समाचारं

४०,००० तः ४०० पर्यन्तं मासिकं आयं विलासितायाः काउण्टर-महिलायाः नेत्राणि अन्तर्धानं जातम्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विक्रयवृत्तिः अर्थव्यवस्थायाः एकः बैरोमीटर् अस्ति ।

कलाझांग जिंग

सम्पादनवेइवेइजि

दृष्टान्तःक्यू मेइ

स्रोतः |हौलांग शोध संस्थान (ID: youth36kr)

"उपभोग-अवरोहण" नास्ति, केवलं "उपभोग-प्रस्तरः" एव ।

ग्राहकाः "अकस्मात् अन्तर्धानं कुर्वन्ति", भवेत् ते भण्डाराः वा क्रय-एजेण्ट् वा ।

विलासिनीभण्डारेषु यादृच्छिकग्राहकानाम् संख्या एकतृतीयभागं न्यूनीभूता । एतत् एकं स्पष्टतमं परिवर्तनं यत् क्षियाओ यी इत्यनेन विगतषड्मासेषु लक्षितम्। ३५ वर्षीयः जिओ यी नूतने प्रथमस्तरीयनगरे एलवी-भण्डारे काउण्टर-कन्या अस्ति, सा दशवर्षेभ्यः अधिकं कालात् विलासपूर्णवस्तूनि विक्रयति। उद्योगे बहुवर्षेभ्यः कार्यं कृत्वा अस्मिन् वर्षे प्रथमवारं मया विपण्यस्थितेः सम्मुखीभविता।

तस्याः प्रतिमासं १० लक्षं+ विक्रयणं प्राप्तव्यं भवति, एतत् केपीआइ यत् अतीतस्य सममूल्यम् अस्ति, परन्तु अस्मिन् वर्षे दबावः विशेषतया अधिकः अस्ति । यः मध्यमवर्गः प्रतिवर्षं तस्याः भण्डारे २०,००० तः ४०,००० यावत् युआन् व्यययति स्म सः अस्मिन् वर्षे "प्रायः अन्तर्धानं जातः", येन धनं कठिनं जातम्, जनाः अधिकं तर्कसंगतरूपेण उपभोगं करिष्यन्ति

"इतिहासस्य दुष्टतमं विपण्यम्",११ वर्षीयः सन् कार्यं कुर्वन् विलासवस्तूनाम् क्रेता जियाङ्ग शुआइ इत्यनेन अस्मिन् वर्षे यत् सम्मुखीकृतम् तत् एवं वर्णितम् ।

अन्येषां कृते क्रयणस्य सुवर्णदशकस्य आकस्मिकः समाप्तिः अभवत् अस्मिन् वर्षे प्रथमार्धे सः यत् क्रय एजेण्ट् क्रीतवान् तत् गतवर्षस्य तृतीयांशमात्रम् आसीत्।

"सर्वैः बटुकं कठिनं कृतम्। पूर्वं ते बृहत्वस्तूनि क्रीतवन्तः स्यात्, परन्तु अधुना ते क्रमेण लघुवस्तूनि क्रेतुं परिवर्तन्ते, केचन जनाः तानि क्रेतुं त्यक्तवन्तः। विशेषतः मध्यमवर्गीयग्राहकानाम् उपभोगः अधिकं तर्कसंगतः अभवत् ।

सः सर्वदा एकं मतं धारयति यत् -विलासिनीवस्तूनाम् "उपभोगस्य अवनतिः" नास्ति, केवलं "उपभोगप्रस्तरः" अस्ति । तत्र न उक्तं यत् "ये जनाः Chanel क्रीणन्ति ते MK न क्रीणन्ति अपि न क्रीणन्ति" इति ।

न केवलं सामानस्य, वस्त्रस्य च मृदुविलासिताब्राण्ड्-समूहानां क्षयः भवति, अपितु आभूषण-घटिका-इत्यादीनां कठिन-विलासिता-ब्राण्ड्-विपण्यम् अपि आशावादी नास्ति

दक्षिणचीनदेशस्य रोलेक्स-भण्डारस्य काउण्टरमैन् यान् डी इत्यपि स्पष्टतया अनुभूतवान् यत् मॉल-मध्ये यादृच्छिकरूपेण भण्डारं गच्छन्तः ग्राहकाः दूरं न्यूनाः सन्ति । यद्यपि तस्य भण्डारस्य स्पष्टाः कार्यप्रदर्शनस्य आवश्यकताः नास्ति तथापि तस्य ग्राहकसेवा कठोरतरं भवति । यदा अतिथयः न सन्ति तदा ते ग्राहकसेवाप्रशिक्षणे समयं यापयन्ति, "अष्ट प्रमुखस्वागतप्रक्रियाणां" अभ्यासं पुनः पुनः कुर्वन्ति: समीपं गन्तुं स्वागतं, आवश्यकतानां अन्वेषणं, प्रयासस्य अनुशंसा, उत्पादपरिचयः, मूल्यचर्चा, संशयानां समाधानं, लेनदेनस्य सुविधा, तथा च विदां कृते धन्यवादः।

यद्यपि सः भण्डारस्य सर्वैः १३ श्रृङ्खलैः पूर्वमेव परिचितः अस्ति, यत्र प्रत्येकस्य घडिकायाः ​​इतिहासः, सामग्री, डिजाइनः, कारीगरी इत्यादयः सन्ति तथापि सः कदापि ग्राहकानाम् प्रश्नानाम् उत्तरं दातुं शक्नोतिपरन्तु केचन ग्राहकाः केवलं तत् पदं न प्राप्नुवन्ति ते केवलं वार्तालापं विना दृष्टिपातं कर्तुं प्रविशन्ति, ग्राहकस्य आवश्यकताः अवगन्तुं अपि न्यूनाः अवसराः सन्ति।

