समाचारं

चोङ्गकिंग-कुन्मिंग उच्चगतिरेलमार्गपरियोजनायां सेतुस्थापनयन्त्रस्य मार्गदर्शकपुञ्जः पतितः, यत्र ६ जनाः मृताः विशेषज्ञाः : सेतुस्थापनयन्त्रप्रौद्योगिकी परिपक्वा अस्ति, व्यापकरूपेण च प्रयुक्ता अस्ति, एतादृशाः दुर्घटनाः दुर्लभाः सन्ति।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर डेंग बो ज़ी माओ

१८ अगस्त दिनाङ्के कुन्मिङ्ग्-नगरस्य क्सण्डियन-मण्डले युन्नान्-कुन्मिङ्ग्-उच्चगति-रेलमार्गस्य युन्नान्-गुइझोउ-खण्डे लामेई-सेतुस्य संचालनस्य समये सेतु-स्थापन-यन्त्रस्य मार्गदर्शक-पुञ्जः पतित्वा मृतः षट् जनाः अत्र सम्बद्धा परियोजना स्थगितवती अस्ति। सेतु-सुरङ्ग-विशेषज्ञाः उच्चगति-रेल-निर्माण-उद्योगे जनाः च अवदन् यत् सेतु-स्थापन-यन्त्राणां व्यापकरूपेण उपयोगः भवति, प्रौद्योगिकी च परिपक्वा अस्ति, तथा च सेतु-स्थापन-यन्त्राणां मार्गदर्शक-पुञ्जाः यस्मिन् दुर्घटनायां पतन्ति, तेषु दुर्घटना दुर्लभाः सन्ति

लामेई सेतुस्य पूर्वनिर्माणदृश्यम् ("पॉकेट स्प्रिंग सिटी" इत्यस्य अनुसारं छायाचित्रम्)

निर्माणाधीनायां उच्चगतिरेलपरियोजनायां दुर्घटना अभवत्, यत्र ६ जनाः मृताः

बीजिंग-कुन्मिङ्ग् उच्चगतिरेलवे Xikun Co., Ltd. इत्यस्य समाचारानुसारं अगस्तमासस्य २३ दिनाङ्के प्रायः ७:३० वादने निर्माण-एककं चीन-रेलवे १६ ब्यूरो युन्नान्-गुइझोउ-खण्डे लामेई-सेतुस्थापनस्य सज्जतां कुर्वन् आसीत् of the Yunnan-Kunming High-speed Railway in Xundian County, Kunming City ९ तमे छेदस्य किरणस्य संचालनस्य समये एकः दुर्घटना अभवत् यत्र सेतुस्थापनयन्त्रस्य मार्गदर्शकपुञ्जः पतितः, यत्र ६ जनाः मृताः

दुर्घटनायाः अनन्तरं चीनरेलवे १६ तमे ब्यूरो तथा स्थानीयसर्वकारेण तत्क्षणमेव आपत्कालीनयोजना आरब्धा तथा च तत्क्षणमेव आपत्कालीन-अग्नि-संरक्षण-जनसुरक्षा, स्वास्थ्य-रेलवे-विभागानाम् आयोजनं कृत्वा निर्माणस्थलं प्रति त्वरितरूपेण उद्धार-उपचार-कार्यं कर्तुं शक्यते स्म सम्प्रति पीडितानां पश्चात्तापः पूर्णतया प्रारब्धः अस्ति । दुर्घटनायाः कारणस्य अन्वेषणं प्रचलति।

जिमु न्यूजस्य संवाददातारः स्थानीयाधिकारिभ्यः ज्ञातवन्तः यत् तत्र सम्बद्धा परियोजना स्थगिता अस्ति।

चोङ्गकिंग-कुन्मिंग उच्चगति रेलमार्गस्य योजनाबद्धचित्रम् (चीन रेलवे वेइबो इत्यस्य अनुसारं चित्रम्)

सार्वजनिकसूचनाः दर्शयति यत् चोङ्गकिंग-कुन्मिङ्ग् उच्चगतिरेलमार्गः राष्ट्रिय "अष्ट ऊर्ध्वाधरः अष्टः च क्षैतिजः" रेलवेजालस्य बीजिंग-कुन्मिंग-गलियारस्य प्रमुखः घटकः अस्ति अस्य कुलदीर्घता ६९९ किलोमीटर् अस्ति, यस्य युन्नान-खण्डः अस्ति ३८८.६ किलोमीटर् दीर्घः अयं युन्नान् प्रान्ते प्रथमः उच्चगतिरेलमार्गः अस्ति यस्य डिजाइनवेगः ३५० किलोमीटर् प्रतिघण्टा अस्ति । बीजिंग-कुन्मिंग उच्चगतिरेलमार्गस्य शीआनतः कुनमिंगपर्यन्तं खण्डस्य कृते बीजिंग-कुन्मिंग उच्चगतिरेलमार्गस्य क्षिकुन् कम्पनी लिमिटेड् निर्माणप्रबन्धनस्य, सम्पत्तिप्रबन्धनस्य, न्यस्तसञ्चालनस्य च उत्तरदायी अस्ति

