समाचारं

यदि मम शिरसि/अस्थिषु/वक्षःस्थले/फुफ्फुसेषु असहजतां अनुभवामि तर्हि कीदृशी इमेजिंगपरीक्षा उपयुक्ता?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शारीरिकपरीक्षायाः समये यदा शरीरस्य कश्चन भागः असहजतां अनुभवति तदा प्रायः इमेजिंगपरीक्षा प्रथमः विकल्पः भवति

अल्ट्रासाउण्ड्, २.सीटी,एक्स-रे, २.एमआरआइ... इमेजिंगपरीक्षायाः अनेकाः प्रकाराः सन्ति, कदाचित् च ते अतिव्याप्ताः भवन्ति, शरीरस्य विभिन्नेषु भागेषु रोगानाम् परीक्षणस्य निदानस्य च विषये वस्तुतः इष्टतमाः विकल्पाः भवन्ति


विशेषज्ञानां साक्षात्कारः कृतः

लु जी, रेडियोलॉजी तथा परमाणु चिकित्सा विभाग के निदेशक, Xuanwu अस्पताल, राजधानी चिकित्सा विश्वविद्यालय
वुहान प्रथम अस्पतालरेडियोलॉजीउप मुख्य चिकित्सक लियू हाइफेंग


विभिन्नप्रकारस्य इमेजिंगपरीक्षाणां मध्ये कथं चयनं कर्तव्यम्


यदि भवतः अस्वस्थता भवति तर्हि चिकित्सालयं गत्वा कथं भिन्नानि भागानि चिन्वन्तु।

शिरः कण्ठः च

◉CT परीक्षा : मस्तिष्करोगाणां कृते प्रथमः विकल्पः

सीटी-परीक्षायां मस्तिष्कस्य अधिकांशरोगाणां ज्ञापनं कर्तुं शक्यते, यत्र मस्तिष्कस्य विकासस्य जन्मजात-अन्तर-कपाल-असामान्यता, मस्तिष्कस्य ट्यूमरः, मस्तिष्क-संवहनी-रोगाः, कपाल-मस्तिष्क-आघातः इत्यादयः सन्ति

परन्तु केषाञ्चन मस्तिष्कक्षयरोगाणां, पिट्यूटरी माइक्रोएडेनोमा इत्यादीनां लघुक्षतानां, तथैव मेरुदण्डस्य नहरस्य (मेरुदण्डस्य सहितं) विविधरोगाणां कृते सीटी-मूल्यं तुल्यकालिकरूपेण सीमितं भवति

एमआरआइ (चुम्बकीय अनुनादप्रतिबिम्बनम्): सीटी-पूरकः

तीव्रमस्तिष्करोधः, मस्तिष्कमेटास्टेसिस इत्यादीनां प्रथमपरिचयपरीक्षारूपेण एमआरआइ-इत्यस्य उपयोगः कर्तुं शक्यते, तथा च सीटीपरीक्षायाः महत्त्वपूर्णपूरकः अस्ति, येषां ज्ञापनं सीटीद्वारा न भवति, एमआरआइ प्रथमपरिचयपरीक्षाप्रौद्योगिकी अस्ति

संवहनी अल्ट्रासाउण्ड् : नाडीपरीक्षायाः प्रथमः विकल्पः

रक्तवाहिनीभित्तिः स्निग्धः अस्ति वा, अन्तरङ्गस्य घनीभूततायाः प्रमाणं, पट्टिकाः च अवलोकयितुं शक्यन्ते तथापि तीव्रमस्तिष्करोगस्य निदानार्थं मस्तिष्कस्य सीटीपरीक्षा मस्तिष्कस्य रक्तस्रावः अस्ति वा इति निदानं कर्तुं अद्यापि प्रथमः विकल्पः अस्ति रक्तस्रावः, एमआरआइ इत्यस्य चयनं कृत्वा किमपि नूतनं रोगं भवति वा इति निदानं कर्तुं शक्यते ।