"पूर्वं ग्राहकाः अन्तः आगत्य यत् रोचते तत् क्रीतवन्तः। अधुना ते यादृच्छिकग्राहकाः वा वास्तविकग्राहकाः वा, विलासिनीघटिकाब्राण्ड् कृते कार्यं कुर्वन् एसए (विक्रेता) लाइ लायः अवदत् शाङ्घाईनगरे। न केवलं व्यक्तिगतग्राहकाः न्यूनाः सन्ति, अपितु VIC (Very Important Client) super VIPs इत्यस्य उपभोगराशिः अपि न्यूनीभवति ।“पूर्वं मासत्रये द्वौ वा त्रीणि वा घडिकानि क्रीणामि स्म, परन्तु अधुना वर्षे एकां वा द्वौ वा घडिकौ क्रीणामि।”

विलासविक्रयमण्डले एकमेव वाक्यं बहुधा उल्लिखितम् अस्ति——"अग्रे दशवर्षेषु अयं वर्षः सर्वोत्तमः वर्षः भवितुम् अर्हति।"

किञ्चित्कालपूर्वं प्रमुखैः विलासिनीवस्तूनाम् समूहैः प्रकाशितैः प्रथमार्धवित्तीयप्रतिवेदनैः अपि एतस्य पुष्टिः कृता । केवलं कतिपयान् आँकडानां समुच्चयान् दृष्ट्वा विश्वस्य बृहत्तमः विलासितावस्तूनाम् समूहः LVMH इत्यनेन अस्मिन् वर्षे प्रथमार्धे राजस्वस्य शुद्धलाभस्य च न्यूनता दृष्टा, यत्र राजस्वस्य वर्षे वर्षे १% न्यूनता अभवत्, शुद्धलाभस्य च वर्षे वर्षे १४% न्यूनता अभवत् -वर्षे GUCCI, YSL इत्यादीनां ब्राण्ड्-स्वामित्वस्य केरिंग्-समूहस्य शुद्धलाभस्य प्रत्यक्षतया आर्धेन कटौती अभवत्, वर्षस्य प्रथमार्धे राजस्वस्य वर्षे वर्षे ११% न्यूनता अभवत्, शुद्धलाभस्य च ५१% न्यूनता अभवत्; वर्षे वर्षे बर्बेरी इत्यस्य खुदराविक्रयः २०२५ तमस्य वर्षस्य वित्तवर्षस्य प्रथमत्रिमासे २९ जून २०२४ दिनाङ्कपर्यन्तं वर्षे वर्षे २२% न्यूनः अभवत् ।

"किं त्वं तस्य माध्यमेन गन्तुं इच्छसि?"

प्रत्येकस्य विलासिताब्राण्डस्य विक्रयटर्मिनलस्य भण्डारस्य एसए इत्यस्य उपरि कार्यप्रदर्शनस्य दबावः समानरूपेण भवति ।

बीजिंग-अन्तर्राष्ट्रीयव्यापारकेन्द्रे शैनेल्-काउण्टर-स्थानम् अस्ति यत्र २९ वर्षीयः युआन्युआन् वर्षद्वयं यावत् परिश्रमं कृतवान् । मासिकं २५ लक्षं युआन् विक्रयप्रदर्शनं आवश्यकं भवति, तथा च एकस्य दिवसस्य औसतप्रदर्शनस्य लक्ष्यं न्यूनातिन्यूनं १,००,००० युआन् भवति यदि कार्यदिने तत् सम्पन्नं कर्तुं न शक्यते तर्हि सप्ताहान्ते अतिरिक्तसमये कार्यं कृत्वा तत् सम्पन्नं कर्तव्यम्

सायंकाले भण्डारं बन्दं कृत्वा एसए समूहे स्वस्य प्रदर्शनं निवेदयिष्यति यदि अद्य सः पर्याप्तं न विक्रीतवान् तर्हि तस्य प्रदर्शनं बहु न्यूनं भविष्यति।"पर्यवेक्षकः भवन्तं पृच्छति यत् भवता किमर्थम् एतावत् हानिः अभवत्। अहं प्रायः व्याख्यास्यामि यत् कतिपयानि आदेशानि किमर्थं न बन्दाः अभवन्, ते किमर्थं न बन्दाः। पश्चात्, अहं 'कार्यप्रदर्शनस्य उन्नयनस्य गारण्टी' इति अपि लिखिष्यामि।

कदाचित् पर्यवेक्षकः दुर्बलप्रदर्शनस्य कारणं स्वीकुर्यात्, परन्तु कदाचित् सः तत् न स्वीकुर्यात्, "किमर्थं सा केवलं तत् न क्रेतुं न शक्नोति?"

"अहं केवलं तत् कल्पितवान्, स्वयमेव समस्याः अन्विषम्। भवतु मया ग्राहकानाम् आवश्यकताः न आविष्कृताः।" भविष्ये” इति ।

युआन्युआन् स्वीकृतवान्, .खलु अन्तर्जालद्वारा एतादृशाः प्रकरणाः सन्ति यत्र जनाः काउण्टर-महिलायाः कुरूपं मुखं प्रश्नं कुर्वन्ति।"यदा प्रदर्शनस्य दबावः अधिकः भवति तदा यदि भवन्तः तत् न क्रीत्वा तस्याः अर्धदिनं अपव्यययन्ति तर्हि अद्य सा अधिकं दबावं प्राप्स्यति।"

तस्याः जीवनं बहु अनियमितं आसीत्, सा प्रायः अपराह्णे द्वौ वा त्रयः वा भोजनं करोति स्म, एकदा तस्याः उदरात् रक्तस्रावः जातः, वैद्यः तां चेतयति स्म यत् सा एवं निरन्तरं कर्तुं न शक्नोति इति

गतवर्षस्य एप्रिलमासे अन्ते सा नेत्रे उद्घाटितस्य विक्रयकार्यस्य विदां कृत्वा चनेल्-नगरं त्यक्तुं निश्चयं कृतवती ।

