समाचारं

स्वेच्छया राजीनामा दत्तः कर्मचारी स्वस्य अवैधव्यवहारं स्वीकृत्य लघुतरदण्डं याचितवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवैध-स्टॉक-व्यापारस्य कारणेन प्रतिभूति-अभ्यासकानां दण्डः अभवत्!

अधुना चीनप्रतिभूतिनियामकआयोगेन अनेके दण्डाः निर्गताः, यत्र प्रतिभूतिव्यवहारकारिभिः अवैधरूपेण स्टॉकव्यापारस्य द्वौ प्रकरणौ अपि सन्ति एकः प्रतिभूति-अभ्यासकः इति नाम्ना सनः नियमानाम् उल्लङ्घनेन प्रतिभूतीनां क्रीतविक्रयं कृतवान् तथा च ग्राहकानाम् आदेशान् निजीरूपेण स्वीकृतवान् यत् सः चीन-प्रतिभूति-नियामक-आयोगेन प्रायः ६० लक्ष-युआन्-दण्डं प्राप्नोत् सः "स्वेच्छया अवैधक्रियाकलापं स्वीकृतवान्", "स्वेच्छया राजीनामा दत्तवान्" तथा च "कममूल्येन स्टॉक्-निस्तारणं कृतवान्" इति चीन-प्रतिभूति-नियामक-आयोगेन तस्य अनुरोधः अङ्गीकृतः

अन्यस्मिन् प्रकरणे यू प्रतिभूतिव्यावसायिकरूपेण प्रतिभूतिक्रयणविक्रययोः ग्राहकस्य न्यासं निजीरूपेण स्वीकृतवान्, चीनप्रतिभूतिनियामकआयोगेन च ३,००,००० युआन् दण्डितः

दण्डं न्यूनीकर्तुं आशां कुर्वन् स्वेच्छया राजीनामा ददातु

चीनप्रतिभूतिनियामकआयोगेन अद्यैव घोषितेन टिकटेन ज्ञातं यत् प्रतिभूतिकानूनस्य प्रासंगिकप्रावधानानाम् अनुरूपं चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिव्यावसायिकरूपेण प्रतिभूतिक्रयणविक्रयस्य सनस्य अवैधव्यवहारस्य अन्वेषणं, परीक्षणं, श्रवणं च कृतम् प्रतिभूतिक्रयणविक्रययोः ग्राहकन्यासं निजीरूपेण स्वीकुर्वन्। अधुना अन्वेषणं विवेचनं च समाप्तम् अस्ति।

२०२० तमस्य वर्षस्य एप्रिल-मासस्य २३ दिनाङ्कात् २०२३ तमस्य वर्षस्य एप्रिल-मासस्य २८ दिनाङ्कपर्यन्तं सनः पूर्वचीनदेशस्य प्रमुखस्य दलाली-संस्थायाः सुझोउ-विक्रयविभागे कार्यं कृतवान् इति ज्ञातम् ।

प्रकरणे सम्बद्धे अवधिमध्ये सनः निजीरूपेण हान मौयिंग् इत्यस्य न्यासं स्वीकृतवान् तथा च आदेशं दातुं "हान मौयिंग्" प्रतिभूतिलेखं संचालितवान्, यस्य लेनदेनस्य राशिः प्रायः ६ कोटि युआन् आसीत् प्रकरणे सम्बद्धे अवधिमध्ये "हान मौयिंग्" इत्यस्य प्रतिभूतिलेखे धनं हान मौयिंग् इत्यस्मात् आगतं, तथा च सनः लाभसाझेदारी वा पारिश्रमिकं वा न प्राप्नोति इति ज्ञातम्

ग्राहकानाम् प्रतिभूतिक्रयणविक्रययोः निजीरूपेण स्वीकारस्य अतिरिक्तं प्रतिभूतिव्यावसायिकत्वेन सनः अवैधरूपेण प्रतिभूतिक्रयणविक्रयणं च कृतवान्

