समाचारं

"मूर्तबुद्धिः" विश्वरोबोटसम्मेलनं व्याप्तवती, बेइहाङ्ग-प्रोफेसर वाङ्ग तियानमियाओ: अधिकांशः वस्तुतः "मूर्तितकौशलम्" अस्ति।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

·वर्तमानकाले मानवरूपिणः रोबोट्-इत्येतयोः प्रमुखयोः कष्टयोः सामना भवति प्रथमं, रोबोट्-इत्यस्य वर्तमानः "सॉफ्टवेयर"-पक्षः, यथा सामान्यः बृहत्-माडलः, रोबोट्-कृते उपयुक्ताः ऊर्ध्वाधर-व्यावसायिक-माडलाः च, अद्यापि कठिन-पदे सन्ति प्रौद्योगिक्याः व्ययस्य च दृष्ट्या आवश्यकाः कठिनताः पारयितुं।
·सम्प्रति मानवरूपी रोबोट्-व्ययः अद्यापि ग्राहकानाम् आवश्यकतां न प्राप्तवान् तदतिरिक्तं सामूहिक-उत्पादने आपूर्ति-शृङ्खलायाः विषयाः अपि सन्ति । अस्मिन् स्तरे मानवरूपी रोबोट् मुख्यतया वैज्ञानिकसंशोधनमञ्चेषु विविधानुप्रयोगानाम् निर्माणार्थं उपयुज्यते, यत्र हार्डवेयरं उद्घाटयितुं शक्यते
यदा २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने "मूर्तबुद्धिः" उष्णचर्चायां केन्द्रबिन्दुः अभवत् तदा बेइहाङ्गविश्वविद्यालयस्य रोबोटिक्ससंस्थायाः प्राध्यापकः डॉक्टरेट् पर्यवेक्षकः च मानदनिदेशकः वाङ्ग तियानमियाओ इत्यनेन भिन्नं दृष्टिकोणं स्थापितं अस्मिन् प्रदर्शने यत् प्रदर्शितं भवति तस्य अधिकांशं लम्बक्षेत्रेषु कौशलं मूर्तरूपं भवति इति सः मन्यते । अस्मिन् स्तरे मूर्तबुद्धिमान् रोबोट् अथवा मानवरूपी रोबोट् कृते उद्योगः मूलतः सामान्यक्षेत्राणां अन्वेषणे एव तिष्ठति ।
मूर्तबुद्धिः व्यापकबोधस्य, तर्कस्य, स्वायत्तनिर्णयस्य च माध्यमेन जटिलवातावरणेषु बहुकार्यं मानव-कम्प्यूटर-अन्तर्क्रियाञ्च प्राप्नोति, तथा च मूर्त-कौशलं परिदृश्येषु विशिष्ट-कार्य-क्षमतासु अधिकं ध्यानं ददाति विशिष्टकार्यं कुशलतया सम्पन्नं कर्तुं डिजाइनं कृतम् अस्ति, येन अनुप्रयोगाः अधिकं ऊर्ध्वाधराः भवन्ति, व्यावसायिकीकरणं च सुलभं भवति । उद्योगस्य मतं यत् मूर्तबुद्धिः "व्यापकं व्यापकं च" बुद्धिः केन्द्रीक्रियते, यदा तु मूर्तकौशलं "विशेषतः परिष्कृतं च" क्षमतां प्रति केन्द्रीक्रियते
