2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Tencent News "दृष्टिकोण"।
लेखक फेंग बियाओ सम्पादक लियू पेंग
धान्यतैलयोः घरेलुनेतृत्वेनआरोवानाप्रदर्शनलज्जायां पतन्। २०२४ तमे वर्षे प्रथमार्धे आरोवाना-संस्थायाः परिचालन-आयः १०० अरब-अधिकः अभवत्, परन्तु तस्य शुद्धलाभमार्जिनं केवलं १% एव आसीत् । अपि च, आरोवाना इत्यस्य सूचीकरणात् आरभ्य तस्य "लाभनिर्माणक्षमता" सूचीकृतेः पूर्वापेक्षया महत्त्वपूर्णतया दुर्बलतां प्राप्तवती अस्ति ।
एकदा पूंजीबाजारे अरोवाना इत्यस्याः उष्णतया अनुमानं कृतम् आसीत्, २०२० तमे वर्षे २५.७० युआन्/शेयरस्य मूल्ये सूचीकृतस्य अनन्तरं, एकदा १४५ युआन्/शेयरं अतिक्रान्तवान्, परन्तु अधुना विपण्यमूल्यं ७८० अरबतः अधिकं यावत् अभवत् अरोवाना इत्यस्य कुलविपण्यमूल्यं केवलं प्रायः १४० अरबं भवति , ऐतिहासिकस्य उच्चतमस्य ६४० अरबस्य न्यूनता ।
अरोवाना इत्यस्य पूर्णं नाम यिहाई केरी अरोवाना कम्पनी अस्ति अस्य मूलकम्पनी सिङ्गापुरे पञ्जीकृता विल्मार् इन्टरनेशनल् अस्ति । १९९० तमे दशके एव गुओ कोङ्गफेङ्गः चीनदेशे धान्यं, तैलं, आटा, तैलप्रौद्योगिकी इत्यादीनां उद्योगानां परिनियोजनं कर्तुं आरब्धवान्, तथा च उपभोगप्रतिरूपे बल्कतैलतः लघुपैक्ड्तैलपर्यन्तं परिवर्तनस्य नेतृत्वं कृतवान्
बाजारमूल्ये तीव्रक्षयस्य सम्मुखे आरोवाना-संस्थायाः नियन्त्रण-शेयरधारकः अवदत् यत् निवेशकानां विश्वासं वर्धयितुं प्रयत्नरूपेण पुनः स्वेच्छया आईपीओ-पूर्व-प्रतिबन्धित-शेयरस्य तालाबन्दी-कालस्य एकवर्षं यावत् विस्तारं करिष्यति। परन्तु लाभप्रदतायां कथं सुधारः करणीयः इति प्रश्नः समाधानं कर्तव्यः अस्ति ।
सूचीकरणानन्तरं शुद्धलाभस्य न्यूनता अभवत्, वर्षस्य प्रथमार्धे प्रथमवारं विक्रेतृणां संख्या अपि न्यूनीभूता
२०२४ तमे वर्षे प्रथमार्धे अरोवाना-संस्थायाः परिचालन-आयः १०९.४७८ अरब-युआन्, वर्षे वर्षे ७.७८% न्यूनता, शुद्धलाभः १.०९७ अरब-युआन् च प्राप्तः, यत् वर्षे वर्षे १३.५७% वृद्धिः अभवत्
परन्तु १.०९७ अब्जस्य शुद्धलाभस्य मध्ये अपुनरावृत्ति-आयः ९० कोटिः अतिक्रान्तवान्, अ-शुद्धलाभः केवलं १६ कोटि युआन् आसीत् । ९० कोटिभ्यः अधिकेभ्यः कुल अपुनरावृत्तिलाभहानिषु हेजिंगरूपेण प्रयुक्तेभ्यः व्युत्पन्नेभ्यः संरचितनिक्षेपेभ्यः च उत्पन्ना आयः १.०२९ अरबः आसीत्
गतवर्षस्य समानकालस्य तुलने १६ कोटि युआन् इत्यस्य अशुद्धलाभः अपि १० गुणाधिकं वर्धितः अस्ति, यतः २०२३ तमस्य वर्षस्य प्रथमार्धे आरोवाना-नगरस्य शुद्धलाभः केवलं १४.४२७ मिलियन युआन् एव आसीत्