प्रकरणे सम्बद्धे अवधिमध्ये सनः स्वस्य श्वशुरस्य प्रतिभूतिलेखे प्रायः १४ लक्षं युआन् स्थानान्तरितवान् तथा च प्रतिभूतिलेखस्य उपयोगं स्टॉकक्रयणविक्रयणार्थं कृतवान् लेनदेनस्य राशिः ४२८ मिलियन युआन् आसीत् तथा च सः प्रायः २९ लक्षं लाभं प्राप्तवान् युआन् ।

चीनप्रतिभूति नियामकआयोगस्य मतं यत् सनः प्रतिभूतिकम्पन्योः कर्मचारीरूपेण ग्राहकानाम् स्टॉकक्रयणविक्रययोः न्यासं निजीरूपेण स्वीकुर्वति, यत् प्रतिभूतिकायदस्य अनुच्छेदस्य १३६ अनुच्छेदस्य २ प्रावधानानाम् उल्लङ्घनं करोति, तथा च क प्रतिभूतिकम्पनी निजीरूपेण ग्राहकानाम् न्यासं स्वीकुर्वन् प्रतिभूतिउल्लङ्घनम्। प्रतिभूतिकम्पन्योः कर्मचारीरूपेण सनस्य अन्येषां प्रतिभूतिलेखानां ऋणं ग्रहणं कृत्वा स्टॉकक्रयणविक्रयणं प्रतिभूतिकानूनस्य अनुच्छेद 40, अनुच्छेद 1 इत्यस्य प्रावधानानाम् उल्लङ्घनं करोति, तथा च क्रयणार्थं अन्येषां नाम ऋणं गृह्णन् प्रतिभूतिकम्पनीयाः कर्मचारी भवति तथा इक्विटी प्रकृतेः स्टॉक् अथवा अन्यप्रतिभूतिविक्रयणम्।

पक्षेषु तर्कः आसीत् यत् एतादृशाः परिस्थितयः सन्ति यत्र ते अवैधकार्यस्य हानिकारकपरिणामान् सक्रियरूपेण न्यूनीकरोति, यथा "स्वेच्छया अवैधकार्यं स्वीकुर्वन्", "स्वेच्छया राजीनामा दत्तवान्", "कममूल्येन स्टॉकस्य निष्कासनं" च, तथा च, लघुतरं वा दातव्यम् दण्डः न्यूनीकृतः । सनः स्वेच्छया चीनप्रतिभूतिनियामकआयोगस्य समक्षं स्वीकृतवान् यत् सः स्वस्य श्वशुरस्य प्रतिभूतिलेखस्य संचालनार्थं अन्येषां उपकरणानां उपयोगं करोति स्म, तत्सम्बद्धानि अवैधकार्याणि चीनप्रतिभूतिनियामकआयोगाय पूर्वं न ज्ञातानि आसन् अतः सनः क "प्रशासनिकसंस्थायाः स्थितिः अद्यापि न गृहीता अवैधकार्यस्य स्वैच्छिकस्वीकारः।"

चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् सनस्य श्वशुरपत्नयोः प्रतिभूतिलेखानां संचालनार्थं अन्यसाधनानाम् उपयोगस्य विषये स्वीकारः स्वीकृतः नास्ति तथा च "अवैधव्यवहारस्य स्वैच्छिकस्वीकारः" न भवति "स्वेच्छया राजीनामा" तथा "कममूल्येषु स्टॉकस्य निपटनं" "अवैधकार्यस्य हानिकारकपरिणामानां सक्रियरूपेण न्यूनीकरणस्य" अन्तर्गतं नास्ति, चीनप्रतिभूतिनियामकआयोगेन स्थापिताः दण्डाः अनुचिताः न सन्ति

पक्षयोः अवैधकार्यस्य तथ्यं, प्रकृतिं, परिस्थितयः, सामाजिकहानिः च प्रमाणं च गृहीत्वा चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः यत् सूर्यं सुधारं कर्तुं आदेशः दातव्यः, निजीरूपेण प्रतिभूतिकायदस्य अनुच्छेदस्य २१० अनुरूपं चेतावनी च दातव्या प्रतिभूतिक्रयणविक्रयणार्थं ग्राहकस्य न्यासं स्वीकृत्य सनस्य कर्मचारिणः प्रतिभूतिव्यापारस्य कृते अपि 100,000 युआन् दण्डः अपि कृतः, प्रतिभूतिकानूनस्य अनुच्छेद 187 इत्यस्य अनुसारं सन इत्यस्मात् प्रायः 29 लक्षं युआन् जप्तम्, 29 लक्षं युआन् दण्डः अपि कृतः .