वाङ्ग तियानमियाओ, अधुना बेइहाङ्ग रोबोटिक्स रिसर्च इन्स्टिट्यूट् इत्यस्य मानदनिदेशकः, झोङ्गगुआनकुन् ज़ियोउ रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः च ३० वर्षाणाम् अधिकं कालात् रोबोट् उद्योगे गहनतया संलग्नः अस्ति २०२० तमे वर्षे वाङ्ग तियानमियाओ पञ्चदश वैज्ञानिकाः च "स्मार्ट फ्रेण्ड्स् साइंटिस्ट् फण्ड्" इति संस्थां प्रारभत, यत् मूर्तबुद्धिः, रोबोट्, रोबोट् इत्यस्य अपस्ट्रीम कोर घटकाः च इति क्षेत्रेषु केन्द्रीकृताः
बेइहाङ्ग रोबोटिक्स रिसर्च इन्स्टिट्यूट् इत्यस्य मानदनिदेशकः झोङ्गगुआनकुन् स्मार्ट फ्रेण्ड्स् रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः वाङ्ग तियानमियाओ
अस्मिन् सम्मेलने मानवरूपिणां रोबोट्-सङ्ख्या इतिहासे सर्वोच्चस्तरं प्राप्तवती । प्रदर्शितानां २७ मानवरूपिणां रोबोट्-आकाराः भिन्नाः सन्ति, "बाहूः" "अङ्गुलीः" च लचीलतया एकत्र कार्यं कर्तुं, "पादाः" जटिलभूभागेषु चलितुं, बृहत् कृत्रिमबुद्धिप्रतिमानानाम् आधारेण "मस्तिष्कस्य" विकासपर्यन्तं वाङ्ग तियानमियाओ इत्यस्य मतं यत् शतपुष्पाणां पुष्पीकरणस्य एषा घटना प्रौद्योगिकीविकासस्य प्रारम्भिकपदेषु सामान्यघटना अस्ति । सम्प्रति मानवरूपिणः रोबोट्-इत्येतत् अद्यापि प्रमुखद्वयं कष्टं भवति प्रथमं, रोबोट्-इत्यस्य वर्तमानः "सॉफ्टवेयर" पक्षः, यथा सामान्याः बृहत्-माडलाः, रोबोट्-कृते उपयुक्ताः ऊर्ध्वाधर-व्यावसायिक-माडलाः च, अद्यापि कठिनपदे सन्ति, तदतिरिक्तं, निपुणहस्तानां वर्तमानकाले आवश्यकता वर्तते प्रौद्योगिक्याः, व्ययस्य च दृष्ट्या अतिक्रान्ताः भवेयुः।
विश्वरोबोट् सम्मेलने प्रदर्शितः मानवरूपः रोबोट् प्रेक्षकाणां समूहं आकर्षितवान् ।
अगस्तमासस्य २३ दिनाङ्के वाङ्ग तियानमियाओ इत्यस्य साक्षात्कारः द पेपर (www.thepaper.cn) इत्यादिभिः माध्यमैः वर्तमानकाले मूर्तबुद्धेः सम्मुखीभूतानां कठिनतानां, आव्हानानां च विषयेषु परितः कृतः
द पेपरस्य वाङ्ग तियानमियाओ इत्यनेन सह साक्षात्कारस्य विषयवस्तु निम्नलिखितम् अस्ति ।
रोबोट् इत्यस्य "मृदु" पक्षः तस्य निपुणहस्ताः च कठिनाः विषयाः सन्ति येषां अतिक्रमणं करणीयम् ।
ThePaper Technology: सम्मेलनस्य समये मूर्तबुद्धिः उद्योगे चर्चां कुर्वन् उष्णशब्दः अभवत्, मूर्तबुद्धि-उन्मादस्य अस्याः तरङ्गस्य विषये भवतः किं मतम्?
