समाचारं

एम्मा ६ जनानां मृत्योः कारणं भण्डार-अग्निं प्रति प्रतिक्रियां ददाति: आधिकारिक-अनुसन्धानेन सह सहकार्यं करिष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डिंग पेंग

"सुकियन-अग्नि"-वीचैट्-सार्वजनिक-खातेः अनुसारं २३ अगस्त-दिनाङ्के २२:५ वादने सुकियान्-नगरस्य सुयू-मण्डलस्य जुनवाङ्गफू-समुदायस्य एकस्मिन् दुकाने अग्निः प्रज्वलितः अलार्मं प्राप्य अग्निशामकविभागेन तत्क्षणमेव उद्धारकर्तारः प्रेषिताः, २२:३८ वादने मुक्ताग्निः नियन्त्रणे आसीत्, यः प्रायः २०० वर्गमीटर् क्षेत्रं व्याप्य आसीत् । अग्निप्रकोपेण ४ जनाः मृताः २ जनाः घातिताः च पश्चात् उद्धारप्रयासाः असफलाः अभवन् । दुर्घटनायाः अनन्तरं सुकियान्-नगरे तत्क्षणमेव नगरपालिका-अनुसन्धानदलं स्थापितं, अग्नि-कारणस्य अन्वेषणं, अनुवर्तन-निष्कासन-कार्यं च प्रचलति

२४ दिनाङ्के रात्रौ १० वादने जिमु न्यूज इत्यस्य एकः संवाददाता घटनास्थले दृष्टवान् यत् यत्र अग्निः प्रज्वलितः तत्र भण्डारः लोहपत्रैः परितः आसीत्, भवनं च बहुभिः तिरपालैः आच्छादितम् अस्ति तथा कर्मचारी।

अग्निना पूर्वं भण्डारः (जालपुटस्य स्क्रीनशॉट्)

घटनायाः समीपे अनेके व्यापारिणः जिमु न्यूज-सञ्चारकर्तृभ्यः पुष्टिं कृतवन्तः यत् एम्मा-विद्युत्-साइकिल-विक्रय-भण्डारे अग्निः अभवत् । अस्य भण्डारस्य अतिरिक्तं भण्डारस्य स्वामिनः स्थानीये मॉलमध्ये अपि भण्डारः आसीत् यदा घटना अभवत् तदा स्वामिना ज्वलन्तस्य भण्डारे नासीत् अतः सः चोटतः पलायितः।

स्थले स्थितः एकः कर्मचारी पत्रकारैः अवदत् यत् सः पूर्वं तस्मिन् भण्डारे प्रविष्टवान् यत्र एषा घटना अभवत्।

२४ दिनाङ्के सायंकाले घटनास्थलस्य समीपे (चित्रं जिमु न्यूजस्य संवाददाता डिङ्ग पेङ्गः)

२५ दिनाङ्के जिमु न्यूजस्य एकः संवाददाता एम्मा इत्यस्याः आधिकारिकग्राहकसेवायां फ़ोनं कृत्वा ज्ञातवान् यत् तेषां कृते सुकियन-भण्डारस्य अग्निप्रकोपस्य विषये ध्यानं दत्तम् अस्ति, कम्पनी अतीव दुःखिता अस्ति, अत्यन्तं चिन्तिता च अस्ति, तथा च आधिकारिक-अनुसन्धानेन सह सक्रियरूपेण सहकार्यं करिष्यति यत्... घटना सम्यक् न्यायपूर्णतया च नियन्त्रिता आसीत्।

घटनायाः अनन्तरं दृश्यं (चित्रं प्रत्यक्षदर्शिभिः प्रदत्तम्)

किं कोऽपि कर्मचारी अन्वेषणकार्य्ये सहकार्यं कर्तुं सुकियान् गतवान्? किं कम्पनी विक्रेताभण्डारस्य अग्निसंरक्षणप्रशिक्षणं करिष्यति? एम्मा ग्राहकसेवाकर्मचारिणः अवदन् यत् ते उपर्युक्तविषयान् अभिलेखयित्वा कम्पनीयाः सम्बन्धितविभागेभ्यः सूचयिष्यन्ति।