समाचारं

फेडरल् रिजर्वस्य अध्यक्षः व्याजदरे कटौतीयाः सशक्ततमं सन्देशं जारीकृतवान् यत् अधुना नीतीनां समायोजनस्य समयः अस्ति (भाषणस्य पूर्णपाठः संलग्नः)

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य व्याजदरसमागमात् न दूरं फेडरल् रिजर्वस्य अध्यक्षः पावेल् व्याजदरेषु कटौतीं कर्तुं अद्यावधि सर्वाधिकं सशक्तं संकेतं प्रकाशितवान् ।
“नीतिसमायोजनस्य समयः अस्ति।” also improved.पूर्वं अतितप्तावस्थातः शीतलं कुर्वन्तु।
२०२३ तमस्य वर्षस्य जुलैमासात् आरभ्य फेडरल् रिजर्व् इत्यनेन आक्रामकव्याजदरवृद्धेः प्रायः अभूतपूर्वचक्रं अनुभवितम् अस्ति तथा च अद्यपर्यन्तं स्वस्य नीतिव्याजदरेण ५.२५%-५.५% उच्चतमं स्तरं स्थापितं अस्ति सितम्बरमासस्य व्याजदरसभायां फेडरल् रिजर्व् व्याजदरेषु कटौतीं आरभेत इति मार्केट् अपेक्षां करोति।
पावेलस्य भाषणस्य शीर्षकं "मौद्रिकनीतेः प्रभावशीलतायाः संचरणस्य च पुनर्मूल्यांकनम्" इति ।
पावेल् इत्यनेन उक्तं यत् मूल्यस्थिरतायाः विषये अधिका प्रगतिः कृत्वा सशक्तस्य श्रमविपण्यस्य समर्थनार्थं फेडः सर्वं करिष्यति। सः मन्यते यत् नीतिदराणां वर्तमानस्तरः फेडं पर्याप्तं स्थानं ददाति यत् सः यत्किमपि जोखिमं सम्मुखीभवति तस्य प्रतिक्रियां दातुं शक्नोति, यत्र अवांछनीयं अधिकं श्रमबाजारस्य दुर्बलता अपि अस्ति।
पावेल् इत्यनेन एतत् बोधितं यत् आपूर्तिं माङ्गं च न्यूनीकर्तुं स्थिरं महङ्गानि अपेक्षितानि च निर्वाहयितुं फेडस्य महङ्गानि नियन्त्रयितुं क्षमतायाः कुञ्जिकाः सन्ति, तथा च न्यूनबेरोजगारी निर्वाहयितुं। समुच्चयमागधस्य मध्यमीकरणस्य प्रयत्नाः, लंगरस्य अपेक्षाः च मिलित्वा महङ्गानि २% लक्ष्यं प्रति धकेलितवन्तः इति सः अवदत्।
पावेल् स्वभाषणे अवदत् यत् महङ्गानि २% यावत् पुनः आगमिष्यन्ति इति मम विश्वासः अधिकाधिकः अस्ति।
पावेल् इत्यस्य भाषणस्य स्वागतं विपणेन कृतम् । २३ अगस्तदिनाङ्के समापनपर्यन्तं नास्डैक् सूचकाङ्के १.४७%, डाउ जोन्स औद्योगिकसूचकाङ्के १.१४%, एस एण्ड पी ५०० सूचकाङ्के १.१५% वृद्धिः अभवत् । अमेरिकी-डॉलर-सूचकाङ्कः ०.८२% न्यूनः अभवत् ।
जैक्सन् होल् वार्षिकसम्मेलनं प्रति अगस्तमासे अमेरिकादेशस्य वायोमिङ्ग्-नगरस्य जैक्सन् होल्-नगरे भवति, तत् च त्रयः दिवसाः यावत् भवति । २००७ तः २००९ पर्यन्तं वैश्विकवित्तीयसंकटात् आरभ्य वार्षिकसभायां मौद्रिकनीतिप्रवृत्तिषु विशेषं ध्यानं दत्तम् अस्ति
भाषणस्य पूर्णः पाठः अधोलिखितः (काचित् सामग्री विलोपिता अस्ति):