२०२४ तमस्य वर्षस्य जनवरीमासे कुन्मिङ्ग्-दैनिकस्य प्रतिवेदनानुसारं लमेई-सेतुः क्सण्डियन-मण्डले स्थितः अस्ति, यस्य कुलदीर्घता १,९६३.०३४ मीटर् अस्ति समाचारानुसारं एतत् चोङ्गकिङ्ग्-कुन्मिङ्ग्-उच्चगति-रेल-परियोजनायाः निर्माणे एकं सफलतां चिह्नयति तथा च तदनन्तरं बक्स-गरडर-स्थापनस्य, पटल-स्थापनस्य कार्यस्य च आधारं स्थापयति

विशेषज्ञः - मार्गदर्शकपुञ्जानां पतनेन सह दुर्घटनाः दुर्लभाः सन्ति

सेतु-सुरङ्ग-इञ्जिनीयरिङ्ग-क्षेत्रे संलग्नः एकः विशेषज्ञः जिमु-न्यूज-सञ्चारकर्तृभ्यः परिचयं दत्तवान् यत् सेतु-स्थापन-यन्त्रं पूर्वनिर्मित-पुञ्ज-स्थापनार्थं प्रयुक्तं स्वयमेव चालितं सेतु-निर्माण-उपकरणम् अस्ति यावत् सेतुस्थापनयन्त्रस्य परिकल्पनायाः विषयः अस्ति, व्यापकव्यावहारिकपरीक्षणानन्तरं सः अतीव परिपक्वः अभवत्, अस्य कार्यस्य कठोरप्रक्रियाः अपि सन्ति, अनेकेषां जनानां सहकार्यस्य आवश्यकता वर्तते, उपकरणानां आदर्शाः अपि विविधाः सन्ति सेतुस्थापनयन्त्राणां द्रुतगतिना, उच्चदक्षतायाः च कारणात् सम्प्रति विभिन्नेषु राजमार्गेषु, रेलमार्गेषु च सेतुपरियोजनासु अस्य उपकरणस्य व्यापकरूपेण उपयोगः भवति

विशेषज्ञस्य मते दुर्घटनायां यः मार्गदर्शकपुञ्जः पतितः सः सेतुस्थापनयन्त्रस्य कृते छिद्रेण गन्तुं सहायकसुविधा अस्ति तस्य महत्त्वपूर्णं कार्यं सेतुस्थापनयन्त्रस्य कृते छिद्रेण गन्तुं एकं फलकम् प्रदातव्यम्, येन... सेतुस्थापनयन्त्रं सुचारुतया असेतुयुक्तं छिद्रं प्रति गन्तुं शक्नोति , अनुवर्तनपरियोजनानि कर्तुं शक्नोति।

"यत्र मार्गदर्शकपुञ्जः पतति तत्र दुर्घटना अतीव दुर्लभा भवति।"विशेषज्ञः अवदत् यत् प्रकाशितसूचनानुसारं नवमच्छिद्रपुञ्जस्य निर्माणकाले दुर्घटना अभवत् इति संभावना वर्तते भूतः। छिद्रं गच्छन् मार्गदर्शकपुञ्जः विशाले ब्रैकट-अवस्थायां भवति, यः अपि अत्यन्तं खतरनाकः समयः भवति, यदि कश्चन घटकः विकृतः वा क्षतिग्रस्तः वा भवति यदि परिपालनं निरीक्षणं च न भवति तर्हि तस्य दुर्घटना भवितुम् अर्हति "एतादृशं विशालं उपकरणं अद्यापि परिपालनं निरीक्षणं च सुदृढं कर्तुं आवश्यकम् अस्ति ”

अन्यः उद्योगस्य अन्तःस्थः यः दशवर्षेभ्यः अधिकं कालात् उच्चगतिरेलनिर्माणे संलग्नः अस्ति सः अपि जिमु न्यूजस्य संवाददातृभ्यः अवदत् यत् सेतुस्थापनस्य यन्त्रमार्गदर्शकपुञ्जस्य पतनेन सह दुर्घटना दुर्लभाः सन्ति। घरेलु उच्चगतिरेलनिर्माणं बहुवर्षेभ्यः क्रियते, तस्य समृद्धः अनुभवः उच्चगतिरेलनिर्माणे सेतुस्थापनयन्त्राणां उपयोगः नूतनः विषयः नास्ति। यतो हि सेतुस्थापनयन्त्रं बृहत्प्रमाणेन भवति, प्रायः शतशः टनभारयुक्तं भवति, अतः तस्य बहुदलानां सहकार्यस्य आवश्यकता भवति विशेषतः यदा उपकरणं स्थानान्तरितं भवति तदा प्रत्येकं दलेन संचालनप्रक्रियाणां कठोरतापूर्वकं अनुसरणं करणीयम्, अग्रे गन्तुं पूर्वं च पुष्टिः करणीयः

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया