समाचारं

Tencent इत्यस्य “Dragon’s Breath: Silence of Gods” इति राष्ट्रियसर्वरः प्रथमवारं प्रकाशितः, अपरं पाश्चात्यकाल्पनिकविषयकं कार्डं च आगच्छति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शीर्षक चित्र |.

लेखक |

अगस्तमासस्य २३ दिनाङ्के टेन्सेण्ट् इत्यस्य स्वतन्त्रः स्टूडियो सिल्वर हार्ट् इति(SGRA Studio) ९.Team-RPG कार्ड गेम "Dragon's Breath: Silence of Gods" इति चीनदेशे प्रथमं PV विमोचितवान् अस्ति तथा च पूर्वादेशं उद्घाटितवान्।

(मूल विडियो पता: https://www.bilibili.com/video/BV1T4421f74H/?t=1.413915&spm_id_from=333.1350.jump_directly&vd_source=2d8388c4389da33907808e4537b1faee)

किञ्चित्कालपूर्वं गेम न्यूज् इति संस्था परियोजनादलस्य दर्शनार्थं आमन्त्रिता आसीत् । स्वकार्यालयं गत्वा जनानां मनसि प्रथमा धारणा अवशिष्टा अस्ति यत् तेभ्यः "त्रिशरीरम्" अतीव रोचते इति। यथा, सम्पूर्णं स्थानं मूलतः वृत्ताकारं डिजाइनं भवति, यत्र वृत्ताकारः सम्मेलनकक्षः, गोलाकारः चायशाला, कार्यालयक्षेत्रं च भवति यत् परितः परिभ्रमणं कृत्वा आरम्भबिन्दुं प्रति प्रत्यागन्तुं शक्यते प्रत्येकं स्थानं "गोल" इत्यादिभिः लेबलैः अपि स्थापितं भवति विद्युत्", "भित्तिभङ्गयोजना", तथा "M78" "नीहारिका" नाम । यद्यपि क्षेत्रस्य उपयोगस्य दरः अधिकः नास्ति तथापि विशेषरूपं अत्यन्तं नेत्रयोः आकर्षकं भवति, तथा च सिल्वर हार्ट् इत्यस्य कम्पनीनाम्ना सह अपि मेलति ।(आकाशगङ्गायाः केन्द्रम्) २.परस्परं प्रतिध्वनयन्ति।

सौन्दर्यशास्त्रस्य सामग्रीयाः च एषः अनुसरणं क्रीडायां अपि प्रतिबिम्बितम् अस्ति । परियोजनादलेन अस्माकं परिचयः कृतः यत्, "सामान्यघरेलुकार्डपरियोजनानां अनुसन्धानविकासव्ययः प्रायः ५ कोटिः अस्ति...इदम्।"("अजगरस्य श्वासः: ईश्वरस्य मौनम्")३० कोटिरूप्यकाणां निरन्तरं दाहः आसीत्” इति । "ड्रैगन्स् ब्रेथ्: साइलेन्स आफ् गॉड्स्" इति चीनदेशे एकमात्रः ताशक्रीडा अपि अस्ति यस्मिन् सैण्डबॉक्स-नक्शा निर्मितः अस्ति ।(अन्यः "खड्गः अभियानः च प्रस्थानम्"), राष्ट्रियसर्वरसंस्करणाय ३७० तः अधिकाः नायकाः आरक्षिताः इति अनुमानितम् ।

ताशक्रीडासु निवेशस्य एषः स्तरः दुर्लभः अस्ति ।

"ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य विकासस्य मूल-अभिप्रायस्य विषये चर्चां कुर्वन् दलस्य मूलसदस्याः अस्मान् अवदन् यत् एषः क्रीडा "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य सदृशम् अपि अस्तिकृष्णा मिथ्या : वुकोंग》अस्य किमपि सम्बन्धः अस्ति। "वास्तवतः मम एषः विचारः २०२० तमे वर्षे आसीत्।"("अजगरस्य श्वासः: देवानां मौनम्" इत्यस्य विकासस्य आरम्भस्य उल्लेखं कृत्वा). यथार्थतः निर्णयं कर्तुं समयः... किञ्चित् भावुकं ध्वन्यते, परन्तु वस्तुतः यदा अहं "Black Myth: Wukong" इत्यस्य विडियो दृष्टवान् तदा एव अहं तत् चलच्चित्रं दृष्ट्वा अतीव ईर्ष्याम् अनुभवामि। " " .