Xiaohongshu इत्यत्र गतवर्षस्य आरम्भे विलासिता-आभूषण-ब्राण्ड्-तः राजीनामा दत्तः Jacob@天天J इत्यनेन एकं पोस्ट् स्थापितं यत् सः ज्ञातवान् यत् मित्रमण्डले तस्य बहवः मित्राणि राजीनामा दत्तवन्तः इति। अस्य पोस्ट् इत्यस्य अधः ५०० तः अधिकाः टिप्पण्याः प्रादुर्भूताः, येन बहु अनुनादः उत्पन्नः ।एकः भण्डारलिपिकः अवदत् यत् एतेन कार्येण तस्याः स्तनस्य अतिवृद्धिः स्तनग्रन्थिरूपेण परिणता ।मम स्वप्नेषु सौदान् समापनम्, सदस्यान् आमन्त्रयितुं, मम पर्यवेक्षकेन "एकं लक्षं किमर्थं" इति पृच्छितुं बाध्यता च अन्तर्भवति।

केचन राजीनामाप्राप्ताः विक्रयलिपिकाः शान्ततया अन्त्येष्टिक्षेत्रे संक्रमणं कृतवन्तः सा अवदत् यत्, "अहं पूर्वं ग्राहकानाम् आलिंगनं करोमि स्म, परन्तु अधुना अहं तेषां द्वारे आगमनं प्रतीक्षामि। मया पुनः दूरभाषः कर्तव्यः, पुनरागमनं वा न करणीयम्।

२७ वर्षीयः जैकोब् रिचेमॉण्ट्, एलवीएमएच् इति विलासिनीवस्तूनाम् समूहद्वये कार्यं कृतवान् अस्ति । सः "हौलाङ्ग रिसर्च इन्स्टिट्यूट्" इत्यस्मै अवदत् यत् स्वकार्यं त्यक्तुं पूर्वं सर्वे प्रथमं वेतनकमीकरणप्रक्रियायाः माध्यमेन गतवन्तः ।

"यदा प्रदर्शनं उत्तमम् आसीत् तदा अहं मासे ३०,००० तः ४०,००० युआन् यावत् अर्जयितुं शक्नोमि। अधुना अहं मासे १०,००० युआन् अधिकं अर्जयितुं शक्नोमि, यत् महत् अस्ति जैकोबः अवदत् यत् यदा मार्केट् प्रदर्शनं उत्तमं न भवति तदा ब्राण्डस्य रणनीतिः निरन्तरं भवति विक्रयपक्षं धक्कायन्ति, वरिष्ठकार्यकारी च क्षेत्रीयप्रबन्धकान् धक्कायन्ति, भण्डारप्रबन्धकान् धक्कायन्ति, विक्रयणं धक्कायन्ति, ब्राण्ड् श्रमव्ययम् अनन्तरूपेण निपीडयितुं चयनं करिष्यन्ति।"विशेषतः चीनदेशे यदि भवान् न करोति तर्हि कश्चन कार्यभारं स्वीकुर्यात्।"

परन्तु २७ वर्षीयस्य जैकोबस्य कृते यत् तत् गन्तुं बाध्यं कृतवान् तत् आशाजनकं ऊर्ध्वगामिनीमार्गस्य अभावः आसीत् “अधुना विलासितावस्तूनाम् मध्यमाः वरिष्ठाः च सर्वे १९८० तमे दशके जाताः चीनीयविपण्यम्।ते अस्मिन् उद्योगे एव आसन्।” अन्ते सः एसए इत्यत्र स्वस्थानं त्यक्त्वा उच्चस्तरीयवस्त्रब्राण्ड् इत्यस्य क्षेत्रीयप्रबन्धकरूपेण संक्रमणं कर्तुं निश्चयं कृतवान् ।

तथापि अधिकाः जनाः विक्रयस्थानेभ्यः पूर्णतया विदां कर्तुं चयनं कुर्वन्ति । असहायः भ्रातृभगिनीः स्वकार्यं त्यक्त्वा पुनः जीवनं प्राप्तवन्तः इति व्यक्तवन्तः। ये अद्यापि नियोजिताः सन्ति ते प्रतिदिनं स्वकार्यं त्यक्त्वा कार्ये जीवनं यापयित्वा आगत्य आगत्य उच्छ्रिताः सन्ति ।

सर्वे अन्तर्जालद्वारा स्पर्धां कर्तुं आरब्धवन्तः। पञ्च सामाजिकबीमाः एकं आवासनिधिं च कटयित्वा नानजिङ्गस्य एकः लिपिकः वेतनस्लिप् दृष्ट्वा प्रायः भूमौ पतितः आसीत् यस्य पृष्ठे वेदना आसीत्, तस्मात् सः कर्तव्यः आसीत् दिनभरि प्रत्येकं आदेशं दातुं न मुक्तः, आत्मनः उपहासं कुर्वन्"अद्य द्वारपालः, स्वच्छकः, मार्गदर्शकः च भवितुम् अन्यः दिवसः अस्ति।"

भण्डारस्य लिपिकः एकं आत्मानुभूतिपूर्णं प्रश्नं अन्तर्जालद्वारा स्थापितवान् यत् "किं भवन्तः तस्य माध्यमेन गच्छन्ति?"

उत्तमः समयः यदा "कार्यतः अवतरितुं न सहते"।

कः SA तान् सुसमयान् न त्यजति यदा भवन्तः नेत्रे निमील्य परिणामं प्राप्तुं शक्नुवन्ति स्म?

२०२१ तमे वर्षे एलवी-संस्थायां वर्षत्रयं कार्यं कृत्वा युआन्युआन् वेतनवृद्धेः विचारेण एलवी-तः चनेल्-इत्यत्र कार्यं परिवर्त्य २०,००० तः अधिकं मासिकं आयं प्राप्तवान् । चीनस्य विलासिनीवस्तूनाम् विपण्यां महामारीलाभांशकालम् अपि सा गृहीतवती ।

२०२० तमे वर्षे महामारीयाः आरम्भिकेषु दिनेषु विभिन्नेषु देशेषु विलासितावस्तूनाम् विपण्यं बहु प्रभावितम् अभवत्, परन्तु चीनस्य आन्तरिकविपण्यं समृद्धम् अभवत् । बहवः क्रेतारः विदेशं गन्तुं न शक्नुवन्ति, केवलं गृहे एव विलासपूर्णवस्तूनि क्रीतुम् अर्हन्ति । २१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् बेन्-आँकडानां अनुसारं २०२० तमे वर्षे चीनीयग्राहकानाम् वैश्विकविलासितावस्तूनाम् उपभोगस्य ७०% तः ७५% यावत् घरेलुविपण्यं भवति, यत् अभिलेखात्मकं उच्चतमम् अस्ति