वाङ्ग तियानमियाओ : १.सम्प्रति अहं मन्ये मानवरूपस्य रोबोट् अथवा मूर्तबुद्धिमान् रोबोट् इत्यस्य विकासस्य विषये चिन्तयन्ते सति सर्वेषां कृते त्रयः प्रश्नाः चिन्तयितुं आवश्यकाः सन्ति-
प्रथमं केषु परिदृश्येषु प्रयुक्तम् । आगामिषु त्रयः पञ्चवर्षेषु रोबोट्-इत्यस्य जटिलवातावरणेषु प्रवेशस्य सम्भावना वर्तते, तेषां सुरक्षा-कार्यक्षमतायाः दृष्ट्या प्रभावीरूपेण परीक्षणं करणीयम्, वर्तमानकाले एषः अतीव महत्त्वपूर्णः विषयः अस्ति खतरनाकवातावरणेषु, उद्योगेषु, गृहेषु अपि च केषुचित् पैन-वाणिज्यिकपरिदृश्येषु प्रौद्योगिकी निरन्तरं पुनरावृत्तिः भवति ।
द्वितीयं, अनुप्रयोगैः चालितं द्वौ विषयौ विशेषं ध्यानं अर्हति: प्रथमं, रोबोट्-समूहस्य "मृदु" सॉफ्टवेयरं बृहत्-माडल-दत्तांशैः चालितं उत्पद्यते, शिक्षितं च भवति, मूर्तबुद्धेः अस्याः तरङ्गस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् बृहत्-माडलाः रोबोट्-सशक्तयः प्राप्तुं शक्नुवन्ति मानव-कम्प्यूटर-अन्तर्क्रिया तथा जटिलकार्यस्य उपकार्ययोः विच्छेदनं द्वितीयं भवति यत् वास्तविकतायां विविध-उपकार्यस्य भौतिक-अन्तरिक्षस्य च संयोजनं भवति, यस्य कृते दृष्टि-प्रतिमानस्य स्पर्श-प्रतिमानस्य च आवश्यकता भवति, स्पर्श-इन्द्रियं विना, स्थानिक-तर्कः नास्ति सुकुमारसमागमं वा कार्यमपि पूर्णं कर्तुं कठिनम्।
तृतीयम्, स्थिरतया सुरक्षिततया च गन्तुं शक्नुवन्त्याः अतिरिक्तं निपुणहस्तयुगलं भवितुं अपि महत्त्वपूर्णम् । Figure AI इत्यस्य नूतनाः उत्पादाः अपि निपुणहस्तेषु केन्द्रीभवन्ति, टेस्ला अपि स्वस्य अनुप्रयोगानाम् अद्यतनीकरणे निपुणहस्तं समावेशयिष्यति ।
एते त्रयः विषयाः अस्माकं मूर्तबुद्धिसंशोधनस्य त्रयः केन्द्रबिन्दुः भवितुम् अर्हन्ति, ते च उष्णस्थानानि अपि सन्ति ।
सम्प्रति "सॉफ्टवेयर" पक्षे सामान्यबृहत्माडलाः, ऊर्ध्वाधरव्यावसायिकमाडलाः च अद्यापि गम्भीरपदे सन्ति ।तदतिरिक्तं सामान्यप्रयोजनस्य रोबोट्-इत्यस्य कृते, भवेत् ते चक्रयुक्ताः वा पादयुक्ताः रोबोट्-इत्येतत्, अन्ततः हस्ताः एव कार्यं कुर्वन्ति, अन्तरक्रियां च कुर्वन्ति अतः निपुणहस्ताः सम्प्रति तान्त्रिक-व्यय-कठिनता अस्ति, यत् मानवरूप-रोबोट्-इत्येतत् पारयितुं आवश्यकम् अस्ति
अस्मिन् प्रदर्शने तेषु अधिकांशः वस्तुतः ऊर्ध्वाधरक्षेत्रेषु मूर्तरूपं कौशलम् अस्ति एषा मम स्वकीया सरलबोधः। अस्मिन् स्तरे मूलतः सामान्यक्षेत्राणां अन्वेषणे एव तिष्ठति ।
घटनास्थले अन्यः मानवरूपः रोबोट् स्वस्य निपुणहस्तं दर्शितवान्
ThePaper Technology: मानवरूपस्य रोबोट् अनुसन्धानस्य विकासस्य च दृष्ट्या बृहत् मॉडल् काः तकनीकीसमस्याः समाधानं कर्तुं केन्द्रीक्रियितुं शक्नुवन्ति?