२०२० तमस्य वर्षस्य अन्ते ग्वाङ्गझौ-नगरे एसजीआरए-स्टूडियो-संस्थायाः स्थापना अभवत् । परियोजनायाः आरम्भिकदिनानि स्मरणं कृत्वा अनुसंधानविकासदलस्य समक्षं द्वौ विकल्पौ आस्ताम्-व्यापारस्य आरम्भार्थं वित्तपोषणं, अन्यकम्पनीनां प्रणाल्यां सम्मिलितुं वा । अन्ते रूढिवादीनां विचाराणां कारणात् दलं स्वस्य व्यवसायस्य आरम्भं त्यक्त्वा अनुसन्धानविकासकार्यं कर्तुं विशाले उदयमानयातायातकम्पनीयां सम्मिलितुं चितवान्

दलस्य मते अस्य मूलसदस्याः सर्वे नेटईज्, टेन्सेन्ट् इत्येतयोः सन्ति, प्रारम्भिकपरिचयद्वारा च दलस्य निर्माणं कृतम् । "ड्रैगनस्य श्वासः: देवानां मौनम्" इति विकासं आरभ्यतुं पूर्वं दलस्य सदस्यानां मुख्यः अनुभवः ताशक्रीडासु नासीत्, अपितु MOBA क्षेत्रे अधिकः आसीत्

कोर सदस्याः नेटईजस्य MOBA PC गेम "Three Kingdoms of Heroes" इत्यस्य विकासे गहनतया संलग्नाः सन्ति ।(चीनदेशस्य प्रारम्भिकेषु MOBA क्रीडासु अपि एषः अन्यतमः अस्ति), पश्चात् नेटईजस्य "नेटईज आल्-स्टारस्" तथा "निर्णायकयुद्धे!" Heian Jing" Tencent इत्यस्य "Pokémon Gathering" MOBA गेम विकासः, पारम्परिकस्य वैकल्पिकस्य MOBA गेमस्य विकासे निश्चितः अनुभवः अस्ति ।

MOBA उत्पादानाम् विषये दलस्य अवगमनस्य शोधस्य च कारणात् "Dragon's Breath: Silence of Gods" इति ताशक्रीडा स्पष्टतया भिन्ना अस्ति

"ड्रैगनस् ब्रेथ्: साइलेन्स आफ् गॉड्स्" इत्यस्य सम्मुखे स्थापितानां मार्केट्-अवकाशानां विषये कथयन् परियोजना-दलेन उक्तं यत् यद्यपि एषः पटलः अलोकप्रियः, आलापः च इति भासते तथापि धीरेण प्रबन्धनं कृत्वा व्यापारे परिणतुं शक्यते

वयम् अपि पृष्टवन्तः यत् किञ्चित्कालपूर्वं घरेलुविपण्ये प्रारब्धः "खड्गः अभियानः च: प्रस्थानम्" तेषां उपरि दबावं जनयिष्यति वा इति। "यदि उच्चगुणवत्तायुक्तेषु पत्तकेषु अस्माकं सदृशाः अधिकाः प्रतियोगिनः सन्ति तर्हि जनाः भविष्ये परिवर्तितचर्मयुक्तानि तानि संख्यात्मकपत्तकानि न क्रीडन्ति।"

सम्भवतः MOBA क्षेत्रे इव, Silver Heart अद्यापि श्रेणी अन्वेषणे अग्रणीत्वं धारयति तथा च "Dragon's Breath: Silence of Gods" इत्यनेन सह कार्ड गेम ट्रैक इत्यत्र नूतनं मार्गं उद्घाटयितुं योजनां करोति।