आरोवाना इत्यस्य पूर्वप्रदर्शने अपुनरावृत्तिलाभहानियोः राशिः तुल्यकालिकरूपेण महती आसीत् । अस्मिन् विषये अरोवाना इत्यस्य व्याख्या अस्ति यत् कच्चामालस्य मूल्यं विनिमयदरस्य उतार-चढावम् इत्यादीनां कारकानाम् न्यूनीकरणार्थं कम्पनी हेजिंग् कृते वायदा इत्यादीनां वित्तीयव्युत्पन्नानाम्, अग्रे विदेशीयविनिमयसन्धिनां च उपयोगं करोति
यदि वयं हेजिंग् इत्यस्मात् अपुनरावृत्तिलाभहानिषु न विचारयामः तर्हि आरोवाना इत्यस्य परिचालननगदप्रवाहः अपि अतीव अस्थिरः भवति । अस्मिन् वर्षे प्रथमार्धे आरोवाना इत्यस्य शुद्धसञ्चालननगदप्रवाहः १.६३६ अरब युआन् आसीत्, यदा तु गतवर्षस्य समानकालस्य १०.७३३ अरब युआन् आसीत्, यत् वर्षे वर्षे ८४.७६% न्यूनता अभवत्
वस्तुतः आरोवाना इत्यस्य सूचीकरणात् आरभ्य बहुवर्षेभ्यः राजस्वं वर्धमानं किन्तु लाभं न वर्धमानस्य स्थितिः अस्ति ।
२०१७, २०१८, २०१९ च सूचीकरणात् पूर्वं आरोवाना इत्यस्य परिचालन-आयः क्रमशः १५०.७६६ अरब युआन्, १६७.०७४ अरब युआन्, १७०.७४३ अरब युआन् च आसीत्, तस्य शुद्धलाभः क्रमशः ५.२८४ अरब युआन्, ५.५१७ अरब युआन्, ५.५६४ अरब युआन् च आसीत् ।
२०२० तमे वर्षे सूचीकरणवर्षे भोजन-उद्योगे कोविड्-१९-महामारी-प्रभावस्य, सोयाबीन-सदृशस्य कच्चामालस्य मूल्यवृद्धेः च अभावेऽपि आरोवाना-संस्थायाः १९४.९२२ अरब-युआन्-रूप्यकाणां राजस्वं, ६ अरब-युआन्-अधिकं शुद्धलाभं च प्राप्तम् . परन्तु ततः परं वर्षेषु यद्यपि आरोवाना-नगरस्य व्यापार-परिमाणं वर्धितम् अस्ति तथापि तस्य "लाभ-निर्माणस्य" क्षमता वर्षे वर्षे न्यूनीभूता अस्ति ।
२०२१ तः २०२३ पर्यन्तं आरोवाना-संस्थायाः परिचालन-आयः क्रमशः २२६.२२५ अरब-युआन्, २५७.४८५ अरब-युआन्, २५१.५२४ अरब-युआन् च भविष्यति, परन्तु शुद्धलाभः क्रमशः ४.१३२, ३.०११, २.८४८ अरब-युआन् च भविष्यति २०२३ तमे वर्षे शुद्धलाभः सूचीकरणवर्षस्य हाइलाइट्-क्षणस्य तुलने "आर्धेन कटितः" अस्ति, तथा च शुद्धलाभमार्जिनं सूचीकरणात् पूर्वं ३% अधिकात् सूचीकरणानन्तरं २% तः न्यूनं जातम्
