समाचारं

जापानदेशस्य तण्डुलमूल्यानि उन्मत्तानि अभवन्, २० वर्षेषु सर्वोच्चस्तरं प्राप्तवन्तः

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशे तण्डुलस्य मूल्यं उन्मत्तं जातम्!

जापानदेशेन प्रकाशितानां नवीनतमदत्तांशैः ज्ञायते यत् गतवर्षस्य समानकालस्य तुलने जुलैमासे देशस्य तण्डुलमूल्यानि १७.२% वर्धितानि, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत् तेषु कोशिहिकारी तण्डुलेषु १५.६%, जापोनिका तण्डुलेषु १८.०% वृद्धिः अभवत् । जापानदेशस्य टोक्यो, ओसाका इत्यादिषु स्थानेषु सुपरमार्केट्, तण्डुलभण्डारेषु च तण्डुलस्य आपूर्तिः कठिना अथवा भण्डारः अपि समाप्तः भवति ।

तण्डुलस्य मूल्यवृद्ध्या जापानीजनानाम् जीवने महत् प्रभावः भवति, जापानी खाद्यसंस्कृतौ तण्डुलानां मूलस्थानं दृढतया वर्तते, तण्डुलगोलकस्य, सुशी इत्यादीनां खाद्यानां उत्पादनं तस्मात् अविभाज्यम् अस्ति

अतः जापानदेशे आकस्मिकं तण्डुलस्य अभावः किमर्थं भवति ?

तण्डुलस्य मूल्यं उच्छ्रितम् अस्ति

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य राष्ट्रिय उपभोक्तृमूल्यसूचकाङ्के जुलैमासे आन्तरिककार्याणां संचारमन्त्रालयेन प्रकाशितेन ज्ञातं यत् गतवर्षस्य समानकालस्य तुलने तण्डुलस्य वृद्धिः १७.२% अभवत्, यत् २० वर्षेषु सर्वाधिकं वृद्धिः अभवत् २०२३ तमस्य वर्षस्य ग्रीष्मर्तौ तप्ततापेन तण्डुलानां उच्चतापमानेन क्षतिः जातः, विपण्यां मात्रा न्यूनीकृता, आपूर्तिमागधा च कठिनतां प्राप्तवती इति मीडियाभिः उक्तम् तण्डुलगोलः, सेन्बेइ इत्यादीनि सम्बद्धानि उत्पादनानि अपि प्रभावितानि अभवन्, तेषां मूल्यानि च वर्धितानि सन्ति ।

विशेषतः तण्डुलवर्गेषु कोशिहिकारीतण्डुलेषु १५.६%, कोशिहिकारीव्यतिरिक्तं जापोनिकातण्डुलेषु १८.०% वृद्धिः अभवत् । समग्रतण्डुलवर्गे २००४ तमस्य वर्षस्य एप्रिलमासे १९.५% इत्यस्य अनन्तरं सर्वाधिकं वृद्धिः अभवत् । अपर्याप्तप्रदायस्य अतिरिक्तं जापानदेशं गच्छन्तीनां पर्यटकानां बहिः भोजनस्य उच्चमागधायाः कारणात् उपभोगे अपि पुनः उत्थानम् अभवत्, कठिनआपूर्तिमागधा च मूल्यवृद्धिः अभवत् तदतिरिक्तं तण्डुलगोलानां ५.७%, सेन्बेइ १६.१% च वृद्धिः अभवत् ।

सर्वकारीयसहायतायाः समाप्तेः कारणेन विद्युत्बिलेषु २२.३% वृद्धिः अभवत् । जापानस्य क्योडो न्यूज् इति पत्रिकायाः ​​कथनमस्ति यत् द्वितीयस्य तैलसंकटस्य प्रभावेण १९८१ तमे वर्षे मार्चमासे ४१.२% वृद्धिः अभवत् ततः परं जुलैमासे विद्युत्बिलेषु प्रायः ४३ वर्षेषु सर्वाधिकं वृद्धिः अभवत् नगरस्य गैस-बिलेषु अपि १०.८% वृद्धिः अभवत् । मूल्यवृद्धेः भारं नियन्त्रयितुं उद्दिश्य सर्वकारीयसहायतानीतिः जूनमासे विधेयकभागे समाप्तवती, मूल्यानि च वर्धितानि ।

जुलैमासे जापानदेशस्य ताजानां खाद्यान् विहाय अन्येषां खाद्यानां मूल्येषु २.६% वृद्धिः अभवत्, परन्तु जूनमासे २.८% वृद्धेः अपेक्षया एषा वृद्धिः लघुः आसीत् । आवासशुल्कं, मोबाईलफोनसञ्चारशुल्कं च वर्धितम्, परन्तु न्यूनतया । मूल्यवृद्धिं प्रतिबिम्बयन् गृहस्य, वाहनस्य च बीमाप्रीमियमस्य अपि वृद्धिः अभवत् ।