२०२१ तः आरभ्य आगामिषु वर्षत्रयेषु वैश्विकविलासितावस्तूनि मधुमासस्य कालखण्डे सन्ति, तथा च हेर्मेस्, एलवीएमएच, रिचेमोण्ट् इत्यादीनां विलासितावस्तूनाम् समूहानां राजस्वस्य क्रमशः त्रीणि वृद्धिः प्राप्ता

"अधिकांशजनाः महामारीकारणात् गृहे एव फसन्ति, उपभोगे एकाग्रतां प्राप्तुं विदेशं गन्तुं न शक्नुवन्ति। सर्वे उद्योगाः मन्दतायां सन्ति, परन्तु विलासपूर्णवस्तूनि विक्रीताः सन्तितस्मिन् समये अहं भण्डारे एतावत् व्यस्तः आसम् यत् अहं कार्यात् अवतरितुं न शक्तवान् उत्पादाः सर्वाणि मम द्वारे वितरितानि आसन्, ग्राहकाः च तानि सर्वथा स्वीकुर्वितुं न शक्तवन्तः "अनलाईनरूपेण पश्यन्तु चित्रयुक्तं पुटं च पृच्छन्तु।"

महामारीयाः वर्षत्रयेषु क्षियाओयी इत्यस्य कार्यप्रदर्शनस्य चिन्ता सर्वथा नासीत्, तस्य आयः अपि उत्तमसमये २०,००० इत्येव आसीत् ।

तस्मिन् समये विलासिनीवस्तूनाम् वरिष्ठक्रेता जियांग् शुआइ इत्यस्य सुपर वीआईपी अतिथिषुएकः महिला ग्राहकः तस्मै ६००,००० युआन् वार्षिकक्रयणबजटं ददाति तस्य कृते अस्य ग्राहकस्य सर्वेषां वस्त्राणां जूतानां च आकाराः सन्ति यावत् प्रतिऋतुकाले ग्राहकस्य अनुकूलाः नूतनाः शैल्याः सन्ति, तावत्पर्यन्तं जियांग् शुआइ प्रत्यक्षतया चित्राणि गृह्णीयात् तथा तान् तस्याः समीपं प्रेषयतु "तेषु ७०% सा जानाति।"

जियांग् शुआइ "हौलाङ्ग रिसर्च इन्स्टिट्यूट्" इत्यस्मै अवदत् यत् विगतकेषु वर्षेषु हर्मेस् इत्यस्य वितरणम् अपि अतीव अधिकम् आसीत् "सामान्यपरिस्थितौ हीरकवर्णस्य बिर्किन् इत्यस्य वितरणं १:१.५ इति सामान्यं मन्यते । महामारीयाः समये १ :2.5." उच्चवितरणं शॉपिङ्गस्य तुलनां चीनदेशे विशेषतया स्पष्टम् अस्ति। कतिपयवर्षेभ्यः पूर्वं ."यदि भवान् SA -इत्यस्मै सन्देशं प्रेषयति तर्हि सः इच्छति चेत् उत्तरं दातुं शक्नोति, अथवा यदि इच्छति तर्हि उत्तरं न दातुं शक्नोति।"

युआन्युआन् न केवलं विलासवस्तूनाम् विक्रेता, अपितु विलासवस्तूनाम् उपभोक्ता अपि अस्ति । सा वर्षे पञ्च षट् वा पुटकानि क्रीणाति, "कम्पनीधननिर्माणं, कम्पनीव्ययञ्च" इति विषये केन्द्रीभूय । सा प्रायः सर्वाणि लोकप्रियाः मॉडल्-माडलाः सङ्गृहीतवती, अधुना तस्याः अलमारीयां विंशति-अधिकं पुटं शयितम् अस्ति । सा न केवलं पुटं क्रीणाति, अपितु प्रतियुग्मं ८,००० तः ८,००० पर्यन्तं मूल्यं महत् आभूषणं जूता च क्रेतुं इच्छति "भवन्तः विलासिनीभण्डारे कार्यं कुर्वन्ति, साधारणभण्डारेषु वस्तूनि अपि पश्यितुं न शक्नुवन्ति।

यदा सा कोशियररूपेण कार्यं करोति स्म, तेषु वर्षेषु युआन्युआन् इत्यस्याः वेतनं सर्वदा केवलं मासमात्रं भवति स्म, परन्तु तस्याः उपभोगः सर्वथा उचितः इति सा मन्यते स्म, "कमपि अहं क्रेडिट् कार्ड् इत्यस्य उपयोगं न करोमि स्म" इतिमम परितः मम सहकारिणः स्वस्य क्रेडिट् कार्ड् उपयुज्य पुटं क्रीणन्ति स्म, "मम क्रेडिट् कार्ड् मध्ये एकलक्षाधिकं ऋणं वर्तते" इति ।

कदाचित् भण्डारं प्रविशन्तः ग्राहकाः केवलं क्रेतुं न इच्छन्ति, सा स्वस्य अधीरतां दर्शयिष्यति, ग्राहकाः च निर्गमनानन्तरं नेत्राणि न आवर्त्य न शक्नुवन्ति"प्रायः अस्माकं क्रयणे बहु मज्जा भवति, भवतः क्रयणे किमर्थम् एतावत् कष्टं भवति?"युआन्युआन् यावत् चनेल् त्यक्त्वा फिटनेस-प्रशिक्षिका भवितुम् अगच्छत् तावत् एव सा अवगच्छत् यत् सा उपभोग-दुर्बोधने पतिता अस्ति, "२३ वा ४ वर्षे, अस्मिन् उद्योगे च आडम्बरेण अन्धः भवितुं सुलभम्" इति