कोविड-१९-प्रकोपात् सार्धचतुर्वर्षेभ्यः अनन्तरं महामारी-सम्बद्धाः दुष्टतमाः आर्थिक-विकृतयः न्यूनाः भवन्ति, महङ्गानि महतीं पतन्ति, श्रम-विपण्यं पुनः अतितप्तं न भवति, महामारी-प्रकोपात् पूर्वं यत् आसीत् तस्मात् अपेक्षया अधुना परिस्थितयः न्यूनाः तनावग्रस्ताः सन्ति, तथा च... आपूर्तिबाधासु सामान्यीकरणं भवति। अस्माकं द्वयोः मिशनयोः मध्ये जोखिमसन्तुलनं अपि परिवर्तितम् अस्ति । अस्माकं लक्ष्यं चिरकालात् मूल्यस्थिरतां पुनः स्थापयितुं तथा च सशक्तं श्रमविपण्यं निर्वाहयित्वा पूर्वमहङ्गानि-प्रकरणेषु दृष्टं बेरोजगारी-वृद्धिं परिहरितुं च आसीत् |. तस्मिन् समये महङ्गानि अपेक्षाः सम्यक् लंगरिताः न आसन् । यद्यपि कार्यम् अद्यापि न सम्पन्नम् अस्ति तथापि अस्माभिः अस्य लक्ष्यस्य प्रति महती प्रगतिः कृता ।
अद्य अहं प्रथमं वर्तमान-आर्थिक-स्थितेः, मौद्रिक-नीतेः भविष्य-दिशायाः च विषये वदामि, ततः महामारी-उत्तर-आर्थिक-घटनानां चर्चां प्रति गमिष्यामि, महङ्गानि किमर्थम् एकस्मिन् पीढौ न दृष्टानि स्तरं यावत् वर्धितानि, बेरोजगारी-दरः किमर्थम् अवशिष्टः इति अन्वेषणं करिष्यामि | low while case, महङ्गानि एतावत् न्यूनीकृतानि सन्ति।
अद्यतन नीतिदृष्टिकोण
वयं वर्तमानस्थित्या, निकटकालीननीतिदृष्टिकोणेन च आरभामः।
विगतत्रयवर्षेषु अधिकांशतः महङ्गानि अस्माकं २ प्रतिशतलक्ष्यात् बहु उपरि सन्ति तथा च श्रमविपण्यस्य स्थितिः अत्यन्तं कठिना अस्ति। संघीयमुक्तविपण्यसमितेः (FOMC) प्राथमिकं लक्ष्यं सर्वदा महङ्गानि न्यूनीकर्तुं, तत् च समुचितरूपेण कर्तुं च आसीत् । अधिकांशः अमेरिकनजनाः जीविताः कदापि उच्चमहङ्गानां निरन्तरकालस्य दुःखं न अनुभवन्ति । महङ्गानि प्रचण्डानि कष्टानि सृजति, विशेषतः येषां कृते आवश्यकवस्तूनाम् (उदा. भोजनं, आवासं, परिवहनं) अधिकं व्ययः न भवति उच्चमहङ्गानि उत्पन्नः तनावः, अन्यायस्य भावः च अद्यत्वे अपि विलम्बः अस्ति ।
प्रतिबन्धकमौद्रिकनीतेः कार्यान्वयनेन समुच्चयप्रदायस्य समुच्चयमागधस्य च सन्तुलनं प्रवर्धयितुं, महङ्गानां दबावं न्यूनीकर्तुं, महङ्गानि अपेक्षितानि सुनिश्चित्य च सहायकानि भविष्यन्ति।महङ्गानि अधुना अस्माकं लक्ष्यस्य बहु समीपे एव सन्ति, गत १२ मासेषु मूल्येषु २.५% वृद्धिः अभवत् । अस्मिन् वर्षे पूर्वं विरामं कृत्वा पुनः अस्माकं २% लक्ष्यं प्रति गन्तुं आरब्धाः।महङ्गानि २% यावत् पुनः आगमिष्यन्ति इति मम अधिकाधिकं विश्वासः अस्ति ।
रोजगारस्य विषये, कोविड-19 इत्यस्मात् पूर्ववर्षेषु वयं दीर्घकालीनस्य सशक्तस्य श्रमबाजारस्य समाजाय विशालं लाभं दृष्टवन्तः: न्यूनबेरोजगारी, उच्चसहभागितायाः दराः, ऐतिहासिकरूपेण न्यूनाः जातिगतरोजगारस्य अन्तराः। न्यूनतया स्थिरेन च महङ्गानि सन्ति चेत् स्वस्थवास्तविकवेतनवृद्धिः न्यूनावस्थायाः मध्ये अधिकाधिकं केन्द्रीकृता भवति ।
