2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, ल्हासा, २५ अगस्त (संवाददाता लियू झोउपेङ्गः वी गुआन्यु च) २५ दिनाङ्के प्रातःकाले नाग्कु विशेषशिक्षाविद्यालयस्य प्राचार्यः त्सेरिङ्ग् ल्हामो इत्यनेन विद्यालयद्वारे पुनरागच्छन्तानाम् छात्राणां अभिवादनं कृतम्। यथा प्रतिज्ञातं नूतनं सत्रम् अत्र अस्ति।
नागकु विशेषशिक्षाविद्यालयः २०१३ तमे वर्षे निर्मितः, तिब्बतस्य नागकुनगरस्य प्रथमः विशेषशिक्षाविद्यालयः अस्ति । ११ वर्षाणि यावत् विद्यालये कार्यं कृत्वा त्सेरिङ्ग् ल्हामो इत्यनेन नाग्कु-नगरे विशेषशिक्षायाः विकासप्रक्रियायाः आद्यतः उत्कृष्टतापर्यन्तं व्यक्तिगतरूपेण अनुभवः कृतः अस्ति ।
विद्यालयस्य स्थापनायाः अनन्तरं ११ वर्षेषु विद्यालये नामाङ्कितानां छात्राणां संख्या, नामाङ्कनस्य प्रकाराः च निरन्तरं वर्धन्ते, विशेषशिक्षा च अभिभावकानां छात्राणां च अधिकाधिकं ध्यानं आकर्षितवती अस्ति अभिभावकः जुए किओङ्गः अवदत् यत् तस्य बालकः नूतनसत्रे उच्चविद्यालये पूर्वमेव वरिष्ठः अस्ति।
विद्यालयवर्षस्य आरम्भात् पूर्वं प्राचार्यः त्सेरिंग् ल्हामो इत्यनेन ल्हासानगरे विद्यालयसञ्चालनविचारविषये संगोष्ठी आयोजिता, यत्र सम्पूर्णे तिब्बततः ३०० तः अधिकाः प्राथमिक-माध्यमिकविद्यालयः, पूर्वस्कूलीशिक्षा, विशेषशिक्षाकार्यकर्तारः च उपस्थिताः आसन् "विशेषविद्यालयेषु प्रवेशेन बालकाः न केवलं शिक्षितुं शक्नुवन्ति, अपितु सम्यक् शिक्षितुं अपि शक्नुवन्ति। अस्माभिः छात्राणां कृते अधिकं समावेशी, समानं, उच्चगुणवत्तायुक्तं च शिक्षणवातावरणं निर्मातव्यम्।"
तिब्बत स्वायत्तक्षेत्रे विकलाङ्गानाम् विकासस्य २०२३ तमे वर्षे प्रकाशितस्य बुलेटिनस्य अनुसारं क्षेत्रे ७ विशेषशिक्षाविद्यालयेषु १,०५७ विकलाङ्गछात्राः, साधारणविद्यालयेषु नियमितवर्गेषु अध्ययनं कुर्वन्तः ४,५९७ विकलाङ्गाः छात्राः, २,६०० विकलाङ्गछात्राः च द्वार- द्वारे शिक्षासेवाः अनिवार्यशिक्षा च विकलाङ्गछात्राणां नामाङ्कनस्य दरः ९७% तः उपरि एव अस्ति ।
नूतने विद्यालयवर्षे ५ वर्षाणाम् अध्यापनस्य अनुभवं विद्यमानः २८ वर्षीयः कलाशिक्षकः गु जिन् प्रथमं कलावर्गं गृहीतवान् । सा अवदत् यत् कक्षायाः बहवः बालकाः मस्तिष्कपक्षाघाताः सन्ति, तेषां सूक्ष्मगतिषु कष्टानि सन्ति, यथा रेखाचित्रणं, कलावर्गेषु हस्तगतं उत्पादनं च छात्राणां पुनर्वासप्रशिक्षणस्य महत्त्वपूर्णः भागः अस्ति।
फुरी छात्रान् अतिलघुमृत्तिकायाः पशुपात्राणि निर्मातुं पृष्टवान्, ततः समाप्ताः कार्याणि कक्षायाः पृष्ठभागे स्थापितानि आसन् ।
१५ वर्षीयः खिमेत्सुगा चित्रे किञ्चित् कृष्णशशं स्थापयति स्म यत् सः संयोगेन पर्वतस्य पार्श्वे चरन् दृष्टवान् । "पर्वतेषु धावनं मम रोचते, शशवत् द्रुतं। अहं क्रीडकः भवितुम् इच्छामि।"
तिब्बतस्वायत्तक्षेत्रस्य विकलाङ्गानाम् रोजगारसेवाकेन्द्रस्य आँकडानुसारम् अधुना यावत् अस्मिन् क्षेत्रे कार्यवयोवृद्धाः २१,०४८ प्रमाणिताः विकलाङ्गाः कार्यरताः सन्ति एकः विकलाङ्गः व्यक्तिः इति नाम्ना गु रु छात्राणां कष्टानां विषये सहानुभूतिम् अनुभवितुं शक्नोति। २०१९ तमे वर्षे सा ४००० मीटर् अधिके औसत-उच्चतायां उत्तर-तिब्बती-तृणभूमिषु अध्यापनार्थं रेलयानं गृहीतवती ।
"बहवः छात्राः मां द्रष्टुं पुनः विद्यालयम् आगच्छन्ति। ते जीवनस्य सामना कर्तुं शक्नुवन्ति, बलेन कार्यं कर्तुं च शक्नुवन्ति।"
२४ वर्षीयः झुजा नाग्कु-नगरस्य विशेषशिक्षाविद्यालये प्रथमेषु छात्रेषु अन्यतमः अस्ति । २०१६ तमे वर्षे झुजा अन्धानाम् महाविद्यालयप्रवेशपरीक्षायां सफलतया उत्तीर्णः अभवत्, नानजिङ्ग् विशेषशिक्षासामान्यमहाविद्यालये च प्रवेशं प्राप्तवान् । स्नातकपदवीं प्राप्त्वा सः विशेषशिक्षायाः कार्ये पुनः दातुं चयनं कृत्वा नागकु क्रमाङ्कस्य २ विशेषशिक्षाविद्यालये कार्यं कर्तुं आगतः ।
मे २०२२ तमे वर्षे नकूनगरस्य द्वितीयविशेषशिक्षाविद्यालयस्य स्थापना नकुविशेषशिक्षायाः वर्गीकृतशिक्षायाः विकासस्य नूतनं चरणं चिह्नयति: नकूनगरस्य द्वितीयविशेषविद्यालयः मुख्यतया बधिर-मूक-दृष्टिविकलाङ्गबालानां शिक्षणं करोति, तथा च नकुविशेषविद्यालयः बौद्धिकविकलाङ्गबालानां कृते शैक्षिकविद्यालयाः अभवन् ।
नाग्कुनगरस्य द्वितीयक्रमाङ्कस्य विशेषशिक्षाविद्यालये दृष्टिबाधः छात्रः रेन् डुओ पूर्वमेव विद्यालयं प्रत्यागतवान् । कलावर्गे आचार्यः तस्याः गोपालकन्यायाः चित्रस्य एकं दृश्यं अवदत् । "अहं गोपालनक्षेत्रे वर्धितः, नवजातमेषस्य बाहुयुग्मे निद्रां करोमि स्म। तस्य कम्पनं तापमानं च अहं अनुभवितुं शक्नोमि स्म, यथा आचार्यः वर्णितवान्" इति रेण्डो अवदत्।
(स्रोतः - सिन्हुआ न्यूज एजेन्सी)
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।