तदापि कठिनविलासिताब्राण्ड् कृते एसएरूपेण कार्यं कुर्वन् आसीत् जैकोबः अद्यापि स्मर्यते यत् ग्राहकाः भण्डारं प्रविष्टवन्तः ततः परं तेषां सौदान् बन्दं कर्तुं बहु विक्रयकौशलस्य आवश्यकता नासीत् “ग्राहकानाम् प्राप्तेः प्रक्रियायाः कालखण्डे... ग्राहकाः दर्शितवन्तः यत् तेभ्यः उत्पादः अतीव रोचते, तत् क्रेतुं इच्छन्ति च” इति ।

"तदा शङ्घाईनगरे मासिकं वेतनं ३०,००० तः ४०,००० यावत् आसीत्" इति जैकोबः अवदत् यत् तत्कालीनाः जनाः स्वस्य भविष्यस्य अपेक्षासु विश्वसिन्ति स्म, विशेषतः मध्यमवर्गस्य जनाः वर्षे द्वौ पुटौ क्रीत्वा स्वयमेव वर्षान्तं ददति स्म बोनसः केवलं ५०,००० युक्ताः घडिकाः स्वीकार्याः सन्ति ।

विलासिनीवस्तूनाम् उपभोगात् आरामस्य भावः वीआईसी अतिथिषु अधिकं स्पष्टः भवति ।Lie Lie इत्यनेन प्राप्ताः बहवः VICs केवलं कैनवास-पुटं वहन्ति स्म, केवलं "प्रदर्शनार्थं" क्रयणं कर्तुं अन्तः आगच्छन्ति स्म ।"सः गपशपं कुर्वन् उत्तमं समयं लभते, भवन्तं व्यक्तिरूपेण परिचिनोति। सः केवलं किञ्चित्कालं यावत् उपविश्य किञ्चित् काफीं पिबति, किमपि खादति च। यदि भवन्तः भवतः समयः अपव्ययरूपेण गन्तुं न इच्छन्ति तर्हि केवलं तत् दर्शयितुं किमपि क्रीणीत। " लीली अवदत् ।

सम्प्रति पूर्वं स्थापिताः सर्वे परिचालननियमाः शनैः शनैः शिथिलाः भवन्ति ।

अधुना अस्माभिः पहलं कर्तुं शिक्षितव्यम्

एकः उक्तिः प्रचलति स्म यत् एसए इत्यस्य मनोवृत्तिः अर्थव्यवस्थायाः बैरोमीटर् अस्ति।

एतत् अतीव स्पष्टम् - मन्त्रिमण्डलभ्रातुः, मन्त्रिमण्डलभगिन्याः च श्वेतनेत्राणि अन्तर्धानं जातम्, ते च भावनात्मकमूल्यानां विषये अपि वक्तुं आरब्धवन्तः

"हौताङ्ग रिसर्च इन्स्टिट्यूट्" इत्यनेन चीनीयवैलेण्टाइन-दिवसात् पूर्वं बीजिंग-गुओमाओ-बीजिंग-एसकेपी-इत्येतयोः विलासिता-शॉपिङ्ग्-मॉलयोः भ्रमणं कृतम् विलासिता-भण्डारयोः काउण्टर-स्थानानि अतीव मैत्रीपूर्णानि आसन्, तथा च सामानस्य, घडिकानां च बहवः लोकप्रियाः मॉडलाः स्टॉक्-मध्ये आसन्, कदापि क्रयणार्थं च उपलभ्यन्ते स्म . दूरम् उत्थापयतु।

केचन एसए ग्राहकानाम् कृते अधिकं "भावनात्मकरूपेण मूल्यवान्" भवन्ति । गुओमाओ DIOR काउण्टरे वयं काउण्टरभगिन्या सह परस्परं कार्यदबावस्य विषये गपशपं कृतवन्तः सा शान्ततया अभिनयं कृत्वा अस्मान् उत्साहेन प्रतिक्रियाम् अददात् यत् "आत्मनि दबावं मा कुरुत, प्रकृतिः स्वमार्गं गृह्णातु" इति सा अस्मान् चेतवति स्म,।स्त्रियः स्वेच्छया स्वं परिभाषितुं न अर्हन्ति।

एकः ग्राहकः काउण्टर-कन्यायाः परिवर्तनं स्पष्टतया अवलोकितवान्, "मया बहु प्रश्नाः पृष्टाः सा च धैर्यपूर्वकं उत्तरं दत्तवती, अपि च मां पृष्टवती यत् अहं पुटं इच्छामि वा इति ग्राहकस्य कटिः अन्ततः ऋजुः अभवत्, "तस्य नेत्राणि अत्यन्तं दृढानि उदासीनानि च आसन् ."

केषाञ्चन ब्राण्ड्-वितरण-तन्त्रम् अपि शिथिलं कृतम् अस्ति ।

विलासितावस्तूनाम् क्रेता जियाङ्ग शुआइ बहुसंख्याकानां काउण्टरभगिनीनां, काउण्टरभ्रातृणां च सम्पर्कं प्राप्तवान् यदा हेर्मेस् इत्यस्य वर्तमानवितरणस्य विषये कथयति स्म तदा सः अवदत् यत् केषाञ्चन शैल्याः कृते यदि लिपिकः उत्तममूडः अस्ति तर्हि सः भवन्तं दातुं शक्नोति , अथवा सः टोकनमूल्यरूपेण क्षौमस्य दुपट्टाद्वयं क्रेतुं शक्नोति वितरणस्य आवश्यकता नास्ति। १:२.५ इत्येव उच्चैः लोकप्रियमाडलानाम् मूलवितरणस्य अनुपातः अधुना १:१.५ यावत् न्यूनीकृतः अस्ति ।

“न शक्नोति पिकी” इति ।, एकः व्यावसायिकः उपलब्धिः अस्ति यस्याः मतं Lie Lie अद्यत्वे SA मध्ये अतीव महत्त्वपूर्णम् अस्ति। कार्यप्रदर्शनस्य दबावः अग्रे केन्द्रे च भवति, भवेत् सः व्यक्तिगतग्राहकाः वा बृहत्ग्राहकाः वा, तेषु कस्यापि ग्रहणं महत्त्वपूर्णम् अस्ति।

ब्राण्ड् नूतनानां ग्राहकानाम् विस्तारार्थं बृहत्ग्राहकानाम् निर्वाहार्थं च CRM (ग्राहकप्रबन्धनम्) कर्तुं प्रत्येकं साधनं प्रयतन्ते।

इदानीं प्रतिदिनं कार्यं कर्तुं गत्वा लीली स्वस्य अर्धं समयं भूमिका-क्रीडा-सत्रं कृत्वा ग्राहकानाम् उत्तमं सेवां कर्तुं पूर्वाभ्यासं करोति “यद्यपि एते पूर्वं दैनन्दिनकार्य्ये अपि उपस्थिताः आसन्, यथा यथा आर्थिकस्थितिः अधिकाधिकं कठिना भवति, खैर, अस्माकं भागः बृहत्तरः बृहत्तरः भवति” इति ।

सर्वप्रथमं VIC ग्राहकानाम् निर्वाहः प्रत्येकस्य SA इत्यस्य सर्वोच्चप्राथमिकता अस्ति।“यदा पर्यावरणं न सुष्ठु भवति तदा सर्वेषां तडागेषु मत्स्यानां सम्यक् पालनं करणीयम् ।लीली इत्यनेन उक्तं यत् VIC उपभोगः अद्यापि "रोल्" कर्तुं शक्यते "एते ग्राहकाः पर्यावरणस्य मूल्यस्य च विषये बहु संवेदनशीलाः न सन्ति, परन्तु तेषां सेवायाः उच्चाः आवश्यकताः सन्ति। यदि भवान् सम्बन्धं निर्वाहयति, पर्याप्तं सेवां च ददाति तर्हि ते अद्यापि बिलम् अदास्यन्ति। " " . " " .

बैन् एण्ड् कम्पनी इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं सम्प्रति विश्वे ४० कोटिः विलासिताग्राहकाः सन्ति, येषु वीआईसी ग्राहकाः १% तः न्यूनाः सन्ति, परन्तु विलासिताब्राण्ड्-राजस्वस्य ३०% पर्यन्तं योगदानं ददति ज्ञातं यत् घरेलुविलासिता-शॉपिङ्ग्-मॉल-मध्ये सर्वाधिकं निष्ठावान् वीआइसी-ग्राहकाः अधुना विक्रयस्य ७५% तः ८०% यावत् योगदानं ददति, तथा च वीआइसी-ग्राहकाः विक्रय-वर्धनार्थं अधिकाधिकं महत्त्वपूर्णाः भवन्ति

विगतवर्षद्वये ब्राण्ड् स्वस्य बृहत्ग्राहकानाम् रक्षणार्थं बहुधा कार्याणि कृतवान् । यथा, ब्राण्ड् इत्यनेन स्वस्य शीर्षसुपर VIP ग्राहकानाम् कृते विविधानि निजीकाक्टेल् पार्टीः, VIC सैलूनानि च उद्घाटितानि, बृहत् अतिथिभ्यः च अधिकाधिकानि VIC ROOMs सन्ति चीनदेशे विगतवर्षद्वये Chanel, LV, Cartier इत्यादीनां ब्राण्ड्-संस्थानां VIC ROOM इति ब्राण्ड्-प्रक्षेपणं कृतम् अस्ति ।

केवलं "ऊर्ध्वं सामाजिकीकरणं" एव पर्याप्तं नास्ति विलासिता-ब्राण्डस्य कृते "अधः-सङ्गतम्" अपि भवितुमर्हति, अधिक-उपभोक्तृभ्यः प्राप्तुं च प्रयत्नः करणीयः ।

मूलग्राहकानाम् निर्वाहस्य अतिरिक्तं अधुना लीली इत्यस्याः महत्त्वपूर्णं कार्यं भण्डारे मालस्य लाइव स्ट्रीमिंग् अस्ति । लाइव प्रसारणकक्षे घडिकानां मूल्यं दशसहस्राणां यावत् कोटिकोटिपर्यन्तं भवति सा पृष्ठभूमितः केचन नेटिजनाः मौनेन दशसहस्राणां मूल्यस्य घडिकानां आदेशं दत्तवन्तः इति दृष्टवती। "सजीवप्रसारणव्यापारं कृत्वा भवन्तः पश्यन्ति यत् एषा अतीव प्रभावी विक्रयपद्धतिः अस्ति।"

अपि च अधिकाधिकाः मन्त्रिमण्डलस्य भ्रातरः भगिन्यः च स्वस्य सामाजिकलेखानां संचालनं आरभन्ते ते स्वस्य Moments, Xiaohongshu इत्यादिषु मञ्चेषु स्वस्य परिधानं, नवीनं उत्पादं, उपयोगस्य अनुभवं इत्यादीनि प्रकाशयिष्यन्ति।

रोलेक्सस्य काउण्टरमैन् यान् डि विगतवर्षद्वयात् स्वकीयानि सामाजिकलेखानि चालयति कदाचित् सः २ घण्टाः यावत् भण्डारे एकं ग्राहकं प्राप्तुं न शक्नोति, अतः सः ऑनलाइन समयं व्यतीतुं रोचते। सः स्वस्य सामाजिकखाते स्वस्य परिधानं साझां करोति, एकैकवारं च, भण्डारे शॉपिङ्गं कर्तुं ऑनलाइन-नेटाइजन्-जनाः आमन्त्रिताः भविष्यन्ति, आगन्तुकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, अपि च विदेशात् क्रयणार्थम् आगच्छन्ति ग्राहकाः अपि सन्ति

उपविश्य ग्राहकानाम् आगमनस्य प्रतीक्षायाः युगः व्यतीतः यत् "अधुना अस्माभिः पहलं कर्तुं शिक्षितव्यम्" इति ।

"यदि त्वं जीवितुं न शक्नोषि तर्हि स्वरस्य विषये वक्तुं किं प्रयोजनम्?"

