समाचारं

मीडियाद्वारा गभीररूपेण एकीकृताः सम्बन्धानां पञ्च युग्मानि 1

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१४ तमे वर्षे मीडिया-समागमस्य राष्ट्रिय-रणनीतिः अभवत् इति १० वर्षाणि अभवन् । विगतदशवर्षेषु नूतनमाध्यमब्राण्ड्-समूहाः क्रमेण उद्भूताः, "वृत्तात् बहिः" हिट्-उत्पादाः आश्चर्यं जनयन्ति ।
तत्सह केचन मीडियाजनाः चिन्तिताः भ्रान्ताः च सन्ति। यथा, केचन जनाः चिन्तयन्ति यत् यदि माध्यमानां एकीकरणं सामाजिकमञ्चेभ्यः शिक्षितुं भवति तर्हि तेषां स्वस्य लाभाः नष्टाः भविष्यन्ति वा? केचन जनाः अपि भ्रमिताः सन्ति, स्वनिर्मितमञ्चेषु समानसामग्रीप्रसारः सामाजिकमञ्चापेक्षया प्रायः बहु न्यूनः किमर्थं भवति? तृतीयपक्षीयमञ्चैः सह सम्बन्धस्य कथं व्यवहारः करणीयः ? इत्यादि।
२०२४ तमे वर्षे आरब्धम् अस्ति । आगामिषु १० वर्षेषु मीडियानां गहनं एकीकरणं किं कर्तव्यम्? लेखकस्य मतं यत् विद्यमानस्य स्टॉकस्य अनुकूलनार्थं, वृद्धिशीलवृद्धेः सुदृढीकरणाय च एतेषां पञ्चानां सम्बन्धयुग्मानां सम्यक् संचालनं करणीयम्
1. “अप्रचलितता” “नवीनता” च ।
मीडियायाः गहनं एकीकरणं पुरातनं नष्टं कृत्वा नूतनं स्थापयति इति सुधारः अस्ति अस्य कृते विकासं प्रतिबन्धयन्तः संस्थागतबाधाः भङ्गयितुं, प्रभावं जीवनशक्तिं च त्यक्तवन्तः अनेकाः मीडियामञ्चाः कार्यक्रमस्तम्भाः च निरुद्धाः परिवर्तयितुं च आवश्यकाः सन्ति अत्याधुनिक धारे उत्तमं इस्पातं यत् सीमितसम्पदां अधिका भूमिकां कर्तुं शक्नुवन्ति। वयं दृष्टवन्तः यत् अन्तिमेषु वर्षेषु मोबाईल-प्रथम-सिद्धान्तस्य मार्गदर्शनेन केचन नूतनाः एकीकरण-प्रतिमानाः सफलतां प्राप्तवन्तः, मुख्यधारा-माध्यमेन निर्मिताः अनेकाः नूतनाः मञ्चाः उद्भूताः, चल-अन्तर्जाल-सञ्चारस्य अनुकूलानां नूतनानां रणनीतीनां श्रृङ्खलाः च उद्भूताः | प्रभावी परिणामान् प्राप्तवान्।
सुधारस्य कृते "पुराणं भङ्गयितुं" कठिनं भवति, "नवस्य निर्माणं" अपि कठिनं भवति, परन्तु सर्वाधिकं कठिनं वस्तु अस्ति यत् नवीनतां सुदृढं कुर्वन् लाभं कथं धारयितुं शक्यते इति। एकदा भवन्तः नूतनस्य पुरातनस्य च सम्बन्धं न गृह्णन्ति तदा भवन्तः सहजतया दुर्बोधतायां पतन्ति न केवलं नूतनानां लाभानाम् निर्माणं कर्तुं असफलाः भविष्यन्ति, अपितु पुरातनस्य ब्राण्ड् इत्यस्य नाशं करिष्यन्ति। यथा, यदा केचन माध्यमाः मोबाईल-नव-मञ्चेषु बहु जनशक्तिः, सामग्री-वित्तीय-सम्पदां निवेशितवन्तः, तदा पारम्परिक-माध्यमानां सामग्रीं प्रबन्धयितुं तेषां व्यर्थता अथवा उपेक्षा कृता, यस्य परिणामेण गुणवत्तायाः न्यूनता अपि अभवत् तथा सुधारस्य समये अन्तर्धानं कृतवन्तः उच्चगुणवत्तायुक्ताः कार्यक्रमाः।
लेखकस्य मतं यत् यत् “जर्जरम्” अस्ति तत् पुरातनविचाराः, व्यवस्थाः, तन्त्राणि च भवेयुः । दीर्घकालीनविकासस्य अभ्यासस्य च अनन्तरं माध्यमैः बहवः बहुमूल्याः संसाधनाः सञ्चिताः, केचन सामग्रीदृष्ट्या, केचन संस्कृतिदृष्ट्या च एतत् अन्यैः नूतनमाध्यममञ्चैः अतुलनीयं, अतिक्रमणं च कठिनम् अस्ति गहनसमायोजनप्रक्रियायां एतानि पारम्परिकाः लाभप्रदाः संसाधनाः इच्छानुसारं न परित्यक्तव्याः, अपितु तान् कायाकल्पयितुं नूतनमाध्यमेन सह विभेदितप्रतियोगिता निर्मातुं च उपायाः अन्वेष्टव्याः
प्रतिवेदन/प्रतिक्रिया