समाचारं

अमेरिकीमाध्यमाः : युक्रेनदेशेन एकदर्जनाधिकेषु रूसीतैलशोधनालयेषु बमप्रहारः कृतः, अमेरिकीरक्षासचिवः च सार्वजनिकचेतावनीम् अयच्छत्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग्-संस्थायाः १० एप्रिल-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-रक्षा-सचिवः ऑस्टिन्-इत्यनेन चेतावनी दत्ता यत् रूसी-तैल-शोधनालयेषु युक्रेन-देशस्य हाले कृताः आक्रमणाः वैश्विक-ऊर्जा-विपण्यं प्रभावितं कर्तुं शक्नुवन्ति इति, युक्रेन-देशेन सैन्यलक्ष्येषु आक्रमणानि केन्द्रीक्रियितुं च आग्रहः कृतः
समाचारानुसारं यथा यथा युक्रेनदेशस्य युद्धक्षेत्रस्य स्थितिः अन्तिमेषु सप्ताहेषु क्षीणतां गच्छति तथा तथा युक्रेनदेशः अधिकाधिकं रूसदेशस्य गहने आक्रमणं कर्तुं प्रवृत्तः, यत्र आधारभूतसंरचनानां आक्रमणानि अपि सन्ति युक्रेनदेशेन उक्तं यत् तस्य उद्देश्यं रूसीसैन्यस्य ईंधनस्य आपूर्तिं प्राप्तुं बाधितुं रूसस्य तैलनिर्यातराजस्वस्य न्यूनीकरणं च अस्ति।
अमेरिकी रक्षासचिवः ऑस्टिन स्रोतः : दृश्य चीन
९ एप्रिल-दिनाङ्के स्थानीयसमये ऑस्टिनः अमेरिकी-सीनेट-सशस्त्रसेवासमित्याः समक्षं अवदत् यत्, “एतेषु आक्रमणेषु वैश्विक-ऊर्जा-स्थितौ श्रृङ्खला-प्रतिक्रिया भवितुम् अर्हति... युक्रेन-देशस्य कृते अधिकं लाभप्रदं भवति यत् सः रणनीतिं, परिचालन-लक्ष्यं च लक्ष्यं करोति यत् वर्तमानं प्रत्यक्षतया प्रभावितं कर्तुं शक्नोति | युद्धस्य स्थितिः ।
प्रतिवेदने सूचितं यत् अमेरिकादेशः रूसीतैलनिर्यातराजस्वं न्यूनीकर्तुं वैश्विकऊर्जाविपण्ये आपूर्तिं निर्वाहयितुम्, महङ्गानि नियन्त्रयितुं, वैश्विक-अर्थव्यवस्थायाः "मृदु-अवरोहणं" कर्तुं च सन्तुलनं स्थापयितुं प्रयतते वैश्विककच्चे तैलस्य मूल्यं अद्यैव प्रायः षड्मासेषु उच्चतमस्तरं प्राप्तवान् इति कारणेन चिन्ता तीव्रताम् अवाप्नोति।
ब्लूमबर्ग् इत्यनेन उक्तं यत् ऑस्टिन् इत्यस्य उपरि उल्लिखितायाः चेतावनीयाः तत्क्षणमेव अमेरिकी रिपब्लिकन् सिनेटर् टॉम कॉटन इत्यनेन खण्डनं कृतम्, यः अमेरिकीराष्ट्रपतिः बाइडेन् प्रशासनं राजनैतिककारणात् युक्रेनदेशं प्रभावीकार्याणि कर्तुं निवारयति इति आरोपं कृतवान् कपासः अवदत् यत् - "मम मनसि एतत् प्रतीयते यत् बाइडेन् प्रशासनं न इच्छति यत् निर्वाचनवर्षे पेट्रोलस्य मूल्यं वर्धयतु" इति समाचारानुसारं राष्ट्रपतिः बाइडेन् स्वस्य अधिकांशं कार्यकालं पेट्रोलस्य मूल्यं सहितं अमेरिकादेशे उच्चमहङ्गानि निबद्धुं व्यतीतवान्। उच्चैः।