वाङ्ग तियानमियाओ : १.मानवरूपेषु रोबोट्-मध्ये बृहत्-माडलस्य मूल-योगदानं मानव-सदृशं अन्तरक्रियां, तर्कं, पर्यावरण-अनुकूलतां च प्राप्तुं भवति । तथापि सैद्धान्तिक-तकनीकी-आव्हानानि अवशिष्टानि सन्ति । मानवसंज्ञानं श्रेणीबद्धं भवति, यत्र अवधारणात्मकं तार्किकं च संज्ञानं, बोधः, दृष्टिः, स्पर्शः च सन्ति, तथैव अङ्गानाम् समन्वितः उपयोगः अपि अस्ति । तदतिरिक्तं बृहत्प्रतिमानानाम् एल्गोरिदमस्य चयनं, भवेत् तत् पर्यवेक्षितशिक्षणं, सुदृढीकरणशिक्षणं, अन्त्यतः अन्तः शिक्षणं वा अनुकरणशिक्षणं वा, अद्यापि अन्वेषणं क्रियते तदतिरिक्तं बृहत्प्रतिमानानाम् प्रशिक्षणार्थं दत्तांशजनने अपि समस्याः सन्ति, विशेषतः वास्तविकसञ्चालनदत्तांशस्य अधिग्रहणे ।
सामान्यरोबोट्-विशिष्ट-सञ्चालनेषु बृहत्-प्रतिमानानाम् भूमिका अपेक्षिता अस्ति, परन्तु वास्तविकतायां बहवः कार्याणि अद्यापि विशेषीकरणस्य, सटीकतायाश्च आवश्यकतां अनुभवन्ति सर्वेषां आशास्ति यत् बृहत् मॉडल्-माध्यमेन "सर्वतोऽपि" रोबोट्-संवर्धनं करणीयम्, परन्तु एतत् आदर्शम् अस्ति, अतः अन्ततः वैज्ञानिक-अनुसन्धानस्य, अनुप्रयोग-परिदृश्यानां च संयोजनं, तथैव कार्यस्य, सुरक्षायाः, व्ययस्य च सन्तुलनं च अन्तर्भवति
अस्मिन् स्तरे मानवरूपी रोबोट्-समूहस्य सामूहिकं उत्पादनं मुख्यतया वैज्ञानिकसंशोधनमञ्चेषु लक्ष्यं भवति ।
ThePaper Technology: किमर्थं मानवरूपं भवितुमर्हति ? औद्योगिकपरिदृश्येषु विशेषरोबोट् अपि कार्यं कर्तुं शक्नोति किं मानवरूपस्य विशेषरोबोट्-इत्यस्य च वैकल्पिकः सम्बन्धः अस्ति ?
वाङ्ग तियानमियाओ : १.प्रौद्योगिक्याः उद्योगस्य च विकासस्य चरणात् न्याय्यं चेत् मानवरूपिणः रोबोट् प्लस् बृहत् मॉडल् रोबोट् इत्यस्य नूतनं वर्गं निर्मातुं शक्नुवन्ति । मानवरूपी रोबोट्-प्रयोगाय विशेषतया महत्त्वपूर्णः परिदृश्यः जटिल-अन्तरिक्षेषु अस्ति मोटर-सञ्चालित-संवेदन-एकीकृत-सन्धिः, संचरण-संवेदनम्, आँकडा-जननम्, सेवाः च इत्यादयः, एतत् नवीन-अनुप्रयोग-परिदृश्यान् अनुप्रयोग-उद्योगान् च प्रवर्धयितुं शक्नोति तदतिरिक्तं, मानवरूपी रोबोट्-इत्यस्य उपयोगेन प्रारम्भबिन्दुरूपेण रोबोट्-सिद्धान्तं, प्रौद्योगिकी, उत्पादाः च क new stage.