कंकालतन्त्रम्

क्ष-किरणः अस्थि-सन्धि-रोगाणां कृते प्रथमः विकल्पः

अस्थि-सन्धि-रोगाणां प्रारम्भिक-पदार्थस्य कारणात्, यथा शोथः, अर्बुदः च, रोग-परिवर्तनानां, नैदानिक-लक्षणानाम् अपेक्षया पश्चात् एक्स-रे-अभिव्यक्तयः दृश्यन्ते

सीटी परीक्षा : मृदु ऊतकरोगाणां भेदः

अस्थि, सन्धि, मृदु ऊतकरोगाणां कृते सीटी अपरं महत्त्वपूर्णं परीक्षा अस्ति यत् कैन्सल अस्थि तथा कोर्टिकल अस्थि विनाश, मृत अस्थि, कल्कीकरण, अस्थिकरण इत्यादीनां क्षतानां भेदः सुकरः भवति

एमआरआइ : सीटी स्कैन् इत्यस्मात् उत्तमम्

यतो हि मृदु ऊतकयोः मांसपेशी, रक्तवाहिनी, तंत्रिका, सन्धिकॅप्सूल इत्यादीनां ऊतकानाम् मध्ये घनत्वस्य बहु अन्तरं नास्ति, अतः एक्स-रे इत्यनेन तेषां भेदः कर्तुं न शक्यते, तथा च एमआरआइ इत्यनेन एक्स-रे, सीटी इत्येतयोः अपेक्षया स्पष्टतया श्रेष्ठम् अस्ति अतः यदा अर्बुदः, क्षयरोगः, रक्तस्रावः, शोफः च शङ्कितः भवति तदा एमआरआइ-प्रकरणं प्राधान्यं भवति ।

वक्षःस्थलस्य अङ्गाः

हृदयवर्णस्य अल्ट्रासाउण्ड् : संरचनात्मकक्षतानां अवलोकनं कर्तुं उत्तमम्

हृदयवर्णस्य अल्ट्रासाउण्ड् हृदयस्य संरचनां गतिं च वास्तविकसमये गतिशीलरूपेण च प्रदर्शयितुं शक्नोति, हृदयस्य स्थितिं ज्ञातुं विश्लेषणं च कर्तुं शक्नोति, परन्तु कोरोनरी धमनयः स्पष्टतया प्रदर्शयितुं कठिनम् अस्ति

CTA (Coronary CT Angiography): कोरोनरी हृदयरोगस्य निदानं करोति

आक्रामकप्रविधिरूपेण कोरोनरी-एन्जियोग्राफी कोरोनरी-हृदयरोगस्य निदानार्थं स्वर्णमानकम् अस्ति

फुफ्फुसस्य अङ्गम्

क्ष-किरणः फुफ्फुसपरीक्षा

नियमितशारीरिकपरीक्षाणां, सामान्यश्वसनरोगस्य वा ४० वर्षाणाम् अधः जनानां कृते शस्त्रक्रियापूर्वं नियमितपरीक्षाणां कृते एक्स-रेपरीक्षा प्रथमः विकल्पः भवति परन्तु फुफ्फुसस्य ऊतकस्य अतिव्याप्तिः अवरुद्धा च सुलभा भवति तथा च घनत्वस्य संकल्पः न्यूनः भवति ।

सीटी परीक्षा : गांठः अर्बुदः च सम्बद्धः

यदि असामान्यताः दृश्यन्ते तर्हि समृद्धतरं क्षतसूचना प्रदातव्यम्।

पाचनमार्गः

गैस्ट्रोस्कोपी तथा कोलोनोस्कोपी : पाचनतन्त्ररोगाणां निदानार्थं स्वर्णमानकम्

अन्ननलिका, उदर, आन्तर इत्यादीनां पाचनमार्गरोगाणां कृते जठरदर्शनम्, कोलोनोस्कोपी इत्यादीनां अन्तःदर्शनं निदानार्थं सुवर्णमानकं भवति

क्ष-किरण : तीव्र उदर

पाचनमार्गेण उत्पद्यमानस्य तीव्रस्य उदरस्य प्रथमपरिचयपरीक्षा अस्ति क्ष-किरणं शीघ्रं निदानं कर्तुं शक्नोति, परन्तु कारणं निर्धारयितुं कठिनम् अस्ति ।