आपूर्तिः कठिना अस्ति, सुपरमार्केट्-मध्ये भण्डारः समाप्तः अस्ति

सीसीटीवी फाइनेंशियल न्यूज इत्यस्य अनुसारं अपर्याप्तं चावलस्य आपूर्तिः अस्ति इति कारणतः जापानदेशे सामान्यतया तण्डुलस्य मूल्यं वर्धितम् अस्ति टोक्योनगरस्य एकस्मिन् सुपरमार्केट् मध्ये जापानदेशस्य निइगाटा प्रान्ते उत्पादितं तण्डुलं २ किलोग्रामस्य संकुलस्य मध्ये प्रायः ६० युआन् मूल्येन विक्रीयते higher than पूर्वं प्रायः २०% अधिकं आसीत् । तदतिरिक्तं अद्यैव संवाददाता अनेकानि किफायतीसुपरमार्केट्-स्थानानि गत्वा ज्ञातवान् यत् केचन भण्डाराः तण्डुलेषु क्रयणप्रतिबन्धान् भिन्न-भिन्न-प्रमाणेन स्थापयितुं आरब्धाः सन्ति

टोक्योनगरस्य मध्यभागे स्थितः १२० वर्षीयः तण्डुलस्य दुकानः ७५ वर्षीयः दुकानस्वामिना कोइची ओगावा इत्यनेन उक्तं यत् मुख्यतया होक्काइडो, निइगाटा इत्यादिभ्यः प्रायः २० उत्पादकक्षेत्रेभ्यः ३० प्रकारस्य तण्डुलानां विक्रयः भवति प्रतिवर्षं सः थोकविक्रेतृभिः सह पूर्वमेव क्रय-अनुबन्धे हस्ताक्षरं करोति यदा सूची अपर्याप्तं भवति तदा सः स्पॉट्-मूल्येन अतिरिक्त-वस्तूनि क्रीणाति परन्तु अस्मिन् वर्षे अनुबन्ध-मूल्येन सह तुलने अस्थायी-क्रय-मूल्यं न्यूनातिन्यूनं ५० येन-पर्यन्तं वर्धितम् अस्ति (लगभग RMB 2.4) प्रति किलोग्रामः अतः कोइची ओगावा इत्यनेन भण्डारे पुनः भण्डारः न करणीयः इति निर्णयः कृतः ।

शिजुओका-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये तण्डुलानां कृते समर्पितानां अलमारीनां प्रायः अर्धं रिक्तं भवति । अलमार्यां नेत्रयोः आकर्षकसूचनानि स्थापितानि सन्ति, येन ग्राहकाः स्मारयन्ति यत् अद्यतनकाले तण्डुलानां कठिनआपूर्तिकारणात् दीर्घकालीनः विशेषप्रचारः जूनमासस्य प्रथमदिनात् रद्दः भविष्यति। जापानदेशस्य शिजुओका-नगरस्य एकस्य सुपरमार्केटस्य प्रभारी मसुदा कत्सुमी इत्यस्याः कथनमस्ति यत्, “पूर्वं प्रतिरविवासरे अस्माकं प्रचारस्य १०% छूटः भवति स्म, अथवा भिन्न-भिन्न-उत्पादानाम् आधारेण विशेष-विक्रयः भवति स्म, परन्तु अधुना वयं तत् कर्तुं सर्वथा असमर्थाः स्मः, अस्माकं च अस्ति तण्डुलस्य मूल्यं २०% वर्धितवान् ।

जापानस्य कृषि-वन-मत्स्य-मन्त्रालयेन प्रकाशितस्य नवीनतम-आँकडानां अनुसारं जून-मासस्य अन्ते जापानस्य तण्डुल-विपण्य-सूची १५.६ लक्षं टन आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ४१०,००० टन-अन्तरम् अभवत् तुलनीयदत्तांशः उपलब्धः इति कारणतः न्यूनतमं मूल्यम् । जापान-तण्डुलव्यापारिसङ्घस्य सर्वेक्षणपरिणामाः अपि दर्शयन्ति यत् संघस्य सदस्येषु प्रायः ८५% तण्डुलविक्रेतारः मालक्रयणं कठिनं वा असम्भवमपि इति अवदन्

अस्य पृष्ठतः किं कारणम् ?

उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् जापानदेशस्य वर्तमानस्य तण्डुलस्य आपूर्तिः, माङ्गल्याः च कठिनतायाः पृष्ठे त्रीणि कारणानि सन्ति ।

प्रथमं जापानसर्वकारस्य उत्पादनसमायोजननीतिः तण्डुलस्य उत्पादनं नियन्त्रयति । जनसंख्यायाः न्यूनतायाः कारणेन तण्डुलस्य सेवनं न्यूनं भवति इति विचार्य कृषि, वानिकी, मत्स्यपालनमन्त्रालयः अन्यसस्यानां कृते परिवर्तनं कुर्वतां कृषकाणां कृते अनुदानं दत्त्वा तण्डुलस्य उत्पादनं नियन्त्रयति २०२३ तमे वर्षे जापानदेशस्य तण्डुलस्य उत्पादनं ६.६१ मिलियनटनं भविष्यति, वर्षे वर्षे १.४% न्यूनता, अभिलेखात्मकं न्यूनं च ।

द्वितीयं, अत्यन्तं मौसमेन जापानदेशस्य तण्डुलस्य फलानां न्यूनीकरणं जातम् । जापानदेशे विक्रीयमाणानां तण्डुलानां अधिकांशं पूर्ववर्षे एव कटनी भवति । १८९८ तमे वर्षे अभिलेखाः आरब्धाः ततः परं गतग्रीष्मकाले जापानदेशस्य औसततापमानं नूतनं उच्चतमं स्तरं प्राप्तवान् । तीव्रतापेन तण्डुलगुणवत्ता दुर्बलता, सुप्रसिद्धं तण्डुलउत्पादनक्षेत्रं निइगाटाप्रान्तं विशेषतया प्रभावितम् अस्ति । यद्यपि नीचतण्डुलानि खाद्यानि सन्ति तथापि तस्य विक्रयस्य परिमाणं सीमितं भवति अतः उच्चगुणवत्तायुक्तानां तण्डुलानां मूल्यं तदनुसारं वर्धते ।

तृतीयम्, अस्मिन् वर्षे प्रथमार्धे जापानदेशं गच्छन्तीनां पर्यटकानाम् संख्या अभिलेखात्मकं उच्चतमं कृतवती, तण्डुल-आधारित-सुशी-देशः विदेशीय-पर्यटकानाम् प्रियं जापानी-भोजनं सर्वदा अभवत्, तदनुसारं तण्डुलानां माङ्गलिका अपि वर्धिता अस्ति जापानस्य कृषि-वन-मत्स्य-मन्त्रालयेन मूलतः अस्मिन् वर्षे तण्डुल-उपभोगः न्यूनीभवति इति अपेक्षा आसीत्, परन्तु येन-मूल्यानां अवमूल्यनस्य अनन्तरं जापानदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् अत्यधिकसंख्या, महामारी-पश्चात् जापानीजनानाम् "बहिः खादितुम्" बहिः गमनस्य आदतेः पुनरागमनं च एतां अपेक्षां परिवर्तयति स्म। एतेषां कारकानाम् प्रभावेण अस्मिन् वर्षे एप्रिलमासात् आरभ्य जापानदेशस्य तण्डुलस्य अभावः क्रमेण तीव्रः अभवत्, ततः परं तण्डुलस्य मूल्येषु तीव्रगत्या वृद्धिः अभवत्

अगस्तमासात् आरभ्य जापानदेशस्य विभिन्नेषु भागेषु नूतनानां तण्डुलानां कटनानां आरम्भः भविष्यति। जापानी-माध्यमानां समाचारानुसारं मियाजाकी-कागोशिमा-प्रान्तेषु यत्र पूर्वं फलानां कटनी अभवत्, तत्र स्थानीयकृषिसहकारिभिः कृषकाणां कृते दत्तस्य अग्रिमस्य वृद्धिः वर्षे वर्षे ४०% तः ५०% यावत् अभवत्, यदा तु गतवर्षे तदनुरूपवृद्धिः केवलं ५% तः ६% यावत् अभवत् । . एकस्य विशालस्य जापानी-तण्डुल-वितरकस्य एकः कार्यकारी मीडिया-माध्यमेभ्यः अवदत् यत् - "गत ३० वर्षेषु एतादृशः तीव्रः उदयः न अभवत्" इति मियागी-विश्वविद्यालयस्य मानद-प्रोफेसरः ओइजुमी इत्यनेन उक्तं यत् यथा यथा नूतनाः तण्डुलाः कटिताः भवन्ति तथा च विपण्यां प्रवहन्ति , जापानी-तण्डुलस्य मूल्यं सेप्टेम्बर-अक्टोबर्-मासेषु वर्धते इति अपेक्षा अस्ति ।