सम्प्रति आगामिषु २० वर्षेषु बुद्धिमान् रोबोट्-क्षेत्रे मानवरूपिणां रोबोट्-अनुपातस्य विषये द्वौ भिन्नौ मतौ स्तः । एकं आशावादी मतं यत् मानवरूपी रोबोट् इत्यस्य विपण्यभागः ५०% वा ६०% वा अधिकः भविष्यति यदा अन्ये उद्योगपर्यवेक्षकाः मन्यन्ते यत् मानवरूपिणः रोबोट् केवलं २०% वा ३०% वा विपण्यभागं धारयितुं शक्नुवन्ति; यतः ते केवलं आवश्यकतानां भागं समाधानं कुर्वन्ति, अन्यप्रकारस्य रोबोट्, यथा बाहुः, क्रॉलरः, चक्रः, सहकारिणः समानान्तररोबोट् च विविधान् आवश्यकतान् पूरयिष्यन्ति
मम व्यक्तिगतरूपेण विश्वासः अस्ति यत् मानवरूपस्य रोबोट् इत्यस्य अन्तिमरूपं प्रथमं अन्तर्निहितस्य प्रौद्योगिकी-नवीनीकरणस्य प्रमाणस्य उपरि निर्भरं भविष्यति, द्वितीयं, एतत् विशिष्ट-अनुप्रयोग-परिदृश्यानां ग्राहकानाम् आवश्यकतानां च उपरि निर्भरं भविष्यति, अर्थात् ग्राहकाः अस्य सेवा-व्ययस्य दानाय इच्छुकाः सन्ति वा इति; उत्पाद कार्यक्षमता। अतः मानवरूपिणः रोबोट् कार्यं करिष्यन्ति वा न करिष्यन्ति वा इति सर्वथा न कल्पनीयम् ।
ThePaper Technology: अस्मिन् वर्षे तुल्यकालिकरूपेण सस्ताः मानवरूपिणः रोबोट् प्रादुर्भूताः येषां मूल्यं 100,000 युआन् इत्यस्मात् न्यूनम् अस्ति।
वाङ्ग तियानमियाओ : १.अस्मिन् स्तरे १५०,००० वा १,००,००० वा सस्ता वा मुख्यतया वैज्ञानिकसंशोधनमञ्चेषु प्रदर्शनार्थं भवति । वर्तमान समये मानवरूपी रोबोट् कृते ग्राहकानाम् व्ययस्य आवश्यकता अद्यापि बन्दपाशं न निर्मितवती, तथा च सामूहिकनिर्माणे आपूर्तिशृङ्खलायाः विषयाः अपि सन्ति अस्मिन् स्तरे मुख्यतया वैज्ञानिकसंशोधनमञ्चे निर्मितं भवति, वैज्ञानिकसंशोधनमञ्चे च विविधाः अनुप्रयोगाः निर्मिताः सन्ति, यत्र हार्डवेयरस्य उद्घाटनं च अस्ति
ThePaper Technology: अद्यत्वे प्रत्येकस्य कम्पनीयाः मानवरूपिणः रोबोट्-आकाराः भिन्नाः सन्ति यथा, केषाञ्चन त्रीणि अङ्गुलीनि, केषुचित् पञ्च अङ्गुलीः, केषाञ्चन रोबोट्-पदानि, केषाञ्चन पादौ सर्वथा न भवन्ति तदनन्तरं मानवरूपस्य रोबोट्-इत्यस्य एकीकृतं रूपं भविष्यति वा ?