सीटी परीक्षा : पाचन तंत्र के अर्बुद

सीटी परीक्षणं शीघ्रं स्कैन करोति तथा च जठरान्त्रस्य पेरिस्टलसिसस्य न्यूनः हस्तक्षेपः भवति, एतत् पाचनमार्गस्य भित्तिषु, लुमेनस्य बहिः परितः अङ्गसंरचनानां च स्पष्टतया प्रदर्शयितुं शक्नोति।

उदरस्य अङ्गम्

अल्ट्रासाउण्ड् : तुल्यकालिकरूपेण सामान्यम्

यकृत्, अग्नाशयः, प्लीहा च ठोस-अङ्गाः सन्ति, पित्त-तन्त्रं तु गुहा-अङ्गम् अस्ति ।

अल्ट्रासाउण्ड् सिस्टिक-घन-क्षतयोः मध्ये सटीकरूपेण भेदं कर्तुं शक्नोति;

सीटी अथवा एमआरआइ : अग्रे स्पष्टीकरणम्

यदि अल्ट्रासाउण्ड् इत्यत्र अग्नाशयस्य असामान्यताः दृश्यन्ते तर्हि क्षतानां प्रकृतिः, विस्तारः, गौणपरिवर्तनं च स्पष्टीकर्तुं सीटी अथवा एमआरआइ परीक्षणस्य आवश्यकता भवति अल्ट्रासाउण्ड् इत्यस्य दोषः अस्ति यत् क्षतस्य रक्तप्रदायस्य न्याये गुणात्मकनिदानं च अत्यन्तं समीचीनं न भवति, १ से.मी.तः न्यूनव्यासस्य क्षतानां अन्वेषणं च कठिनम्

मूत्रतन्त्रम्

अल्ट्रासाउण्ड् : उच्चः पाषाणपरिचयस्य दरः

अल्ट्रासाउण्ड् अधिकांशमूत्रतन्त्रस्य क्षतानां ज्ञापनं निदानं च कर्तुं शक्नोति, तथा च पाषाणानां कृते उच्चपरिचयदरः भवति, परन्तु लघुक्षतानां (लघुपाषाणानां वा अर्बुदानां वा इत्यादयः) मूत्रमार्गस्य क्षतानां च निदानं विना बाधां कर्तुं कठिनं भवति

सीटी : सर्वाधिकं महत्त्वपूर्णं सामान्यतया च प्रयुक्तम्

सीटी सादा स्कैन मूत्रतन्त्रस्य प्रतिबिम्बपरीक्षायाः कृते सर्वाधिकं प्रयुक्ता पद्धतिः अस्ति, या मूत्रतन्त्रस्य घावस्य आकारं, घनत्वं, स्थानं च प्रदर्शयितुं शक्नोति असामान्यताः, अर्बुदाः, शोथः, आघातः, अधिकांशः विकृतिः यथा वृक्कप्रत्यारोपणस्य मूल्याङ्कनम्।

इमेजिंग् परीक्षायाः समये भवन्तः किमर्थं आभूषणं धारयितुं न शक्नुवन्ति


परीक्षणार्थं रेडियोविज्ञानविभागं गच्छन् रोगिणः हाराः, कुण्डलानि, केशपिण्डानि इत्यादीनि उद्धर्तुं प्रार्थयिष्यन्ति, कदाचित् "मेकअपं धारयन्ति वा" इति पृष्टाः भविष्यन्ति इमेजिंगपरीक्षासु एतावन्तः नियमाः किमर्थम् ?

रेडियोलॉजी विभागः एक्स-रे, सीटी, एमआरआइ इत्यादीनां परीक्षावस्तूनाम् प्रभारी अस्ति अस्य अनेकाः उपकरणाः, बहवः आवश्यकताः च सन्ति, प्रत्येकं च रोगिणां रक्षणस्य आधारेण भवति

!