एकमात्रं सम्झौतां यत् शीर्षविलासिताब्राण्ड्-संस्थाः उपक्रमं कुर्वन्ति, तत् मूल्य-कटनम् एव ।

पूर्वं मूल्यवृद्धिः एतेषां बृहन्नामविलासितावस्तूनाम् द्रुत-प्रभावी-विपणन-रणनीतिरूपेण स्वीकृता आसीत् । ब्राण्ड्-संस्थाः इच्छन्ति चेत् प्रायः सर्वदा उपरि गच्छन्ति, मूल्यवृद्ध्या मूल्यवृद्धिः च विलासिता-ब्राण्ड्-कृते "लोह-नियमः" अभवत् ।

चैनल्, यस्य विषये सर्वे परिचिताः सन्ति, वसन्तऋतौ शरदऋतौ च वर्षे द्विवारं मूल्यवर्धनस्य रणनीतिं अनुसृत्य वैश्विकरूपेण उत्पादस्य मूल्यं वर्धितवान् अस्ति The CF series, 2.55 handbags, are generally increased by 5%. ; प्रत्येकं वारं यदा कश्चन ब्राण्ड् मूल्यं वर्धयति तदा भण्डाराः मूल्यवृद्धेः पूर्वं पुटं क्रेतुं इच्छन्ति उपभोक्तृणां समूहं "बलात् बहिः" कर्तुं केन्द्रीक्रियन्ते ।

महामारीयाः वर्षद्वयानन्तरं निराशाजनकविपण्यवातावरणस्य सम्मुखे अपि ब्राण्ड्-संस्थाः मूल्येषु कटौतीं कर्तुं न अस्वीकृतवन्तः । यद्यपि एलवी काउण्टरकन्यायाः क्षियाओ यी इत्यस्याः भविष्यस्य अपेक्षाः अत्यन्तं दुर्बलाः सन्ति तथापि सा अद्यापि प्रतिज्ञां करोति यत् एलवी ब्राण्ड् मूल्यानि न न्यूनीकरिष्यति इति। लीली इत्यस्य अपि मतं यत् छूटः आकर्षकः नास्ति, छूटः च ब्राण्ड्-क्षतिं करोति, एतत् क्षतिं च पुनः प्राप्तुं कठिनम् अस्ति ।

परन्तु विपण्यां स्वरः अपि भविष्यति-विलासितावस्तूनाम् मूल्यवृद्धेः सम्मुखे अधिकाः उपभोक्तारः वदन्ति यत् ते तेषु अधिकाधिकं असन्तुष्टाः भवन्ति।विशेषतः बर्बेरी, वाईएसएल इत्यादीनां मध्यमस्तरीयविलासितावस्तूनाम् कृते प्रवृत्तिम् अनुसृत्य मूल्यवृद्ध्या उपभोक्तारः क्रमेण तान् त्यक्तवन्तः। समाचारानुसारं बर्बेरी, वाईएसएल च अद्यैव मूल्यकटनद्वारा उपभोक्तृणां पूर्तये केषाञ्चन पुटस्य मूल्यं न्यूनीकृतवन्तौ।

इति अनिर्वचनीयम्न तु उपभोक्तृभ्यः उत्पादक्रयणं न रोचते, परन्तु ते व्यय-प्रभावशीलतायां अधिकं ध्यानं ददति ।

हेर्मेस् वृद्धेः मन्दतायाः पलायनं कर्तुं न शक्नोति । जुलैमासस्य अन्ते हर्मेस् इत्यनेन प्रकाशितेषु प्रथमार्धे द्वितीयत्रिमासे च वित्तीयप्रतिवेदनेषु ज्ञातं यत् द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रे राजस्ववृद्धेः दरः केवलं ५.५% एव आसीत्, यत् प्रथमत्रिमासे १४% इत्यस्मात् महत्त्वपूर्णतया मन्दम् आसीत्

अधिकाधिकाः उच्चशुद्धसम्पत्त्याः व्यक्तिः हेर्मेस् इत्यस्य सम्भाव्य “वितरणतन्त्रेण” क्लान्ताः भवन्ति ।हौलाङ्ग-संशोधन-संस्थायाः साक्षात्कारे हेर्मेस्-काउण्टर्-मध्ये धनं व्ययितवन्तः बहवः ग्राहकाः अवदन् यत् केवलं ०.५ वा ० वा अपि आवंटनेन केचन लोकप्रियपुटाः प्राप्तुं शक्यन्ते

तथा च ये धनिनः एकदा स्वपुटस्य कृते द्विगुणाधिकं मालवितरणं प्राप्नुवन्ति स्म, ते अपि तेषां अलमारीं पूरयन्तः हर्मीस्-उपकरणाः, मेज-सामग्री इत्यादीनां अप्रयुक्तानां वस्तूनाम् विषये चिन्तिताः सन्ति वरिष्ठः क्रेता Jiang Shuai सम्प्रति एकां नूतनां योजनां निर्माति यत् Hermès इत्यस्य वितरणं कथं पुनः सजीवं कर्तुं शक्यते तथा च एतेषां महतीनां निष्क्रियवस्तूनाम् अन्तर्गतं प्रवाहं कर्तुं सहायतां कर्तुं शक्यते यत्र तेषां अधिका आवश्यकता भवति।

मूल्यसंवेदनशीलानाम् साधारणग्राहकानाम् विषये अस्मिन् वर्षे बहुधा विस्फोटिता प्रबलक्रयशक्तिः अपि ब्राण्ड्-संस्थाः अपि तत् हल्केन ग्रहीतुं न साहसं कुर्वन्ति

अस्मिन् वर्षे आरम्भे येन्-मूल्यकस्य अवमूल्यनेन प्रभाविताः चीनदेशस्य उपभोक्तारः मालक्रयणार्थं जापानदेशं प्रति त्वरितम् अगच्छन् । यदि कर-छूटं न समाविष्टं भवति चेदपि जापानदेशे LV-हस्तपुटस्य क्रयणस्य मूल्यं चीनदेशे २०% छूटस्य बराबरं भवति, केचन विलासिता-ब्राण्ड्-संस्थाः ४०% छूटस्य बराबरम् अपि भवन्ति एलवीएच् समूहस्य विलासितावस्तूनाम् समूहस्य विक्रयः जापानीविपण्ये वर्षस्य प्रथमार्धे वर्षे वर्षे ४४% वर्धितः