जॉर्जियादेशस्य राष्ट्रियसुरक्षापरिषदः पूर्ववरिष्ठसल्लाहकारस्य जियोर्जी रेशिश्विलि इत्यस्य अपि उद्धृत्य प्रतिवेदने उक्तं यत् अस्मिन् वर्षे जनवरीमासे आरम्भात् आरभ्य युक्रेनदेशेन देशस्य केचन बृहत्तमाः शोधनालयाः अपि सन्ति। सः उल्लेखितवान् यत् युक्रेनदेशेन एप्रिल-मासस्य द्वितीये दिने रूस-युक्रेन-सङ्घर्षात् परं दूरतमेषु ड्रोन्-आक्रमणेषु अन्यतमं कृतम्, यत्र युक्रेन-सीमायाः प्रायः १३०० किलोमीटर्-दूरे स्थितस्य रूसीगणराज्यस्य तातारस्तान्-देशस्य तैलशोधनालयस्य लक्ष्यं कृतम्
रूस टुडे (RT) इति जालपुटे उक्तं यत् ऑस्टिन् इत्यस्य वचनेन अमेरिकादेशः युक्रेनदेशेन रूसीतैलशोधनालयेषु आक्रमणं त्यक्तुं प्रार्थितवान् इति समाचारानाम् अधिकं पुष्टिः अभवत्। पूर्वं मार्चमासस्य २२ दिनाङ्के फाइनेन्शियल टाइम्स् इति वृत्तपत्रेण अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् अमेरिकादेशः युक्रेनदेशः रूसी ऊर्जासंरचनायाः उपरि आक्रमणं स्थगयितुं आग्रहं करोति तथा च ड्रोन्-आक्रमणेन वैश्विकतैलस्य मूल्यं वर्धयितुं रूसस्य प्रतिकारं च प्रेरयितुं शक्यते इति चेतावनी दत्ता।
आरटी इत्यनेन दर्शितं यत् युक्रेनदेशः अस्मिन् विषये अमेरिकादेशस्य आज्ञापालनं कर्तुं इच्छति इति कोऽपि संकेतः नास्ति। अस्मिन् सप्ताहे प्रारम्भे युक्रेनदेशस्य रक्षामन्त्रालयस्य गुप्तचरसेवा (GRU) रूसीतैलशोधनालयेषु आक्रमणानां विस्तारं करिष्यति इति उक्तवती। फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​उपर्युक्तं प्रतिवेदनं प्रकाशितस्य अनन्तरं युक्रेनदेशस्य राष्ट्रपतिकार्यालयस्य सल्लाहकारः पोडोल्जाक् इत्यनेन उक्तं यत् अमेरिकादेशेन युक्रेनदेशेन रूसीतैलशोधनालयेषु आक्रमणं स्थगयितुं कथितं तथाकथितं वार्ता मिथ्या अस्ति, अपि च युक्रेनदेशः स्वस्य निरन्तरं करिष्यति इति अपि अवदत् आक्रमणं करोति ।
रूसी TASS समाचारसंस्थायाः अनुसारं क्रेमलिनस्य प्रवक्ता रूसीराष्ट्रपतिस्य प्रेससचिवः च पेस्कोवः पूर्वं उक्तवान् यत् रूसदेशः आशास्ति यत् अमेरिकादेशः न केवलं कीवदेशं रूसी ऊर्जासुविधासु आक्रमणं त्यक्तुं आह्वानं करिष्यति, अपितु "आतङ्कवादीक्रियाकलापयोः" अपि परिहारं करिष्यति एतेषु आवासीयभवनेषु आक्रमणं त्यक्तुं भवति .
प्रतिवेदन/प्रतिक्रिया