समाचारं

चलचित्रनिर्यातः, विदेशेषु लोकप्रियाः रूसीकार्टुन्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] रूसीचलच्चित्रस्य विदेशेषु वितरणस्य राजस्वं २०२३ तमस्य वर्षस्य प्रथमार्धे ८.५ मिलियन अमेरिकीडॉलर् तः अस्मिन् वर्षे समाने काले १४.२ मिलियन अमेरिकीडॉलर् यावत् वर्धितम् चीनदेशः प्रमुखः निर्यातविपण्यः अस्ति, चीनदेशे वितरणात् रूसीचलच्चित्रेषु प्रायः २० लक्षं डॉलरं अर्जयति, येषु अधिकांशः कार्टुन्-चित्रेभ्यः आगच्छति । भयानकचलच्चित्रविकासस्य कारणात् अस्मिन् वर्षे रूसीचलच्चित्रस्य विदेशेषु राजस्वं ५%-८% वर्धते । विश्लेषकाः मन्यन्ते यत् चलच्चित्रस्य अपर्याप्तविपणनं बाधकं भवितुम् अर्हति ।
"द हरमिटेज कैट्स्" कार्टुन्
"Film Distributors Bulletin" इति रूसीचलच्चित्रस्य विदेशेषु राजस्वस्य आँकडानुसारम् अस्य सूचकस्य प्रथमार्धे वर्षे वर्षे ६७% वृद्धिः अभवत्, ८.५ मिलियन अमेरिकी डॉलरतः १४.२ मिलियन अमेरिकी डॉलरपर्यन्तं, यस्य राजस्वं द्वितीयत्रिमासे आसीत् केवलं ३.१ मिलियन अमेरिकी डॉलरः एव । "चलच्चित्रवितरकराजपत्रे" उक्तं यत् तस्मिन् एव काले जर्मनचलच्चित्रस्य विदेशेषु १८ मिलियन अमेरिकीडॉलर्, इटलीदेशस्य २०.४ मिलियन अमेरिकीडॉलर् च आसीत् "माशा एण्ड् द बियर्" इति एनिमेटेड् चलच्चित्रं प्रथमस्थानं (२.८ मिलियन डॉलर) निर्वाहितवान्, तस्य अधिकांशं राजस्वं मेक्सिको ($७१२,०००), ब्राजील् ($५५४,०००), पेरु ($३५२,०००) च देशेभ्यः प्राप्तम् द्वितीयस्थाने "Cats of the Hermitage" ($2.1 मिलियन) इति एनिमेटेड् चलच्चित्रं बेल्जियमदेशे ($751,000) स्पेनदेशे च ($673,000) सर्वाधिकं लोकप्रियम् आसीत् "स्नो क्वीन् ५: द मेल्टिङ्ग् वॉर्" इति एनिमेटेड् चलच्चित्रं वोरोनेज् स्टूडियो (पूर्वं विजार्ड एनिमेशन स्टूडियो) तथा सीटीबी फिल्म्स् इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति । अस्य चलच्चित्रस्य विदेशीयवितरणात् २० लक्षं डॉलरं अर्जितम् । सर्वेषां एनिमेटेड् चलच्चित्रेषु कुलविदेशीयराजस्वं प्रायः ११ मिलियन अमेरिकीडॉलर् आसीत्, यत् अस्मिन् वर्षे प्रथमार्धे रूसीचलच्चित्रेषु कुलविदेशीयराजस्वस्य ७७.६% भागः अभवत्
तस्मिन् एव काले रूसदेशे १ अर्बरूबल (प्रायः ७८ मिलियन युआन्) अधिकं घरेलुवितरणराजस्वं येषां घरेलुचलच्चित्रेषु भवति, ते विदेशेषु बहु लोकप्रियाः न सन्ति, यथा "द चैलेन्ज" इति फीचरचलच्चित्रं, "सेर्फ् २" इति हास्यं च पूर्वस्य चलच्चित्रस्य विदेशीयवितरणराजस्वं मुख्यतया चीनदेशात् (५१५,००० अमेरिकीडॉलर्) ५३९,००० अमेरिकीडॉलर् आसीत्, अन्येषु १६ देशेषु अपि एतत् चलच्चित्रं प्रदर्शितम् "Serf 2" इति चलच्चित्रं सर्वाधिकं विदेशेषु राजस्वं प्राप्तवन्तः रूसीचलच्चित्रसूचौ दशमस्थाने अस्ति, यस्य कुलराजस्वं ३९९,००० अमेरिकीडॉलर् अस्ति, २४ देशेषु प्रदर्शितम् रूसीचलच्चित्रस्य मुख्यं विदेशविपण्यं चीनदेशः अस्ति, यस्य कुलराजस्वं प्रायः २० लक्षं अमेरिकीडॉलर् अस्ति । गतवर्षे अस्मिन् सूचके फ्रान्सदेशः अग्रणीः आसीत्, यत्र कुलराजस्वं १२ मिलियन डॉलर आसीत् । अस्मिन् वर्षे चीनदेशे राजस्वं मुख्यतया "स्नो क्वीन् ५: मेल्टिङ्ग् आइस वॉर्" इति एनिमेटेड् चलच्चित्रात् प्राप्यते, यस्य मूल्यं प्रायः १३ लक्षं अमेरिकीडॉलर् अस्ति । रूसीचलच्चित्रेषु विदेशेषु सर्वाधिकं राजस्वं प्राप्य द्वितीयः देशः ब्राजील् अस्ति, यत्र १२ लक्षं डॉलरं प्राप्तम् । अन्ये द्वे देशे सन्ति येषां विदेशेषु आयः १० लक्षं अमेरिकीडॉलर् अधिकं भवति, इटली, मेक्सिको च । शीर्षपञ्चकं गोलरूपेण कृत्वा खाड़ीदेशाः (यूएई, सऊदी अरब, कुवैत, कतार, बहरीन्, ओमान) सन्ति, यत्र रूसीचलच्चित्रेषु कुलराजस्वं ८७९,००० डॉलरपर्यन्तं प्राप्तम्
"फ्री फाइनेंस" निवेशकम्पन्योः विशेषज्ञाः अवदन् यत् - "रूसी-चलच्चित्र-दूरदर्शन-कार्यस्य प्रचारः अस्माकं देशस्य सांस्कृतिक-आर्थिक-शक्तिं सुदृढं कर्तुं महत्त्वपूर्णं कार्यम् अस्ति, विशेषज्ञाः अवदन् यत् रूसी-चलच्चित्रेषु सक्रियरूपेण प्रचारः न केवलं जनानां सांस्कृतिक-जीवन-स्तरस्य उन्नयनार्थं साहाय्यं करिष्यति," परन्तु राष्ट्रिय अर्थव्यवस्थायाः वृद्धौ अपि योगदानं ददति।
जे'सोन् एण्ड् पार्टनर्स् कन्सल्टिङ्ग् कम्पनी इत्यस्य नूतनप्रौद्योगिकीविभागस्य निदेशकः कोलेसोवः मन्यते यत् रूसदेशात् बहिः एनिमेशनस्य लोकप्रियतायाः कारणं व्याख्यातुं सुलभम् अस्ति यत् "यतो हि चलच्चित्रेषु पात्रनामानि वा चित्राणि वा परिवर्तयितुं शक्यन्ते, तस्मात् दृश्यसंवादाः विशिष्टलक्षणानुसारं भवन्ति the country of distribution." "Content Export" इति कम्पनीयाः महाप्रबन्धकः मोडेस्टोवा इत्यस्य मतं यत् "Serf 2", "The Challenge" इत्यादीनां फीचरचलच्चित्रेषु विदेशीयदर्शकाः सांस्कृतिकभेदानाम् कारणेन अपरिचिताः इति अनुभवन्ति। एनिमेशन-विपण्यविशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् २०२४ तमे वर्षे रूसीचलच्चित्रस्य विदेशेषु राजस्वस्य ५%-८% वृद्धिः भविष्यति । मोडेस्टोवा अवदत् यत् कोविड्-१९ महामारीतः पूर्वं रूसीकार्टुन्-चित्रस्य लाभस्य २०% निर्यातः भवति स्म, अधुना एतत् आकङ्कणं ३०% यावत् वर्धितम् अस्ति। मोडेस्टोवा इत्यस्य मतं यत् विदेशेषु रूसीचलच्चित्रेषु समग्रतया न्यूनलोकप्रियता अपर्याप्तविपणनेन सह सम्बद्धा भवितुम् अर्हति, यतः "अस्माकं चलच्चित्रं विज्ञापनबजटं विना प्रदर्शितं भवति" इति रूसीचलच्चित्रेषु हॉलीवुड्-चलच्चित्रेषु प्रेक्षकाणां कृते स्पर्धा अवश्यं भवति, येषां प्रचार-बजटः अधिकाधिकं निर्माण-बजटात् अधिकं भवति । मोडेस्टोवा "बार्बी" इति चलच्चित्रं उदाहरणरूपेण गृहीतवती यत् अस्य चलच्चित्रस्य विज्ञापनव्ययः १५ कोटि अमेरिकीडॉलर्, निर्माणव्ययः १४५ मिलियन अमेरिकीडॉलर् इति
अयं लेखः ग्लोबल टाइम्स् इत्यस्य "रूस इन्साइट्स्" इति विशेषाङ्के प्रकाशितः अस्ति, तस्य सामग्री च रोसिया गजेटा इत्यनेन प्रदत्ता अस्ति ।
प्रतिवेदन/प्रतिक्रिया