तदतिरिक्तं अरोवाना इत्यस्य सकललाभमार्जिनं अन्तिमेषु वर्षेषु महतीं न्यूनीकृतम् अस्ति । २०२० तमे वर्षे आरोवाना-नगरस्य सकललाभमार्जिनं ११% अतिक्रान्तम्, परन्तु २०२३ तमे वर्षे ४.८३% यावत् न्यूनीकृतम्, अस्मिन् वर्षे प्रथमार्धे ४.९% यावत् पुनः उत्थापितम् अस्मिन् एव उद्योगे अन्येषां सूचीकृतानां कम्पनीनां तुलने आरोवाना इत्यस्य सकललाभमार्जिनम् अपि न्यूनं भवति, यथा मसालाविशालकायःहैती स्वाद उद्योगसकललाभमार्जिनं ३०% अधिकं भवति कोफ्को इत्यस्य मुख्यव्यापारः धान्यस्य, तैलस्य च प्रसंस्करणम् अस्ति ।कोफ्को विज्ञान एवं उद्योगसकललाभमार्जिनं २०% अधिकं भवति ।
सूचीकरणात् पूर्वं पश्चात् च कार्यप्रदर्शने उतार-चढावस्य विषये अरोवाना इत्यनेन टेन्सेण्ट् न्यूज "परिप्रेक्ष्य" इत्यस्मै व्याख्यातं यत् कच्चामालस्य मूल्येषु उतार-चढावः, उपभोक्तृमागधा, विपण्यप्रतिस्पर्धा च इत्यादीनां कारकानाम् कारणेन लाभेषु उतार-चढावः अभवत्
अन्यत् ध्यानयोग्या घटना अस्ति यत् अस्मिन् वर्षे प्रथमार्धे प्रथमवारं आरोवाना-व्यापारिणां संख्या न्यूनीभूता । २०२० तमे वर्षे प्रारम्भात् २०२३ पर्यन्तं क्रमशः ५०९७, ६१२१, ७७६८, ८७२२ च विक्रेतारः सन्ति । अस्मिन् वर्षे प्रथमार्धे व्यापारिणां संख्या ४६५ न्यूनीकृत्य ८,२५७ अभवत् ।
व्यापारिणां संख्यायां न्यूनतायाः विषये अरोवाना इत्यनेन प्रतिक्रिया दत्ता यत् एतत् व्यावसायिकविकासस्य आवश्यकतानां आधारेण भवति तथा च केषाञ्चन व्यापारिणां अनुकूलनं करिष्यति ये सहकार्यं कर्तुं न इच्छन्ति तथा च दीर्घकालं यावत् दुर्बलप्रदर्शनं कुर्वन्ति also sorting out and merging the same dealers इति विक्रेतृणां कृते बहुविधाः खाताः सन्ति, तथा च विक्रेतृणां संख्यायां परिवर्तनेन कम्पनीयाः व्यवसाये कोऽपि प्रभावः न भवति
मूल्यानां पतनं लाभान्तरं निपीडयति, केन्द्रीयपाकशाला परियोजना अद्यापि व्यापारस्य प्रारम्भिकपदे एव अस्ति
अरोवाना-नगरस्य व्यापार-वर्गेषु तण्डुल-पिष्ट-तैल-सहिताः पाकशालायाः खाद्यानि सर्वाधिकं भागं धारयन्ति, अयं व्यापारः अपि कच्चामालस्य मूल्यैः सर्वाधिकं स्पष्टतया प्रभावितः अस्ति अस्मिन् वर्षे आरम्भात् एव सोयाबीनस्य अन्येषां च धान्यस्य, तैलस्य च कच्चामालस्य मूल्यं न्यूनतां गच्छति । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासे सोयाबीनस्य (सोयाबीनस्य) मूल्यं प्रायः ४,८०० युआन्/टन आसीत्, अस्मिन् वर्षे जूनमासे च प्रायः ४,५०० युआन्/टनपर्यन्तं न्यूनीकृतम् आसीत् परन्तु कच्चामालस्य व्ययस्य न्यूनता अरोवाना-नगरस्य लाभाय उत्तमः न भवति इति अनिवार्यम् ।