ग्राहकानाम् न्यासं निजीरूपेण स्वीकुर्वन्तु

चीनप्रतिभूतिनियामकआयोगेन अपि अद्यैव कर्मचारिभिः अवैधरूपेण स्टॉकव्यापारस्य अन्यः प्रकरणः घोषितः।

प्रतिभूतिकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन एकस्य प्रतिभूतिव्यावसायिकस्य व्यवहारस्य अन्वेषणं आरब्धम् यः निजीरूपेण ग्राहकानाम् प्रतिभूतिक्रयणविक्रययोः न्यासं स्वीकृतवान् अस्य प्रकरणस्य अन्वेषणं निबन्धनं च अधुना समाप्तम् अस्ति .

जनवरी २०१९ तः अप्रैल २०२३ पर्यन्तं यू पश्चिमे एकस्य लघुमध्यम-आकारस्य प्रतिभूति-संस्थायाः शङ्घाई-झोङ्गशान-दक्षिण-मार्ग-विक्रय-विभागे, नानजिङ्ग-शाखायाः च क्रमेण कार्यं कृतवान्, खाता-प्रबन्धकरूपेण, प्रभारी-व्यक्तिरूपेण च कार्यं कृतवान् सः प्रतिभूति-अभ्यासकः अस्ति

२०१९ तमे वर्षे वाङ्ग मौजुन् सौदामिकीशक्तियुक्तं प्रतिभूतिसंस्थां अन्विष्यमाणः आसीत्, कस्यचित् परिचयस्य अनन्तरं सः कैयुआन् सिक्योरिटीजस्य नानजिङ्ग् शाखायां "लियू मौयिंग्" इति प्रतिभूतिलेखं उद्घाटितवान् यत्र यू कार्यं करोति स्म वांग मौजुन्। प्रतिभूतिखातेः मुख्यः आदेशव्यापारहार्डवेयरः यू द्वारा प्रयुक्तः लैपटॉपः अस्ति अप्रैल २०२२ तः जनवरी २०२३ पर्यन्तं यू "लियू मौयिंग्" इत्यस्य प्रतिभूतिलेखस्य न्यासं स्वीकृतवान् । ७०९ न्यस्ताः आदेशाः आसन्, येषु १२१ प्रतिभूतिः सम्मिलिताः आसन् । यू वाङ्गस्य प्रतिभूतिक्रयणविक्रयस्य न्यासं स्वीकृतवान् यत् वास्तवतः लाभसाझेदारी वा पारिश्रमिकं वा न प्राप्य ।

चीनप्रतिभूतिनियामकआयोगस्य मतं यत् यू इत्यस्य उपरि उल्लिखितः व्यवहारः प्रतिभूतिकानूनस्य अनुच्छेद 136, अनुच्छेद 2 इत्यस्य प्रावधानानाम् उल्लङ्घनं कृतवान्, तथा च ग्राहकानाम् प्रतिभूतिक्रयणविक्रयस्य न्यासस्य प्रतिभूतिव्यावसायिकस्य निजीस्वीकारस्य गठनं कृतवान् यथा अनुच्छेद 210 मध्ये वर्णितम् अस्ति प्रतिभूति कानून।

पक्षयोः अवैधकार्यस्य तथ्यस्य, प्रकृतिस्य, परिस्थितेः, सामाजिकहानिस्य प्रमाणस्य च आधारेण, तथा च प्रतिभूतिकानूनस्य अनुच्छेदस्य १९१, २१० च प्रावधानानाम् अनुसारं चीनप्रतिभूतिनियामकआयोगेन निर्णयः कृतः यत्: प्रतिभूतिव्यवहारकर्तुः कृते न्यासं स्वीकुर्यात् from a client in private ये प्रतिभूतिक्रयणं विक्रयणं वा कुर्वन्ति तेषां कृते सुधारं कर्तुं आदेशः दत्तः भविष्यति, चेतावनी दत्ता भविष्यति, ३,००,००० युआन् दण्डः च भविष्यति।