अद्यत्वे श्रमविपण्यं पूर्वस्य अतितापनात् महत्त्वपूर्णतया शीतलं जातम्. बेरोजगारी-दरः एकवर्षात् अधिकं पूर्वं वर्धमानः अभवत् अधुना ४.३% इति अस्ति, ऐतिहासिकमानकेन अद्यापि न्यूनः किन्तु २०२३ तमस्य वर्षस्य आरम्भे यत्र आसीत् तस्मात् प्रायः प्रतिशताङ्कः अधिकः अस्य उदयस्य बहुभागः गतषड्मासेषु अभवत् । एतावता वर्धमानः बेरोजगारी-दरः सामूहिक-परिच्छेदस्य परिणामः नास्ति, यथा मन्दतायाः समये आसीत् । अपि तु वृद्धिः बहुधा श्रमस्य आपूर्तिवृद्धिं पूर्वनियुक्तिप्रकोपस्य गतिस्य मन्दतां च प्रतिबिम्बयति । तदपि श्रमविपण्यस्थितेः शीतलीकरणं अनिर्वचनीयम् । कार्यवृद्धिः स्थिरः अस्ति किन्तु अस्मिन् वर्षे मन्दः अभवत् । कार्यरिक्तस्थानानां संख्या न्यूनीभूता, बेरोजगारीदरस्य अनुपातः च महामारीपूर्वपरिधिषु पुनः आगतः । अधुना नियुक्ति-कारोबार-दराः २०१८-२०१९-वर्षयोः प्रचलितस्तरात् न्यूनाः सन्ति । नाममात्रवेतनवृद्धिः मन्दतां प्राप्तवती अस्ति। सर्वेषु सर्वेषु श्रमविपण्यस्य स्थितिः सम्प्रति २०१९ तमे वर्षे प्रकोपात् पूर्वं यत् आसीत् तस्मात् न्यूनतया तनावपूर्णा अस्ति, यदा महङ्गानि २% तः न्यूनानि आसन् । अल्पकालीनरूपेण श्रमविपण्यं महङ्गानि वर्धितानां दबावानां स्रोतः भवितुम् असम्भाव्यम् इति भासते।श्रमविपण्यस्य परिस्थितेः अधिकं शीतलीकरणं वयं न याचयामः स्वागतं वा न कुर्मः
समग्रतया अर्थव्यवस्था निरन्तरं तीव्रगत्या वर्धमाना अस्ति । परन्तु महङ्गानि, श्रमविपण्यस्य च आँकडानि दर्शयन्ति यत् स्थितिः परिवर्तते। महङ्गानि वर्धमानस्य जोखिमः दुर्बलः अभवत्, रोजगारस्य पतनस्य जोखिमः अपि वर्धितः अस्ति । यथा वयं अस्माकं अन्तिमे FOMC-वक्तव्ये प्रकाशितवन्तः, वयं द्वय-आदेशस्य उभयतः जोखिमानां विषये मनसि स्मः |
अधुना नीतीनां समायोजनस्य समयः अस्ति. कार्यस्य दिशा स्पष्टा अस्ति, दरकटनस्य समयः गतिः च नूतनदत्तांशस्य, विकसितदृष्टिकोणस्य, जोखिमसन्तुलनस्य च उपरि निर्भरं भविष्यति
मूल्यस्थिरतायाः विषये अधिका प्रगतिः कुर्वन् सशक्तस्य श्रमविपण्यस्य समर्थनार्थं वयं यत्किमपि कर्तुं शक्नुमः तत् सर्वं करिष्यामः. नीतिबाधासु समुचितं शिथिलीकरणं कृत्वा अर्थव्यवस्था सुदृढं श्रमविपण्यं निर्वाहयित्वा २% महङ्गानि प्रति प्रत्यागमिष्यति इति विश्वासस्य सर्वकारणानि सन्ति अस्माकं वर्तमाननीतिदरस्तराः अस्मान् यत्किमपि जोखिमं प्रति प्रतिक्रियां दातुं पर्याप्तं स्थानं ददति, यत्र अग्रे अवांछितश्रमविपण्यदुर्बलतायाः जोखिमः अपि अस्ति