रोगी सुरक्षायाः कृते धमकीम् अयच्छतु

यथा, चुम्बकीय-अनुनादपरीक्षायाः समये सिलिण्डर-सदृशं यन्त्रं वस्तुतः अतिप्रमाणं प्रबलं चुम्बकं भवति यत् विशाल-चुम्बकवत् उच्च-ऊर्जा-रेडियो-आवृत्ति-स्पन्दनानि उत्सर्जयितुं शक्नोति

ब्रोचः, केशपिण्डाः इत्यादयः चुम्बकीयक्षेत्रस्य केन्द्रं प्रति उच्चवेगेन आकर्षयितुं शक्यन्ते, तेषां तीक्ष्णशस्त्राणि परिणमयितुं शक्यन्ते ये सेकेण्ड्-मात्रेषु जनान् क्षतिं कर्तुं शक्नुवन्ति, अथवा रोगिणां प्राणान् किञ्चित् अपि क्षतिं कर्तुं शक्नुवन्ति दुष्टतमाः प्रकरणाः।

!

निरीक्षणपरिणामान् प्रभावितं कुर्वन्ति

यद्यपि एक्स-रे तथा सीटी परीक्षणं अचुम्बकीयं भवति तथापि तेषां धातुः न धारयितुं अपि आवश्यकम्, अन्यथा कोररूपेण धातुविदेशीयवस्तूनाम् असामान्यप्रतिमाः बिम्बेषु तिष्ठन्ति अर्थात् "धातुकलाकृतयः", ये न केवलं अस्पष्टाः भविष्यन्ति normals human tissues, but also form large shadows , येन बिम्बं अप्रत्यक्षं भवति ।

अतः यदा रेडियोलॉजी विभागः वक्षःस्थलस्य उदरस्य च परीक्षणं करोति तदा विषयः अङ्गसन्धिपरीक्षायां हाराः, इस्पातवलयब्राः, धातुबकसाः, मेखला इत्यादयः अवश्यमेव उद्धृताः भवेयुः, तदा विषयः वलयानि, कङ्कणानि, गठियायाः पट्टिकाः इत्यादीनि धारयितुं न शक्नोति;

चेकअपं कृत्वा नग्नमुखं स्थातुं प्रयतध्वम्


यदि परीक्षा कपालतन्त्रस्य विषये भवति तर्हि केशपिण्डानि, कुण्डलानि इत्यादीनि आभूषणं न धारयितुं अतिरिक्तं विषयः अपि स्वस्य मेकअपं धारयितुं प्रयत्नः कर्तुं कथयितुं शक्यते

यतो हि केषुचित् सौन्दर्यप्रसाधनेषु, नेलपॉलिशेषु, सूर्यरक्षासु, केशमोमेषु च धातुघटकाः सन्ति ये चुम्बकीयक्षेत्रैः सह प्रतिक्रियां कर्तुं शक्नुवन्ति अथवा प्रत्यक्षतया प्रतिबिम्बपरिणामेषु बाधां कर्तुं शक्नुवन्ति

तदतिरिक्तं चुम्बकीय-अनुनादस्य उच्च-ऊर्जा-रेडियो-आवृत्ति-नाडीः तापन-प्रभावं जनयितुं शक्नुवन्ति तप्तः ।(धातुघटकाः युक्ताः) २.एतत् अपवादं नास्ति, विशेषतः बृहत्क्षेत्रस्य गोदनानि, येन त्वचायाः जलनम् अथवा दाहः अपि भवितुम् अर्हति, अतः पूर्वमेव स्वचिकित्सकं अवश्यं सूचयन्तु ।

वस्तुतः सीटी, चुम्बकीय अनुनाद इत्यादीनां इमेजिंगपरीक्षाणां अतिरिक्तं शारीरिकपरीक्षाणां समये मेकअपं न कर्तुं चिकित्सकीयदृष्ट्या अनुशंसितम् अस्ति

यतो हि अनेके रोगाः मुखत्वक्, अधरं, नखादिषु असामान्यतां ज्ञातुं शक्नुवन्ति, मेकअपेन त्वक्वर्णः परिवर्तते, तदा मुखस्य यथार्थस्थितिः अपि परिवर्तयिष्यति, रोगनिदानं प्रभावितं करिष्यति ▲


अस्य अंकस्य सम्पादकः : १.जू मेन्ग्लियन