परिपक्व गेमप्ले इत्यस्य श्रेणी उन्नयनम्

गेमप्ले इत्यत्र एव केन्द्रीकृत्य "ड्रैगनस्य श्वासः: देवानां मौनम्" संख्यात्मकपत्तकैः सह भेदं कर्तुं रणनीतिकटीमिंग् इत्येतत् अधिकं परिष्कृत्य उन्नयनं च कर्तुं आशास्ति संख्यात्मकपत्तेः क्रीडायाः ऊर्ध्वाधरविकासस्य तुलने "ड्रैगनस्य श्वासः: देवानाम् मौनम्" ताशपत्राणां क्षैतिजसङ्ग्रहे, दलनिर्माणे च अधिकं बलं दातुं आशास्ति अतः क्रीडा एकस्मिन् एव समये शतशः नायकाः सृजति स्म, तान् विस्तरेण च विभजति स्म ।

क्रीडायां नायकानां वर्गीकरणं षट्तत्त्वानुसारं भवति- अग्निः, हिमः, विषः, आह्वानं च । युद्धस्य समये केचन शत्रवः कस्यचित् तत्त्वप्रकारस्य प्रतिरोधकाः भविष्यन्ति, परन्तु तान् नियन्त्रयितुं कोऽपि तत्त्वः नास्ति, "शिला, कागदः, कैंची" तत्त्वनिरोधस्य ठोसचिन्तनात् विच्छिद्य, दलनिर्माणस्य अधिकसंभावनाः अनुमन्यन्ते

तस्य स्थाने, क्रीडा "Elemental Affinity" डिजाइनं योजयति यदा प्रत्येकं तत्त्वद्वयं परस्परं मेलनं भवति यदा आत्मीयतातत्त्वैः सह नायकानां संख्या 3/5 भवति तदा विशेषता बोनसः निर्मितः भविष्यति ।

अपि च, नायकानां वर्गीकरणं न केवलं तत्त्वगुणानाम् आधारेण भवति, केषाञ्चन नायकानां "सहायक", "रक्षा", "निर्भयः", "वन्यः" "प्रेरणा" इति टैग् अपि भवति "ड्रैगनस्य श्वासः: देवानां मौनम्" पारम्परिकपत्तेः क्रीडासु पारम्परिकं करियरस्थापनस्य स्थाने एतस्य उपयोगं करोति, तथा च उत्पादनप्रकारस्य पात्राणां कृते अधिकं विस्तृतं सामग्रीवर्गीकरणं करोति यथा, "Fearless" चरित्रं सामान्याक्रमणद्वारा लिङ्किंग् इफेक्ट्स् उत्पादयितुं उत्तमः अस्ति, "Wild" पात्रः वर्तनी-कास्ट्-करणसमये रोल-परीक्षणं करिष्यति, सफलः चेत् बहु क्षतिं करिष्यति, तथा च "Inspiring"-पात्रः उपभोक्तुं शक्नोति कौशलस्य प्रभावं वर्धयितुं प्रेरणास्य स्थितिः।

शत्रुस्य परिकल्पनेन अनेके यांत्रिकनवाचाराः अपि कृताः सन्ति । "तत्त्वात्मकराक्षसविद्युत्" मित्रवतः बलानां कृते निष्कासनं कर्तुं शक्नोति, तथा च खिलाडयः तेषां निवारणाय स्वसङ्घटनं प्रसारयितुं आवश्यकाः सन्ति, "विषबीजाणुः" मित्रवतः बलानां कृते उड्डीयन्ते, स्वयमेव विस्फोटं करिष्यन्ति, खिलाडयः समये एव तान् निवारयितुं शक्नुवन्ति; अस्माकं समीपस्थानां नायकानां एकस्य प्रतिलिपिं कुर्वन्तु .

"ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य लक्ष्यस्य मूल्यस्य च भिन्नाः कार्डाः सन्ति । अतः वयं द्रष्टुं शक्नुमः यत् क्रीडा रणनीतिक आयामे अधिकं समृद्धा अभवत् यद्यपि क्रीडकाः केवलं युद्धाय पुनः पुनः पङ्क्तिसमूहस्य उपयोगं कुर्वन्ति तथापि तेषां युद्धक्षेत्रे परिवर्तनस्य प्रतिक्रियारूपेण स्थितिपरिवर्तनं कर्तुं आवश्यकता वर्तते, न तु केवलं मनःहीनतया धक्कां स्थापयितुं मानचित्रम् ।

न केवलं गेमप्ले इत्यस्य रणनीतिः अस्ति, अपितु "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य समग्रसामग्री तुल्यकालिकरूपेण विशाले खण्डे कृता अस्ति ।

सामग्री-आधारित-पत्तेः विकासस्य लक्ष्यस्य अन्तर्गतं "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यनेन बृहत् परिमाणेन पर्याप्तं प्रबन्धनं च प्राप्तम् । समाचारानुसारम् अस्मिन् स्तरे अस्मिन् क्रीडने ८,००,००० तः अधिकाः शब्दाः पाठसामग्रीः निर्मिताः, नायकानां संख्या च २९१ अभवत् । अतः अपि महत्त्वपूर्णं यत् "ड्रैगनस्य श्वासः: देवानां मौनम्" सामग्रीप्रस्तुतिप्रक्रियायां सशक्तं भूमिकानिर्वाहतत्त्वं दर्शयति ।

गेमप्ले इत्यस्य बृहत्तमं वैशिष्ट्यं दलस्य चालनतत्त्वानां एकीकरणम् अस्ति । क्रीडकाः क्रीडायाः आरम्भात् पूर्वं कारपत्तेः निर्माणं कर्तुं शक्नुवन्ति तथा च बौनाः, कृकलासपुरुषाः, अर्ध-पिशाचाः इत्यादीनां भिन्नानां जातिनां चयनं कर्तुं शक्नुवन्ति तदनन्तरं क्रीडकाः सैनिकाः पुरातत्त्वविदः इत्यादीनां भिन्नानां परिचयानां चयनं कर्तुं शक्नुवन्ति तथा च स्वतन्त्रतया बिन्दून् योजयित्वा बलम्, इत्यादीनि गुणाः निर्मातुं शक्नुवन्ति । बुद्धिः, आकर्षणं, भेदः च।

तस्य सङ्गतिं कर्तुं "ड्रैगनस्य श्वासः: ईश्वरस्य मौनम्" इत्यनेन लघुक्रीडाविधयः बहूनां निर्मिताः येषां परिचयार्थं पासान् रोल करणस्य आवश्यकता भवति । विशालस्य मानचित्रस्य अन्वेषणस्य समये खिलाडयः एनपीसी-भ्यः चोरीं कर्तुं, वादविवादं कर्तुं, केषाञ्चन शत्रून् अनुनयितुं च शक्नुवन्ति, येषां सर्वेषां सफलतां असफलतां वा निर्धारयितुं D20 पासान् रोल कर्तुं आवश्यकं भवति केषुचित् कथासु परीक्षानां, विकल्पानां च परिणामाः एनपीसी-कथायाः भिन्नाः अन्ताः अपि भविष्यन्ति ।

यथा यथा भूमिकानिर्वाहसामग्रीणां अनुपातः वर्धते तथा तथा ताशक्रीडायाः डिजाइनरूपरेखायां अपि तस्य प्रभावः भवति ।