महङ्गानि वर्धमानाः पतन्तः च
अधुना महङ्गानि किमर्थं वर्धन्ते, बेरोजगारी न्यूना एव तिष्ठति इति च किमर्थं तीव्ररूपेण पतति इति विषये वदामः। एतेषु विषयेषु संशोधनस्य वर्धमानः निकायः अस्ति, अधुना तेषां चर्चायाः उत्तमः समयः अस्ति । अवश्यं, निश्चितं मूल्याङ्कनं कर्तुं अतीव प्राक् अस्ति। अस्माकं गमनस्य बहुकालानन्तरं अयं कालः विश्लेषितः चर्चा च भविष्यति।
कोविड्-१९-रोगस्य आगमनेन विश्वस्य अर्थव्यवस्थानां तीव्रगत्या बन्दीकरणं जातम्, महती अनिश्चिततायाः, घोर-अवक्षेप-जोखिमानां च समयः । यथा संकटकाले बहुधा भवति, अमेरिकनजनाः अनुकूलतां कृत्वा नवीनतां कृतवन्तः । सर्वकारेण अतीव प्रबलाः प्रतिक्रियापरिहाराः कृताः, विशेषतः अमेरिकीकाङ्ग्रेसेन सर्वसम्मत्या CARES-अधिनियमः पारितः । फेडरल् रिजर्व् इत्यत्र वयं वित्तीयव्यवस्थां स्थिरीकर्तुं आर्थिकमन्दतां परिहरितुं च साहाय्यं कर्तुं पूर्ववत् कदापि न भवितुं शक्नुवन्तः अधिकारस्य उपयोगं कुर्मः।
ऐतिहासिकदृष्ट्या गहनस्य किन्तु संक्षिप्तस्य मन्दतायाः अनन्तरं २०२० तमस्य वर्षस्य मध्यभागे पुनः अर्थव्यवस्थायाः विकासः आरब्धः । यथा यथा तीव्रस्य, दीर्घकालीनस्य मन्दतायाः जोखिमः न्यूनः भवति। तस्मिन् एव काले यथा यथा अर्थव्यवस्थाः पुनः उद्घाटिताः भवन्ति तथा तथा वैश्विकवित्तीयसंकटात् कष्टप्रदस्य, मन्दस्य च पुनरुत्थानस्य पुनरावृत्तेः जोखिमः वयं सम्मुखीभवन्ति।
काङ्ग्रेसेन २०२० तमस्य वर्षस्य अन्ते २०२१ तमस्य वर्षस्य आरम्भे च पर्याप्तं अतिरिक्तं राजकोषीयसमर्थनं कृतम् । २०२१ तमस्य वर्षस्य प्रथमार्धे व्ययः सशक्ततया पुनः उत्थापितः, यत्र प्रचलति कोविड्-१९ महामारी पुनर्प्राप्तेः प्रतिमानं स्वरूपयति तथा च कोविड-१९ महामारीविषये निरन्तरं चिन्ता अफलाइनसेवासु व्ययस्य न्यूनतां जनयति। परन्तु कोरोनावायरसस्य कारणेन निहितमागधा, प्रोत्साहननीतयः, कार्ये अवकाशप्रथासु च परिवर्तनं, सेवाआधारितव्ययस्य प्रतिबन्धैः सम्बद्धा अतिरिक्तबचना च सर्वाणि मालवस्तूनाम् उपभोक्तृव्ययस्य ऐतिहासिकस्य उदये योगदानं दत्तवन्तः।
कोरोना महामारी आपूर्तिस्थितौ अपि विनाशं कृतवती अस्ति। यदा प्रथमवारं महामारी आरब्धा तदा ८० लक्षं जनाः श्रमशक्तिं (विपण्यं) त्यक्तवन्तः, २०२१ तमस्य वर्षस्य आरम्भे श्रमशक्तिः अद्यापि महामारीपूर्वस्तरात् ४० लक्षं न्यूनम् अस्ति २०२३ तमस्य वर्षस्य मध्यभागपर्यन्तं श्रमशक्तिः महामारीपूर्वप्रवृत्तौ न पुनः आगमिष्यति। श्रमिकहानिः, अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु व्यवधानं, माङ्गल्याः रचनायां, स्तरस्य च संरचनात्मकपरिवर्तनेन च आपूर्तिशृङ्खलाः अव्यवस्थायां क्षिप्ताः सन्ति स्पष्टतया वैश्विकवित्तीयसंकटात् मन्दपुनरुत्थानस्य एतत् बहु भिन्नम् अस्ति ।