चीनदेशीयाः एल.वी.-इत्येतत् जापानी-स्मारिकारूपेण क्रीतवन्तः, यत् अस्य नामस्य योग्यम् अस्ति ।

आन्तरिकरूपेण अगस्तमासस्य आरम्भे वुहान-नगरस्य त्रयः विलासिनी-शॉपिङ्ग्-मॉल-स्थानानि "स्टोर-किङ्ग्-प्रतियोगितायाः" आरम्भं कृतवन्तः, उच्चस्तरीय-शॉपिङ्ग्-मल्-मलानां "स्वरत्वं", स्थायित्वं च परित्यज्य एकस्य पश्चात् अन्यस्य मूल्ययुद्धानि प्रारब्धवन्तः त्रयः उच्चस्तरीयाः शॉपिंग मॉलाः मूलतः छूटकूपनद्वारा प्रायः ८५% छूटं निर्वाहितवन्तः, बहुबिन्दवः अन्ये च प्रचारविधयः एलवी, जीयूसीसीआई इत्यादयः ब्राण्ड्-सहिताः ब्राण्ड्-संस्थाः अस्मिन् मूल्ययुद्धे सक्रियरूपेण वा निष्क्रियरूपेण वा सम्मिलिताः सन्ति

अस्मिन् व्यापारयुद्धे चीनदेशस्य जनानां क्रयशक्तेः तरङ्गः किञ्चित् मुक्तः अस्ति ।देशस्य सर्वेभ्यः ग्राहकाः, क्रय-एजेण्ट्-जनाः, कूपन-सङ्ग्रहणं कुर्वन्तः स्कैलपर् इत्यादयः अचानकं उच्चस्तरीयं शॉपिंग-मॉलं आर्द्र-विपण्यस्य आभासं दत्तवन्तः

मम जीवने अहं वास्तवतः घरेलुकाउण्टर्-मध्ये १५% छूटेन LV क्रेतुं शक्नोमि इति घटनास्थले गताः नेटिजनाः अवदन् । वुहाननगरे निवसन्ती हान ली, यद्यपि गतवर्षे तस्याः आयः २०% संकुचितः, तथापि अस्मिन् छूटकार्यक्रमे सा ३०,००० युआन् योगदानं दत्तवती, सा वुहान हैङ्ग लङ्ग इत्यत्र LV ONTHEGO हस्तपुटं क्रीतवन्, तथा च संकुलं पूर्णं कर्तुं दुपट्टं सुगन्धं च योजितवती। अहं GUCCI धूपचक्षुः क्रीतवन्, अन्तिमगणना च १६% समीपे एव आसीत् । तस्याः उपभोगप्रक्रिया अत्यन्तं अल्पा आसीत्, विलासिनीवस्तूनाम् उपभोगे यत् विशिष्टं सेवानुभवं भवति तत् सा न अनुभवति स्म, सा केवलं कतिपयानि निमेषाणि यावत् भण्डारे स्थित्वा, आदर्शं चयनं कृत्वा, शीघ्रं क्रयणं समाप्तवती, ततः बहिः गता काफीं पिबन्तु।

चीनदेशे LV इत्यस्य दुर्लभस्य छूटस्य सम्मुखे वुहान, बीजिंग, तियानजिन् इत्यादिषु क्षेत्रेषु LV काउण्टर् इत्यस्य अभिव्यक्तिः आश्चर्यजनकरूपेण समाना अस्ति:प्रचाराः मॉल-आधारिताः भवन्ति, ब्राण्ड्-संस्थाः केवलं भागं ग्रहीतुं बाध्यन्ते ।

विलासितावस्तूनाम् प्रचारक्रियाकलापानाम् प्रति अस्पष्टदृष्टिकोणं भवति केचन नेटिजनाः निष्कर्षं गतवन्तः यत् बृहत् ब्राण्ड्-कृते छूट-कार्यक्रमेषु भागं ग्रहीतुं आवश्यकं आवश्यकं च ।"वस्तूनि विक्रीयन्ते, धनं शान्ततया अर्जितं भवति, श्रेष्ठत्वस्य भावः च निर्वाह्यते।"

रोलाण्ड् बर्गर मैनेजमेण्ट् कन्सल्टिङ्ग् इत्यस्य भागीदारः यान् वेइ इत्यनेन चीन बिजनेस न्यूज इत्यस्य साक्षात्कारे उक्तं यत् भविष्ये अधिकांशब्राण्ड् इत्यस्य मूल्यवृद्धेः रणनीतिः न प्रवर्तते तस्य विपरीतम्, तेषां अनुकूलतायै मूल्यसमायोजनस्य आवश्यकता भविष्यति विपणम् । ये ब्राण्ड् मूलतः पिरामिडस्य तलभागे उपभोक्तृणां बहूनां संख्यायां अवलम्बन्ते स्म, ते "मूल्यं तर्कसंगतं कर्तुं" आरभेत, अर्थात् मूल्यानि न्यूनीकर्तुं शक्नुवन्ति ।

मन्त्रिमण्डलभ्रातुः यान डी इत्यस्य मतेन विलासिता-ब्राण्ड्-कृते, भवेत् तत् ऑनलाइन-लाइव-प्रसारणं वा एसए-इत्यस्य स्वस्य सामाजिक-माध्यमानां संचालनस्य आवश्यकता वा, ग्राहकानाम् आकर्षणार्थं एताः विक्रय-विधयः ब्राण्ड्-स्वरस्य उपरि प्रभावं कुर्वन्ति तथापि यदा ब्राण्ड्-इत्येतत् यदा भवतः जीवितस्य कष्टानि भवन्ति तदा जीवितुं सर्वाधिकं महत्त्वपूर्णं भवति ।

"यदि त्वं जीवितुं न शक्नोषि तर्हि स्वरस्य विषये वक्तुं किं प्रयोजनम्?"

(जिआङ्ग शुआइ, जैकब् च विहाय अन्येषां सर्वेषां साक्षात्कारिणां छद्मनामानि सन्ति)