समाचारं

इजरायल् तुर्किए-प्रतिबन्धानां विरुद्धं प्रतिकारं कर्तुं शक्नोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, जेरुसलेम, ९ एप्रिल (रिपोर्टरः लु यिंग्क्सू तथा वाङ्ग झुओलुन्) इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन ९ दिनाङ्के घोषितं यत् सः तुर्कीदेशस्य प्रतिबन्धानां विरुद्धं प्रतिकारं करिष्यति।
तस्मिन् दिने कात्ज् इत्यनेन एकं वक्तव्यं प्रकाशितं यत् इजरायल् तुर्कीदेशस्य "व्यापारसम्झौतेः एकपक्षीयं उल्लङ्घनं" न अनुमोदयिष्यति, तुर्कीविरुद्धं समतुल्यप्रतिकारं च कार्यान्वयिष्यति इति
तुर्कीव्यापारमन्त्रालयेन ९ दिनाङ्के विज्ञप्तौ उक्तं यत् तुर्कीदेशात् तस्मात् दिवसात् आरभ्य इजरायलदेशात् ५४ उत्पादानाम् निर्यातप्रतिबन्धान् कार्यान्वयिष्यति, यत्र सीमेण्ट्, इस्पातः, निर्माणसामग्री च सन्ति। इजरायल् गाजापट्टिकायां युद्धविरामस्य घोषणां न करोति, गाजापट्ट्यां राहतसामग्रीणां प्रवेशं निरन्तरं कर्तुं न शक्नोति तावत् यावत् एषः निर्णयः प्रवर्तते इति वक्तव्ये उक्तम्।
८ दिनाङ्के इजरायल्-माध्यमेन तुर्की-देशस्य विदेशमन्त्री फिडान्-इत्यस्य उद्धृत्य उक्तं यत् इजरायल्-देशः तुर्की-देशस्य गाजा-पट्ट्यां राहत-आपूर्तिं वायु-अवक्षेपणस्य आग्रहं अङ्गीकृतवान् तस्य प्रतिक्रियारूपेण तुर्किए इजरायलविरुद्धं उपायं करिष्यति।
प्यालेस्टिनी-गाजा-पट्टी-स्वास्थ्य-विभागेन ९ दिनाङ्के प्रकाशितस्य आँकडानुसारं गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भात् गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु ३३,३०० तः अधिकाः जनाः मृताः, प्रायः ७५,००० घातिताः च अभवन् संयुक्तराष्ट्रसङ्घः चेतवति यत् गाजापट्टिकायाः ​​जनसंख्यायाः न्यूनातिन्यूनं चतुर्थांशः अधुना दुर्भिक्षस्य मार्गे अस्ति, तथा च यदि समये कार्यं न क्रियते तर्हि व्यापकः दुर्भिक्षः "प्रायः अपरिहार्यः" इति अधुना एव जॉर्डन्-इजिप्ट्-देशयोः सह अनेके देशाः गाजा-पट्टिकायाः ​​कृते राहतसामग्रीः विमानेन पातितवन्तः । (उपरि)
प्रतिवेदन/प्रतिक्रिया