्मिन् वाहने विभजन्ति धान्यं, तैलं, पेट्रोलम्, अङ्गारं , खनिजं, रासायनिककच्चामालम् इत्यादीनि अवलम्बन्ते तेषां कार्यं रेलमार्गेण सुरक्षिततया व्यवस्थिततया च विविधस्थानेषु परिवहनं करणीयम्।
ग्रीष्मकाले तापमानं अधिकं भवति, नितम्बस्य, कारशरीरस्य च तापमानं ५० डिग्रीतः अधिकं प्राप्तुं शक्नोति सूर्यदाहस्य, दाहस्य च निवारणाय लु चेन् "पूर्णतया सशस्त्रः" भवितुम् आवश्यकः, दीर्घास्तनीः पतलूनः च धारयितुं, क lot of "equipment", sweating profusely इदं आदर्शम् अस्ति। यदा सः व्यस्तः आसीत् तदा एव वातानुकूलनयंत्रेण आनीतं शीतलतां अनुभवितुं शन्टिङ्ग्-कक्षं प्रति आगतः आसीत्, तदा एव तस्मै नूतनं रेलयानं आगतं इति सूचयितुं आरब्धवान् यत् सः फास्टनरं, गुरु-लोह-जूतान् च वहितुं प्रवृत्तः the work site. , प्रायः कार्यस्थलं प्रति गच्छन् पूर्वमेव प्रचुरं स्वेदं कुर्वन्ति। सूर्यस्य किरणानाम् अधः तस्य वस्त्रं प्रायः आर्द्रं शुष्कं च आसीत्, यतः सः अतिशयेन स्वेदं करोति स्म, तस्मात् तस्य वस्त्रेषु प्रायः श्वेतलवणस्य दागाः अवशिष्टाः आसन् ।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २५ दिनाङ्के लु चेन् इत्ययं वाहनस्य स्खलनं न भवेत् इति उपायान् कुर्वन् आसीत् । फोटो यांग जिन्के द्वारा
यदा प्रथमवारं सः एतत् कार्यं कर्तुं आरब्धवान् तदा लु चेन् अतीव कठिनम् इति अनुभवति स्म । मास्टर लाओ ली तं बोधयित्वा अवदत्- "इदं लघुमार्गः अस्ति। भवन्तः केवलं आशीर्वादान् न जानन्ति यदा भवन्तः तेषु सन्ति। अधुना पूर्वापेक्षया स्टेशनस्य कार्यभारः न्यूनीकृतः अस्ति, तथा च सर्वं पार्किङ्गं उत्थानं च अस्ति down, so safety is more guaranteed. स्वामिनः वचनं श्रुत्वा तस्य हृदयं न कम्पितम् आसीत् सः नियमानाम्, तत्सम्बद्धानां तान्त्रिकज्ञानानाञ्च गम्भीरतापूर्वकं अध्ययनं कर्तुं आग्रहं कृतवान् यदि सः स्वसहकारिणः, स्वामिनः च पृच्छति स्म यत् यदि सः तत् चिन्तयितुं न शक्नोति , सः पाठं निर्मातुं स्वयमेव "अतिरिक्तभोजनं" ददाति स्म । यथाशीघ्रं स्टेशन-रेखा-स्थितीनां परिचयं कर्तुं सः सावधानीपूर्वकं ध्यानं दत्त्वा पुनः पुनः कण्ठस्थं कृतवान् सः स्टेशनं, रेखाः, स्विचः, संकेताः च सहस्रवारं मनसि उत्कीर्णवान्, हृदये कण्ठस्थं कृतवान्, relied on continuous exploration and accumulation in practice , यत् शन्टिंग् इत्यनेन सह सम्बद्धे व्यावसायिकस्तरस्य निरन्तरं सुधारं कृतवान् अस्ति Luoyang Depot इत्यस्य यूथलीगसमित्या आयोजितायां मासिकस्य "Mass Entrepreneurship Cup" इति व्यावसायिककौशलप्रतियोगितायां सः बहुवारं उत्तमं परिणामं प्राप्तवान् अस्ति। युवानां कर्मचारिणां कृते शिक्षितुं उदाहरणं स्थापयति।
"मया प्रत्येकं ऑनलाइन गमनसमये जलस्य द्वौ पुटौ स्वेन सह आनेतव्यौ। तप्तसूर्यस्य अधः रेलयानानां समायोजनं वास्तवमेव कठिनम् अस्ति! तथापि मया स्वकार्य्ये एव लम्बितव्यम्। एतत् अस्माकं दायित्वम्। मम कृते सर्वाधिकं सुखदं वस्तु अस्ति मया सम्बद्धाः रेलयानानि द्रष्टुं रेलयानं समये एव आरभ्यते" इति समायोजनकाले स्वस्वेदं मार्जयन् लु चेन् अवदत्। अस्मिन् वर्षे सः प्रथमवारं ग्रीष्मकालीनयानस्य अनुभवं कृतवान् यतः सः लिङ्क् सदस्यः अभवत् यतः कार्यभारस्य वृद्ध्या सः प्रतिदिनं ५० तः अधिकानि वाहनानि संयोजयितुं प्रवृत्तः भवति, प्रायः ५ घण्टाः यावत् तप्तसूर्यस्य अधः कार्यं करोति प्रत्येकं कार्यस्य संचालनमानकानि कार्यान्वयति तथा च सावधानीपूर्वकं भवति , सुरक्षां सुनिश्चितं करोति।
उच्चतापमानस्य अधीनं रेलमार्गसंयोजकाः, ग्रीष्मकालीनपरिवहनस्य उग्रपरीक्षायाः सम्मुखीभवन्ति, रेलवेजनत्वेन स्वस्य उत्तरदायित्वं उत्तरदायित्वं च धैर्यपूर्वकं प्रदर्शयन्ति, तथा च रेलवेयानस्य सुरक्षितं सुचारु च प्रवाहं व्यावहारिकक्रियाभिः रक्षन्ति, स्वस्य मूल अभिप्रायं समर्पणं च व्याख्यायन्ते। (स्रोतः चीन रेलवे संजाल लेखकः यांग जिन्के)
प्रतिवेदन/प्रतिक्रिया