वाङ्ग तियानमियाओ : १.यदा कस्यापि विघटनकारी प्रौद्योगिकी दृश्यते तदा सर्वेषां तस्य विषये महती आशा भविष्यति अतः तेषु केचन स्वशिरः १८० डिग्री अपि परिवर्तयितुं शक्नुवन्ति, तेषां कटिः अपि च हस्तौ अपि इच्छानुसारं परिभ्रमितुं शक्नुवन्ति। १९७० तमे वर्षे जापानदेशे तेषां प्रायः २०० कम्पनयः आसन् ये विविधानि रोबोट्-अनुप्रयोगाः प्रयतन्ते स्म, ये अद्यतनसन्धिषु, समानान्तरसंरचनानि इत्यादयः यावत् विकसिताः सन्ति अहं मन्ये वर्तमानस्थितिः अतीव सामान्या अस्ति, प्रौद्योगिक्याः विकासः निरन्तरं भवेत्। परन्तु भविष्ये निश्चितरूपेण अनेकाः मानकीकृतवर्गाः निर्मीयन्ते, यतः एताः वर्गाः कार्यक्षमतायाः, परिचालनसमयस्य, व्ययस्य इत्यादीनां दृष्ट्या उत्तमं प्राप्तुं शक्नुवन्ति, आपूर्तिशृङ्खला अपि क्रमेण निर्मिताः भविष्यन्ति
तथापि एतदर्थं प्रक्रिया आवश्यकी भवति । सम्प्रति १० वर्षाणि यावत् समयः भवितुं शक्नोति । यतः मानवरूपेषु रोबोट्-विकासे सामान्यकृत्रिमबुद्धेः वास्तविकतां प्राप्य भौतिकजगत्-सम्पर्कं प्राप्तुं एषः एव एकमात्रः उपायः इति अहं मन्ये कस्यापि विज्ञानस्य प्रौद्योगिक्याः च विकासाय दीर्घकालं व्ययः च आवश्यकः भवति भवेत् तत् कारस्य, मोबाईल-फोनस्य, रोबोट्-इत्यस्य वा विकासः, प्रत्येकं चरणे १० तः २० वर्षाणि यावत् पुनरावृत्तिः आवश्यकी भवति
बहवः जनाः अतिशयेन आशावादीः, अतिउत्सुकाः, प्रायः भविष्यस्य विघटनकारीविकासानां विषये अतिशयोक्तिं च कुर्वन्ति । परन्तु वास्तविकता एतादृशी नास्ति यत् अद्यापि प्रौद्योगिक्याः आवश्यकता वर्तते वा, कार्याणि पूर्णानि सन्ति वा, सामाजिकसुरक्षां सम्मिलितं वा, व्ययः स्वीकार्यः अस्ति वा, औद्योगिकीकरणस्य मानकानि ध्वनितानि वा इति व्यापकविचारानाम् एकः श्रृङ्खला अस्ति ।
बहवः जनाः आशां कुर्वन्ति यत् प्रौद्योगिकी शीघ्रमेव भङ्गं करिष्यति, यथा परदिने वा परवर्षे वा विघटनकारी प्रगतिः भविष्यति, परन्तु एतत् यथार्थं नास्ति ।
विशेषेषु नवीनलघुव्यापारेषु विशेषज्ञतां प्राप्य मूर्तकौशलेन आरम्भं कर्तुं अनुशंसितम्
पत्रम् : भवतः वैज्ञानिकसंशोधनस्य शैक्षणिकस्य च पृष्ठभूमिः अस्ति, तथैव उद्योगस्य विषये शोधकार्यं च अस्ति इति भवतः मतं यत् रोबोटिक्स-उद्योगस्य उन्नतिकाले काः समस्याः समाधानं कर्तव्यम्?