विशेषतः अरोवाना इत्यनेन टेन्सेन्ट् न्यूज् "पर्सपेक्टिव्" इत्यस्मै उक्तं यत् वर्षस्य प्रथमार्धे अरोवाना इत्यस्य पाकशालायाः खाद्यानां विक्रयः वर्षे वर्षे वर्धितः एकतः कच्चामालस्य व्ययस्य न्यूनतायाः लाभः अभवत्, तथा च सकललाभस्य मार्जिनस्य च... खुदरा-चैनेल्-मध्ये उत्पादानाम् लाभः वर्षे वर्षे वर्धितः, परन्तु अन्यतरे कच्चा माल-व्ययस्य न्यूनतायाः लाभः अभवत् तेषां कृते मन्दविपण्यमागधा, तीव्रप्रतिस्पर्धा, उपोत्पादमूल्यानि च न्यूनानि च इति कारणेन आटाव्यापारस्य हानिः अभवत् ।
अन्तिमेषु वर्षेषु तण्डुल-पिष्ट-तैल-व्यापारे सजातीय-उग्र-प्रतिस्पर्धायाः मुक्तिं प्राप्तुं अरोवाना-संस्थायाः विविधव्यापारविन्यासस्य माध्यमेन लाभप्रदतां सुधारयितुम् प्रयत्नः कृतः उदाहरणार्थं, अरोवाना इत्यनेन मसालाः, दैनिकरसायनानि, केन्द्रीयपाकशालानिकुञ्जानि इत्यादीनि अधःप्रवाहव्यापाराणि विकसितानि, येन अधःप्रवाहस्य खाद्यप्रसंस्करणं अपस्ट्रीमकृषिउत्पादप्रसंस्करणेन सह अधिकं एकीकृत्य व्यापकः खाद्यप्रसंस्करणोद्यमः अभवत्
अन्तिमेषु वर्षेषु अरोवाना केन्द्रीयपाकशालापरियोजनासु केन्द्रितं यत् केन्द्रीयपाकशालानिर्माणपार्के अरोवाना न केवलं केन्द्रीयपाकशालायाः उत्पादानाम् एव संसाधनं करोति, अपितु अन्येषां केन्द्रीयपाकशालाप्रसंस्करणकम्पनीनां परिचयं अपि करोति
केन्द्रीयपाकशालाव्यापारस्य वर्तमानप्रगतेः विषये तथा च लाभप्रदः अस्ति वा इति विषये अरोवाना टेनसेण्ट् न्यूजस्य "दृष्टिकोणं" प्रति प्रतिक्रियां दत्त्वा अवदत् यत् वर्तमानकेन्द्रीयपाकशालापरियोजना अद्यापि व्यापारस्य प्रारम्भिकपदे अस्ति, परन्तु कम्पनीयाः केन्द्रीयपाकशालापार्कस्य व्यापारप्रतिरूपम् अद्यापि उत्तमदिशि विकसितः अस्ति अस्य प्रतिरूपस्य माध्यमेन उत्पादनं, संचालनं, परिवहनं, विक्रयणं च इत्यादीनि विविधानि परिचालनव्ययः प्रभावीरूपेण न्यूनीकर्तुं शक्यन्ते, अतः दीर्घकालं यावत् केन्द्रीयपाकशाला उद्यानस्य व्यवसाये वयं विश्वसिमः।
वर्तमान समये आरोवाना-उपव्यापाराणां सकललाभमार्जिनं दृष्ट्वा पाकशालाभोजनस्य खाद्यसामग्रीणां, तैलप्रौद्योगिक्याः च सकललाभमार्जिनं क्रमशः ६.८६%, १.०१% च अस्ति
परन्तु अन्येषु व्यापारवर्गेषु समाविष्टं सकललाभमार्जिनं २२.६१% यावत् अधिकम् अस्ति । अरोवाना इत्यनेन टेन्सेन्ट् न्यूज् "पर्सपेक्टिव्" इत्यस्मै उक्तं यत् अन्येषु व्यावसायिक-एककेषु स्थानान्तरण-राजस्वं, ऊर्जा-विक्रय-राजस्वं, अपशिष्ट-सामग्री-राजस्वं, स्पेयर-पार्ट्स्-विक्रय-राजस्वं च इत्यादयः सन्ति यद्यपि सकललाभमार्जिनं अधिकं भवति तथापि तेषां अल्पभागः भवति