क्रीडकस्य कारात् बहिः आगच्छन्तः पत्तकाः न केवलं सेनापतिस्य भूमिकां निर्वहन्ति । नायकस्य अन्येषां कार्डपात्राणां इव उन्नयनं विकसितं च आवश्यकं भवति, युद्धे अपि गन्तुं शक्नोति । नायकस्य क्रीडादरं वर्धयितुं अपि "ड्रैगन्स् ब्रीथ्: साइलेन्स आफ् गॉड्स्" इत्यनेन तस्य कृते तत्त्वरूपान्तरणसामग्री अपि निर्मितवती, येन नायकस्य पत्तकानि भिन्न-भिन्न-दल-निर्माण-विचारैः अनुकूलानि कर्तुं शक्यन्ते

क्रीडायाः समये "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यनेन आनितं विसर्जनं बहुपक्षेभ्यः अपि अनुभवितुं शक्नोति । यथा, यदा खिलाडयः कालकोठरीं आव्हानं कर्तुं वा उपकरणं विक्रेतुं वा प्रवृत्ताः भवन्ति तदा तेषां नक्शे तत्सम्बद्धं गन्तव्यस्थानं प्रति दूरस्थापनं करणीयम् अथवा एनपीसी अन्वेष्टव्यम्, कार्यात्मक-अन्तरफलकानां मध्ये प्रत्यक्षतया कूर्दनस्य स्थाने नक्शा अन्वेषणप्रक्रियायाः समये सहितं यदि खिलाडी मार्गपार्श्वे स्थितान् डाकुन् प्रत्यययति तर्हि ते न केवलं तान् बहिः त्यक्ष्यन्ति, अपितु पक्षं परिवर्त्य अनन्तरं युद्धेषु अस्थायीसहयोगिनः अपि भविष्यन्ति

सामग्री-आधारित-पत्तेः क्रीडारूपेण "ड्रैगनस्य श्वासः: देवानाम् मौनम्" यत् कर्तुम् इच्छति तत् न केवलं सामग्रीयाः एव उच्चगुणवत्ता इति प्रतीयते, अपितु अभिव्यक्तिरूपेण विसर्जनस्य वर्धनं अपि भवति, तस्मात् उत्तमसामग्री प्राप्तुं शक्यते वितरण।

ऋतुव्यवस्थायाः माध्यमेन दीर्घकालीनसञ्चालनं प्राप्तुं

गहन-रणनीतिक-गेमप्ले-डिजाइनस्य आधारेण, "ड्रैगनस्य श्वासः: देवानां मौनम्" दीर्घकालीन-सञ्चालन-योजनारूपेण ऋतु-उत्पादनं स्वीकरोति ।

निर्माणदलेन प्रकटितं यत् तेषां मतं यत् पूर्वं अधिकांशः डिजिटलकार्डः मासत्रयस्य अल्पकालीनलाभेषु केन्द्रितः आसीत्, यदा तु "ड्रैगनस्य श्वासः: देवानां मौनम्" दीर्घकालीनसञ्चालनस्य समस्यायाः समाधानं अधिकव्यवस्थितरूपेण कर्तुम् इच्छति। दलं अस्तिMMOवयं एसएलजी इत्यस्य दीर्घकालीनसञ्चालनयोजनायाः तौलनं कृत्वा सन्दर्भं दत्तवन्तः पूर्वः सामाजिकसम्बन्धेषु अवलम्बते, उत्तरं तु ऋतुव्यवस्थायाः उपरि अवलम्बते। ताशक्रीडायाः सामाजिकपक्षः तुल्यकालिकरूपेण दुर्बलत्वात् ते ऋतुव्यवस्थायाः दिशां गृहीतवन्तः ।

"खड्गः अभियानः च: प्रस्थानम्" इति ताशक्रीडाः, यः किञ्चित्कालपूर्वं घरेलुविपण्ये प्रारब्धः, सः अपि ऋतुव्यवस्थां स्वीकुर्वति, दीर्घकालीनसञ्चालनं प्राप्तुं योजनां च करोति "ड्रैगन्स् ब्रीथ्: साइलेन्स आफ् गॉड्स्" इत्यस्य दलस्य अनुसारं द्वयोः पक्षयोः एकेन एव विचारेण संयोगः कृतः ।