वाङ्ग तियानमियाओ : १.सामान्यतया वैज्ञानिकाः मूलभूतसंशोधनेषु अथवा सामान्यसिद्धान्तेषु अधिकं संलग्नाः भवेयुः, यथा सामान्यबृहत्प्रतिरूपेषु ध्यानं दत्तुं । यथा मूर्तबुद्धिः अथवा मूर्तकौशलः, उद्योगेन अनुप्रयोगक्षेत्रात् तदनुरूपं च आपूर्तिशृङ्खलातः तस्य सत्यापनं करणीयम्, सुरक्षा, प्रभावशीलता, मूल्यं च उपयुज्यते।
परन्तु अधुना वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे औद्योगिकविकासे च एकः घटना अस्ति यत् मूलभूतसंशोधनं औद्योगिक-इञ्जिनीयरिङ्ग-संशोधनं च अधिकाधिकं निकटतया सम्बद्धम् अस्ति न केवलं समयः लघुः भवति, त्रयः अपि परस्परं प्रचारयन्ति, परस्परं प्रेरयन्ति, परस्परं अनुप्रयोगं च प्रवर्धयन्ति। अस्मिन् क्रमे विश्वविद्यालयाः उद्यमैः सह मिलित्वा मूलभूतसंशोधनं कुर्वन्ति, उद्योगाः, व्यवसायाः च विश्वविद्यालयैः सह मिलित्वा अनुप्रयुक्तप्रौद्योगिकीसंशोधनं कुर्वन्ति इत्यादयः घटनाः अभवन् प्रौद्योगिकी नवीनतायाः औद्योगिकविकासस्य च सम्बन्धः अधिकाधिकं संकुचितः भवति, समयचक्रं च लघुतरं लघुतरं भवति यथा वयं कल्पितवन्तः तथा चरणबद्धरूपेण विकसितुं न शक्नोति।
पत्रम् : स्टार्टअप-संस्थानां कृते किं विशिष्टपरिदृश्याधारित-रोबोट्-इत्यस्य तुल्यकालिक-व्यावहारिक-प्रतिमानं अन्वेष्टुं श्रेयस्करम्, अथवा तेषां सामान्य-उद्देश्य-बृहत्-माडल-मध्ये ध्यानं दातव्यम्, येषां आकारः तुल्यकालिकरूपेण पूर्णः भवति?
वाङ्ग तियानमियाओ : १.यदि एषः लघुव्यापारः अस्ति यः नूतनप्रौद्योगिकीषु विशेषज्ञः अस्ति तर्हि अहं सुझावमिदं ददामि यत् एकस्मिन् विशिष्टे अनुप्रयोगे ध्यानं दत्त्वा मूर्तकौशलेन आरभ्यताम्। एतत् ग्राहकैः अधिकं ज्ञातुं शक्यते, यत्र प्रशिक्षणदत्तांशः, बृहत्कम्पनीनां वित्तीयसमर्थनं च अस्ति । येषां कम्पनीनां वित्तपोषणं बहु अस्ति तथा च तेषां समर्थनार्थं औद्योगिकपृष्ठभूमिसम्पदां अपि सन्ति, तेषां कृते ते अधिकं सामान्यं सामान्यं च मार्गं स्वीकुर्वन्ति । परन्तु तदनन्तरपदेषु कार्यान्वितं कर्तव्यं भविष्यति।
स्टार्ट-अप-कम्पनीनां कृते, नवीन-प्रजाति-रूपस्य सम्भाव्य-अनुप्रयोगस्य तत्काल आवश्यकता वर्तते, ते च स्केलस्य परवाहं विना अन्वेषणस्य योग्याः सन्ति, द्वितीयं, तेषां अपस्ट्रीम-कोर-घटकेषु सफलतासु ध्यानं दातव्यम्, यत्र अङ्ग-संवेदकानां, मस्तिष्कस्य (शरीर-बुद्धिः) तथा च cerebellum (मूर्त कौशल) .
तदतिरिक्तं, किं मानवरूपी रोबोट् कौशलं सामान्यीकृत्य बृहत् मॉडल् तथा धारणा मॉडल् संयोजयितुं शक्नुवन्ति, यथा लोडिंग् तथा अनलोडिंग्, पॉलिशिंग्, तथा परिवहनं सफाई च इत्यादिषु परिदृश्येषु प्रोग्रामिंग-रहितसमस्यानां समाधानं भविष्ये वयं स्वयमेव बृहत् मॉडल्-उपयोगं कर्तुं आशास्महे? जटिलकार्यं विघटयति, ततः प्रोग्रामिंग-मुक्तं प्राप्तुं अनुप्रयोगपरिदृश्यानां कृते विशालं स्थानं आनयिष्यति ।
द पेपर रिपोर्टर यू यान्
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया