समाचारं

इदं पेयं अधुना सर्वं क्रोधः अस्ति! केचन जनाः "द्रवहीरा" इति वदन्ति, परन्तु पोषणसामग्री आश्चर्यजनकं भवति...

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे आरभ्य उद्योगे नूतनप्रकारस्य "स्वास्थ्यपेयस्य" प्रबलं उपस्थितिः अभवत्, यत्...बर्च रसः(बर्चवृक्षजलम् इति अपि उच्यते)।

प्रमुखाः लंगराः अपि लाइवप्रसारणकक्षे दावान् कृतवन्तः यत् एतत् "उदात्तपेयम्" "द्रवहीरकं" च अस्ति, यत् न केवलं वृद्धत्वं प्रतिरोधयितुं त्वचायाः रक्षणं च कर्तुं शक्नोति, अपितु ऊर्जां वर्धयितुं, लङ्गोवरं निवारयितुं, शोथस्य विरुद्धं युद्धं कर्तुं, कर्करोगेण सह युद्धं कर्तुं च शक्नोति. .

बर्चस्य रसस्य कस्यचित् ब्राण्डस्य प्रचारचित्रम्

बर्च-रसः कीदृशः "चमत्कारी" पेयः अस्ति ?

पूर्वोत्तरचीनस्य विशेषः बर्चस्य रसः


वस्तुतः यदा प्रथमवारं बर्च-रसस्य पेयं विपण्यां प्रादुर्भूतं तदा केचन मित्राणि एतत् नूतनं उत्पादं नास्ति इति सूचितवन्तः ।ईशान्यस्य केषुचित् क्षेत्रेषु बर्चस्य रसस्य पेयस्य परम्परा बहुवर्षेभ्यः प्रचलति ।, बर्चस्य रसः अपि "ईशान्यविशेषः" इति मन्यते । चि जिजियान् इत्यनेन लिखिते "एर्गुन्-नद्याः दक्षिणतटम्" इति ग्रन्थे वर्णितं यत् ग्रेटर-खिंगान्-पर्वतेषु निवसन्तः एवेन्की-जनाः बर्च्-वृक्षान्, बर्च्-रसान् च पोषयन्ति

उच्चाक्षांशेषु शीतलक्षेत्रेषु बर्चवृक्षाः वर्धन्ते, यथा ईशानदिशि मम देशस्य, तथैव उत्तरपूर्वीययूरोपयोः ।बर्चस्य रसः बर्चवृक्षस्य रसः, प्रायः वसन्तस्य आरम्भे एव हिमगलनकाले एव संगृहीताः भवन्ति इति कथ्यते यत् एकदा बर्चवृक्षाः स्वपत्राणि विमोचयन्ति चेत् रससङ्ग्रहः कठिनः भवति । प्राकृतिक-बर्च-रसस्य संग्रहणकालः एतावत् अल्पः भवति, यत् बर्च-रसस्य महत्त्वस्य एकं कारणम् अस्ति ।

बर्चस्य रसस्य संग्रहणस्य पारम्परिकः पद्धतिः अस्ति यत् कूपे किञ्चित् गभीरं छिद्रं कृत्वा ततः पूर्वं सज्जीकृते संग्रहणपात्रे रसस्य निष्कासनार्थं डायवर्सन ट्यूबस्य उपयोगः भवति संगृहीतं बर्च-रसं शीघ्रं कारखानम् प्रति वाह्यते, आधुनिक-कारखाने संसाधितस्य अनन्तरं तत् डिब्बाकारं कृत्वा विपण्यां विक्रीयमाणं बर्च-रसस्य पेयं कर्तुं शक्यतेदशवर्षेभ्यः अधिकं पूर्वं पूर्वोत्तरचीनदेशस्य केचन स्थानीयकम्पनयः बर्च्-रसस्य पेयस्य उत्पादनं कुर्वन्ति स्म ।

बर्च रस संग्रह। गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


यथार्थतःन तावत् "मायावत्"।


अस्मिन् वर्षे आरभ्य बर्च-रसः प्रमुखेषु मञ्चेषु उष्णविक्रयणं “नवीनस्वास्थ्यपेयम्” अभवत् । ते मध्यमवयस्काः जनाः सन्ति ये तनावग्रस्ताः सन्ति, स्वास्थ्यचिन्ता च सन्ति, अथवा नूतनानां वस्तूनाम् प्रयोगं कर्तुं प्रीयमाणाः युवानः सन्ति वा, ते तत् क्रीत्वा प्रयासं कर्तुं न शक्नुवन्ति।


अध्ययनेन बर्चस्य रसस्य पोषणघटकानाम् विश्लेषणं कृत्वा ज्ञातं यत् अस्मिन् ग्लूकोजः, फ्रुक्टोजः, केचन अमीनो अम्लाः, लोहः, मैग्नीशियमः, पोटेशियमः, सोडियमः इत्यादयः खनिजाः, तथैव विविधाः पादपरसायनानि, विशेषतः बर्चस्य त्रिटर्पीनोइड् सक्रियपदार्थाः सन्ति— —बेटुलिन अल्कोहल, बेटुलिनिक अम्ल ।

ग्लूकोजः, फ्रुक्टोजः च न केवलं बर्च-रसस्य किञ्चित् मधुरं स्वादं ददाति, अपितु मानवशरीरे ऊर्जां अपि ददाति;प्रोटीनस्य घटकत्वेन अमीनो अम्लानि शरीरस्य विभिन्नेषु महत्त्वपूर्णेषु शारीरिककार्येषु भागं गृह्णन्ति;लोहं, मैग्नीशियमं, पोटेशियमम् इत्यादयः सर्वे मानवशरीरस्य आवश्यकाः महत्त्वपूर्णाः खनिजाः सन्ति;बर्चस्य रसस्य ट्राइटर्पीनोइड् वनस्पतिसंयुतानां अर्बुदविरोधी, वायरसविरोधी, शोथविरोधी, वेदनाशामकप्रभावाः अपि ज्ञाताः सन्ति ।

एते सर्वे सिद्धयन्ति इव यत् बर्चस्य रसस्य माधुर्यगुणाः सन्ति । किन्तु,किमपि प्रकारस्य आहारस्य पोषकद्रव्याणि किमपि न सन्ति चेदपि यदि भवान् मनुष्येभ्यः तस्य लाभं अन्वेष्टुम् इच्छति तर्हि तत् निश्चितसामग्रीणां सेवनस्य च आधारेण भवितुमर्हति कश्चन पोषकः कियत् अपि "उत्तमः" भवेत्, यदि भोजने सामग्री अतीव न्यूना भवति, अथवा सेवनं न्यूनतमं भवति तर्हि तस्य इष्टः प्रभावः न भविष्यति ।

अध्ययनेन ज्ञातं यत् बर्च-रसस्य शर्करायाः मात्रा ०.५% तः २% पर्यन्तं भवति । यद्यपि एषा मात्रा खनिजजलात् किञ्चित् अधिका अस्ति तथापिपरन्तु पूरकशक्तिस्रोतरूपेण अपि तस्य उपयोगः कठिनः अस्ति ।नाशपातीरसस्य अपि, यस्मिन् रसानाम् मध्ये न्यूनानि कैलोरी भवति, तस्मिन् शर्करायाः मात्रा प्रायः ७% भवति ।

अन्यस्मिन् अध्ययने ज्ञातं यत् बर्च-रसस्य अमीनो-अम्लस्य मात्रा ०.०००३ ग्रामतः ०.००६ ग्राम/१०० मिलिलीटरपर्यन्तं भवति ।यदि भवान् वास्तवमेव पेयस्य माध्यमेन अमीनो अम्लस्य उच्चगुणवत्तायुक्तस्य प्रोटीनस्य वा पूरकं कर्तुम् इच्छति, परन्तु अधिकं कैलोरीं सेवितुं न इच्छति तर्हि सोयादुग्धं, न्यूनवसायुक्तं वा स्किम्ड दुग्धं वा पिबितुं शक्नोति


विभिन्नधातुनां विषयवस्तुविषये विविधाध्ययनस्य परिणामाः भिन्नाः सन्ति, परन्तु समग्रतया अद्यापि अतीव न्यूनाः सन्ति । यथा, अध्ययनेन ज्ञातं यत् बर्च-रसस्य लोहस्य मात्रा प्रायः ०.१७ मिग्रा/१०० ग्रामः, पोटेशियमस्य मात्रा च ०.५-३ मिग्रा/१०० ग्रामः भवति ।


एतेषां पोषकाणां न्यूनता अस्ति चेदपि किं सक्रियत्रिटर्पेनोइड्-द्रव्याणि न सन्ति ? आम्, बेटुलिनिक-अम्लम्, बेटुलिन-मद्यं च वास्तवमेव अनेकेषु अध्ययनेषु प्रबलजैविकक्रियाकलापं दर्शितवान्, यथा एण्टीऑक्सिडेण्ट्, इम्यूनोमोड्यूलेटरी, एण्टीवायरल इत्यादिषु


तथापि एकतः .त्रिटर्पीनोइड् मुख्यतया बर्चस्य वल्कले वितरन्ति, रसस्य च बहु न ।अपरं तु .पादपरसायनानि (यथा पॉलीफेनोल्) ये शोथविरोधी, एण्टीऑक्सिडेण्ट्, अर्बुदविरोधी, प्रतिरक्षावर्धनं इत्यादीनि तत्सदृशानि प्रभावाणि कर्तुं शक्नुवन्ति, ते वस्तुतः ताजासु फलेषु शाकेषु च व्यापकरूपेण दृश्यन्ते


समग्रतया यद्यपि बर्च-रसस्य विविधाः पोषकाः सन्ति तथापि तस्य मात्राः उत्कृष्टाः न सन्ति । किन्तु पेयस्य प्रकारत्वेन तृष्णानिवारणं, स्वादिष्टत्वं च मूलम् अस्ति ।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति


अन्ते विक्षेपरूपेण त्वचासंरक्षणपदार्थेषु बर्चस्य रसस्य प्रयोगः पेयरूपेण प्रचारितस्य अपेक्षया अधिकं परिपक्वः भवितुम् अर्हति । यतो हि अस्य मूलरसस्य तथा संसाधितानां उत्पादानाम् उत्तमाः मॉइस्चराइजिंग तथा त्वचाबाधामरम्मतप्रभावाः सन्ति, केचन घरेलुविदेशीयाः त्वचासंरक्षणब्राण्ड्-संस्थाः स्व-उत्पादेषु बर्च-रसस्य अर्कं योजितवन्तः अस्य अर्थः अस्ति यत् सम्भवतः वयं वासः-मेजस्य उपरि ये "बर्च-रस" उत्पादाः पश्यामः ते अधिकं व्यय-प्रभाविणः सन्ति ।


सन्दर्भाः

[1] चेन Tieshan Qinling सन्टी रस के पोषण घटकों पर शोध [J].

[2] ली यिंग, यिन जिंग बेटुलिनिक अम्लस्य जैविकक्रियाकलापस्य तथा तस्य व्युत्पन्नस्य विषये शोधप्रगतिः [J] ।

[3] वांग युनफांग, जू गुओयिंग झिंजियांग [J] में सफेद सन्टी रस के रासायनिक संरचना पर अनुसंधान, 1995, 12 (1): 40-44.

[4]अना आई. सांचो, टीना बिर्क, जूलियन एम. बर्च रसस्य सूक्ष्मजीवसुरक्षा तथा प्रोटीन संरचना,जर्नल ऑफ फूड कम्पोजिशन एण्ड एनालिसिस,

खण्डः १०७,२०२२ ।

[5] झांग पेंगचुन बर्च रस में पोषण पूरक के आर्थिक लाभ [J]।

[6]हॉर्डीजेव्स्का, ए, ओस्तापिउक्, ए, होरेक्का, ए इत्यादि। बेटुलिन् तथा बेटुलिनिक अम्ल: शक्तिशाली जैविकक्षमतायुक्ताः ट्राइटर्पेनोइड् व्युत्पन्नाः। फाइटोकेम पुनरीक्षण 18, 929-951 (2019).


योजना तथा उत्पादन

लेखक丨वांग लु, पंजीकृत पोषण विशेषज्ञ

समीक्षा |केक्सिन् खाद्य एवं स्वास्थ्य सूचना आदान-प्रदान केन्द्र के उपनिदेशक

योजना丨यांग यापिंग

सम्पादक丨यांग यापिंग

समीक्षक丨Xu Lai, Lin Lin



अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति


"पश्यन्" प्रकाशयतु।

मिलित्वा ज्ञानं वर्धयन्तु !