पूर्वं "डायब्लो ३" इत्यादिषु आरपीजीषु ऋतुव्यवस्थाः अधिकाः आसन् । गेमप्ले सामग्रीं प्रफुल्लितं न भवति इति निवारयितुं अतिरिक्तं, एतत् सुनिश्चितं करोति यत् खिलाडी आधारे नूतनं रक्तं निरन्तरं प्रवाहितुं शक्नोति । अन्तिमेषु वर्षेषु ऋतुव्यवस्थायाः उपयोगः एमएमओ, कार्ड् इत्यादिषु वर्गेषु अधिकतया आरब्धः अस्ति, यत्र "द कोल्ड वॉर्" तथा "स्वर्ड एण्ड् एक्सपेडिशन: डिपार्चर्" इत्यादिषु क्रीडासु अपि प्रयोगः आरब्धः अस्ति

सम्प्रति "Dragon's Breath: Silence of Gods" इति चलच्चित्रं विदेशेषु प्रायः एकवर्षं यावत् ऑनलाइन अस्ति, तथा च सामग्रीयाः ४ ऋतुः पूर्वमेव आरक्षितः अस्ति ।(१२~१४ सप्ताहाः ऋतुः अस्ति). प्रत्येकं नूतनस्य ऋतुस्य आरम्भस्य अनन्तरं नायकस्य आर्टिफैक्ट् च स्तराः पुनः सेट् भविष्यन्ति ।तत्वीय आत्मीयताक्रीडायाः नियमाः परिभ्रमिताः भविष्यन्ति, विश्वस्य अन्वेषणस्य सामग्री अपि पूर्णतया पुनः सेट् भविष्यति । क्रीडावातावरणस्य परिवर्तनानन्तरं क्रीडकानां दलनिर्माणविकासरणनीतयः अपि तदनुसारं परिवर्तयिष्यन्ति, क्रीडकाः च निर्जनभूमिं अन्वेष्टुं तस्मिन् एव आरम्भबिन्दौ पुनः आगमिष्यन्ति

"ड्रैगन्स् ब्रीथ्: साइलेन्स आफ् गॉड्स्" इत्यस्य प्रक्षेपणस्य प्रारम्भिकपदे विदेशेषु विपण्येषु उत्तमं प्रदर्शनं कृतम् । अस्तिसेंसरगोपुर२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य विदेशेषु राजस्वसूचौ "ड्रैगन्स् ब्रेथ्: साइलेन्स आफ् गॉड्स्" इति सूचीयां २७ तमे स्थानं प्राप्तुं शक्यते । अमेरिकीविपण्यं तस्य बृहत्तमः राजस्वस्य स्रोतः अस्ति, तदनन्तरं दक्षिणकोरिया, हाङ्गकाङ्ग, ताइवान च देशाः सन्ति, येषु बहु राजस्वं प्राप्यते ।

परन्तु विदेशसंस्करणस्य संचालनकाले दलेन ज्ञातं यत् "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य प्रदर्शनस्य अपेक्षाणां च मध्ये एकः निश्चितः अन्तरः अस्ति २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे "ड्रैगन्स् ब्रेथ्: साइलेन्स आफ् गॉड्स्" इत्यस्य राजस्वं S2-सीजन-संस्करणस्य प्रारम्भानन्तरं पुनः उत्थापितम्, परन्तु S3-सीजनस्य अनन्तरं दबावः अनुभूयते स्म तस्मिन् समये कम्पनीयाः व्यापारपरिवर्तनस्य प्रभावस्य अतिरिक्तं, दलं डिजाइन-चुनौत्यस्य सम्मुखम् अपि अनुभवति स्म ।

SLG इत्यस्य ऋतुव्यवस्थायाः विपरीतम् ताशक्रीडासु सामाजिकचालकबलस्य अभावः भवति तथा च सामग्री तावत् पुनरुत्पादनीया नास्ति । अस्मिन् विषये "ड्रैगनस्य श्वासः: देवानां मौनम्" भविष्ये चीनीयसंस्करणस्य परितः सामाजिकसामग्री समायोजयितुं योजनां करोति, तस्मात् सामाजिकसम्बन्धानां अधिकस्तरं आनयति क्रीडायां वर्तमानसामाजिकसामग्री पारम्परिकताशक्रीडायाः तुल्यकालिकरूपेण समीपे अस्ति पीवीपीक्रीडा मुख्यतया अतुल्यकालिकसामाजिकक्षेत्रयुद्धानि सन्ति, येन खिलाडयः क्रमाङ्कनस्य माध्यमेन उपलब्धेः भावः भवति

निर्माणदलेन क्रीडा उपमायाः उपयोगः कृतः । क्रीडायां वर्तमानः सामाजिकः क्रीडाविधिः एकक्रीडकस्य मैराथन् इव अस्ति, क्रीडकानां च एकान्ततायाः प्रबलः भावः भवति । तथा च ते कन्दुकक्रीडायाः समीपे एव भवितुम् आशां कुर्वन्ति, यत्र क्रीडकानां अधिकं प्रत्यक्षं सम्मुखीकरणं, समृद्धतरपरिवर्तनं च भवितुम् अर्हति । ते अपि निष्पक्षप्रतियोगितायाः गेमप्ले निर्मातुं सज्जाः सन्ति, यत् "Sword and Expedition: Departure" इत्यस्मिन् "Honor Showdown" इत्यस्य सदृशम् अस्ति ।

विदेशेषु विमोचनस्य अनुभवं कृत्वा "ड्रैगनस्य श्वासः: देवानां मौनम्" इत्यस्य चीनीयसंस्करणस्य अधिकानि अनुकूलनयोजनानि सन्ति, यकृत्-क्रिप्टन-सामग्री न्यूनीकृत्य सामग्रीं समृद्धं कृत्वा खिलाडयः धारयितुं आशास्ति यकृत् न्यूनीकर्तुं, क्रीडा विकाससामग्रीप्राप्तेः पुनरावर्तनीयं गेमप्ले न्यूनीकर्तुं योजनां करोति, तथा च गेमप्ले पुरस्कारं साप्ताहिकं, मासिकं, त्रैमासिकं च आधारेण निश्चिन्तं भविष्यति, क्रिप्टनस्य न्यूनीकरणस्य दृष्ट्या, क्रीडा न्यूनतमं एकलं प्राप्तुं प्रयतते विपण्यां मूल्यं आकर्षयन्तु, तस्य संचालनयोजना अपि अद्यतनं भविष्यति।


निगमन

गैलेक्सी स्टूडियो इत्यत्र कार्यं कृत्वा हार्ट आफ् सिल्वर इत्यस्य निर्माणपर्यन्तं दलेन उद्योगे उतार-चढावः अनुभविताः सन्ति यत् सदैव वर्तते तत् सम्भवतः क्रीडाविकासे तेषां गीक-भावना अस्ति ।

वार्तालापस्य समये "ब्लैक मिथक: वुकोङ्ग" इत्यस्य निर्माता फेङ्ग जी इत्यस्य एकः अंशः मया अस्पष्टतया स्मर्यते स्म यत् लिङ्गशानपर्वतं प्राप्तुं अपेक्षया शास्त्रान् अन्वेष्टुं मार्गे प्रविष्टुं अधिकं महत्त्वपूर्णम् अस्ति। नूतनमार्गस्य उद्घाटनस्य प्रक्रिया सुचारुः न भवेत्, परन्तु किमपि प्राप्तुं भवद्भिः सर्वदा आव्हानानां मध्ये अग्रे गन्तव्यम् । सम्प्रति सिल्वर हार्ट् अपि अत्र अस्तिड्रैगनस्य श्वासस्य कृते भर्ती: साइलेन्स आफ् गॉड्स् तथा नवीनाः परियोजनाः, अधिकान् सहयात्रिकान् अन्विष्यन्।