महङ्गानि प्रविशन्तु। २०२० तमे वर्षे महङ्गानि लक्ष्यात् न्यूनानि आसन्, परन्तु २०२१ तमे वर्षे मार्च-एप्रिल-मासेषु महङ्गानि वर्धितानि । महङ्गानां प्रारम्भिकः विस्फोटः व्यापकः न अपितु एकाग्रः आसीत्, यत्र कार-आदि-अल्प-आपूर्ति-वस्तूनाम् महती मूल्यवृद्धिः अभवत् । प्रारम्भे मम सहकारिभिः अहं च न्यायं कृतवन्तौ यत् एते महामारीसम्बद्धाः कारकाः न स्थास्यन्ति, येन महङ्गानि आकस्मिकवृद्धिः सम्भवतः मौद्रिकनीतिप्रतिक्रियायाः आवश्यकतां विना तुल्यशीघ्रं गमिष्यति-संक्षेपेण , एषा महङ्गानि अस्थायी भविष्यति। मानकचिन्तनं चिरकालात् अस्ति यत् यावत् महङ्गानि यावत् अपेक्षाः स्वस्थाः सन्ति तावत् केन्द्रीयबैङ्कानां कृते महङ्गानि अस्थायीवृद्धेः अवहेलना उचितम् आसीत्
क्षणिकं जहाजं जनसङ्ख्यायुक्तं जहाजम् अस्ति, यत्र अधिकांशः मुख्यधाराविश्लेषकाः उन्नत-अर्थव्यवस्थायाः केन्द्रीयबैङ्ककाः च सन्ति । तदानीन्तनस्य सामान्या अपेक्षा आसीत् यत् आपूर्तिस्य स्थितिः तुल्यशीघ्रं सुधरति, माङ्गलिका च शीघ्रमेव पुनः स्वस्थतां प्राप्स्यति, मालात् सेवां प्रति पुनः गमिष्यति, तस्मात् महङ्गानि न्यूनीभवन्ति
कालान्तरे दत्तांशः अस्थायी धारणा च सुसंगताः भवन्ति । कोरमहङ्गानिविषये मासिकदत्तांशः २०२१ तमस्य वर्षस्य एप्रिलमासतः सितम्बरमासपर्यन्तं न्यूनीभूतः, यद्यपि प्रगतिः अपेक्षितापेक्षया मन्दः आसीत् । वर्षस्य मध्यभागे एव विषयाः दुर्बलाः भवितुम् आरब्धाः, अस्माकं संचारेषु एतत् प्रतिबिम्बितम् । अक्टोबर् मासात् आरभ्य एतत् आँकडा अस्थायी धारणानां गम्भीरविरोधं कृतवान्, महङ्गानि वर्धमानाः, मालवस्तूनाम् परं सेवां प्रति विस्तारं च प्राप्नुवन् । स्पष्टं यत् उच्चमहङ्गानि अस्थायी नास्ति, महङ्गानि अपेक्षाः स्थिराः भवितुम् इच्छन्ति चेत् सशक्तनीतिप्रतिक्रियायाः आवश्यकता भविष्यति। वयं एतत् अवगत्य नवम्बरमासे पिवट् कर्तुं आरब्धाः। वित्तीयस्थितयः कठिनाः भवितुम् आरब्धाः, सम्पत्तिक्रयणं चरणबद्धरूपेण समाप्तं कृत्वा वयं २०२३ तमस्य वर्षस्य मार्चमासे उड्डीयन्ते स्म ।
२०२२ तमे वर्षे आरम्भे शीर्षकमहङ्गानि ६% अतिक्रान्तवती, कोरमहङ्गानि ५% अतिक्रान्तवती, नूतनानां आपूर्ति-आघातानां सह । रूस-युक्रेन-युद्धेन ऊर्जा-वस्तूनाम् मूल्येषु तीव्रवृद्धिः अभवत्, आपूर्ति-स्थितौ सुधारः, माल-वस्तूनाम् सेवापर्यन्तं च माङ्ग-चक्रं च अपेक्षितापेक्षया बहुकालं यावत् समयं गृह्णीयात्, यस्य कारणम् अस्ति संयुक्त-देशे नूतन-मुकुट-महामारी-प्रकोपस्य अधिक-तीव्रता राज्यानि। कोरोना महामारी वैश्विक उत्पादनं निरन्तरं बाधितं करोति।
उच्चमहङ्गानि दराः वैश्विकघटना अस्ति या साझीकृतानुभवानाम् प्रतिबिम्बं करोति: मालस्य तीव्रगत्या वर्धमानमागधा, तनावपूर्णा आपूर्तिशृङ्खला, कठिनश्रमविपणयः, वस्तुमूल्यानां तीव्रवृद्धिः च महङ्गानि वैश्विकस्वभावः १९७० तमे वर्षात् दृश्यमानानां सदृशः नास्ति । तस्मिन् समये उच्चमहङ्गानि पूर्वमेव रूढानि आसन्, एतत् परिणामं वयं परिहरितुं प्रयत्नशीलाः आसन् ।
२०२२ तमस्य वर्षस्य मध्यभागे श्रमविपण्यम् अत्यन्तं कठिनम् अस्ति, २०२१ तमस्य वर्षस्य मध्यभागे अपेक्षया ६५ लक्षाधिकाः जनाः कार्यरताः सन्ति । श्रमस्य वर्धिता माङ्गलिका, अंशतः पूरिता, यतः स्वास्थ्यसमस्याः न्यूनीभवितुं आरब्धाः, श्रमिकाः पुनः श्रमशक्त्या सह सम्मिलिताः अभवन् । परन्तु श्रमस्य आपूर्तिः अद्यापि बाध्यता वर्तते, तथा च २०२२ तमस्य वर्षस्य ग्रीष्मर्तौ श्रमबलस्य सहभागितायाः दराः महामारीपूर्वस्तरात् बहु न्यूनाः सन्ति । २०२२ तमस्य वर्षस्य मार्चमासात् अस्मिन् वर्षे अन्त्यपर्यन्तं बेरोजगारजनानाम् अपेक्षया प्रायः द्विगुणाः मुक्तकार्यस्थानानि आसन्, येन श्रमिकाणां तीव्रः अभावः सूचितः । २०२२ तमस्य वर्षस्य जूनमासे महङ्गानि ७.१% इति शिखरं प्राप्तवन्तः ।
वर्षद्वयात् पूर्वं अस्मात् मञ्चात् मया चर्चा कृता यत् महङ्गानि निवारयितुं किञ्चित् पीडा आनेतुं शक्यते, अधिका बेरोजगारी, मन्दवृद्धिः च इति रूपेण। केचन तर्कयन्ति यत् महङ्गानि सफलतया युद्धं कर्तुं मन्दतायाः, उच्चबेरोजगारीयाः च दीर्घकालं यावत् आगमिष्यति । मूल्यस्थिरतां पूर्णतया पुनः स्थापयितुं, यावत् एतत् न भवति तावत् यावत् स्थातुं च अस्माकं निःशर्तप्रतिबद्धतां प्रकटितवान्।
एफओएमसी स्वदायित्वनिर्वहणे पश्चात्तापं न कृतवान्, अस्माकं कार्याणि च मूल्यस्थिरतायाः पुनर्स्थापनार्थं अस्माकं प्रतिबद्धतां सशक्ततया प्रदर्शितवन्तः। वयं २०२२ तमे वर्षे नीतिव्याजदरं ४२५ आधारबिन्दुभिः, २०२३ तमे वर्षे १०० आधारबिन्दुभिः च वर्धयिष्यामः । वयं नीतिदरं वर्तमानप्रतिबन्धकस्तरं २०२३ तमस्य वर्षस्य जुलैमासात् एव स्थापितवन्तः।
२०२२ तमस्य वर्षस्य ग्रीष्मकालः महङ्गानां चरमकालः भविष्यति इति तथ्यैः सिद्धम् अभवत् । न्यूनबेरोजगारीयाः पृष्ठभूमितः महङ्गानि वर्षद्वयात् पूर्वं चरमस्थानात् ४.५ प्रतिशताङ्केन न्यूनीभूता, स्वागतयोग्यं ऐतिहासिकदृष्ट्या च असामान्यं परिणामम्
बेरोजगारी अनुमानितप्राकृतिकदरात् परं महत्त्वपूर्णतया वर्धमानं विना महङ्गानि कथं पतन्ति?
महामारीसम्बद्धाः आपूर्ति-माङ्ग-विकृतिः, ऊर्जा-वस्तूनाम् विपण्येषु च तीव्रः प्रभावः, उच्चमहङ्गानि चालयितुं महत्त्वपूर्णाः कारकाः सन्ति, एतेषां परिस्थितीनां विपर्ययः च महङ्गानि न्यूनीकर्तुं कुञ्जी अस्ति एतेषां कारकानाम् उपशमनार्थं अपेक्षितापेक्षया बहुकालं यावत् समयः अभवत्, परन्तु अन्ततः तदनन्तरं महङ्गानि न्यूनीकर्तुं तेषां महत्त्वपूर्णा भूमिका आसीत् । अस्माकं प्रतिबन्धकमौद्रिकनीत्या समुच्चयमागधायां मन्दतायां योगदानं कृतम्, यत् समुच्चयप्रदायस्य सुधारेण सह मिलित्वा स्वस्थं आर्थिकवृद्धिं निर्वाहयन् महङ्गानि दाबं न्यूनीकृतवती अस्ति। यथा श्रमस्य माङ्गल्यं मन्दं जातम्, तथैव बेरोजगारीदरस्य सापेक्षतया ऐतिहासिकरूपेण उच्चानि कार्यरिक्ततायाः दराः सामान्याः अभवन्, यस्य मुख्यकारणं बृहत्-परिमाणेन विघटनकारी-परिच्छेदं विना कार्य-रिक्ततायाः दरस्य पतनस्य कारणम् अस्ति, यत् श्रम-बाजारं महङ्गानि दबावस्य स्रोतः अस्ति
महङ्गानि अपेक्षितानां महत्त्वपूर्णं महत्त्वं वदामः । मानक-आर्थिक-प्रतिमानाः चिरकालात् एतत् मतं प्रतिबिम्बयन्ति यत् यावत् यावत् महङ्गानि अपेक्षाः लक्ष्यस्य परितः लंगरिताः सन्ति तावत् यावत् महङ्गानि स्वलक्ष्यं प्रति पुनः आगमिष्यन्ति यदा उत्पाद-श्रम-बाजारयोः संतुलनं भवति, आर्थिक-दुर्बलतायाः आवश्यकतां विना मॉडल् एवम् वदति, परन्तु २००० तमे दशके यावत् स्थिरदीर्घकालीनमहङ्गानि अपेक्षायाः अभावे अपि निरन्तरं उच्चमहङ्गानि उद्भूताः सन्ति वा इति सिद्धं दूरम् अस्ति डि-एंकरिंग् विषये चिन्ता अस्य वैकल्पिकदृष्टिकोणे योगदानं दत्तवती यत् महङ्गानि विमोचनार्थं अर्थव्यवस्थायां विशेषतः श्रमबाजारे दुर्बलतायाः आवश्यकता भविष्यति। अद्यतन-अनुभवात् एकः महत्त्वपूर्णः गृहीतः अस्ति यत् लंगरित-महङ्गानि-अपेक्षाः, सशक्त-केन्द्रीय-बैङ्क-कार्याणां सह मिलित्वा, (आर्थिक) दुर्बलतायाः आवश्यकतां विना महङ्गानि विमोचयितुं शक्नुवन्ति |.
अयं तर्कः महङ्गानि वर्धयितुं बहुधा अतितप्तस्य अस्थायीरूपेण विकृतस्य च माङ्गल्याः, बाध्यस्य च आपूर्तिस्य च विग्रहस्य कारणं वदति । यद्यपि शोधकर्तृणां पद्धतयः भिन्नाः सन्ति, किञ्चित्पर्यन्तं तेषां निष्कर्षाः भिन्नाः सन्ति तथापि अस्य विग्रहस्य कारणं वर्धमानं महङ्गानि इति सहमतिः उद्भवति इति दृश्यते सर्वेषु सर्वेषु महामारी-विकृतिभ्यः पुनः स्वस्थतां प्राप्य, समुच्चय-माङ्गं मध्यमं कर्तुं अस्माकं प्रयत्नाः, अपेक्षाणां लंगरं च मिलित्वा महङ्गानि अधिकाधिकं साध्यं २% लक्ष्यं प्रति धकेलितवन्तः |.
श्रमबाजारं सुदृढं कृत्वा महङ्गानि नियन्त्रयितुं शक्यन्ते यदा महङ्गानि अपेक्षाः लंगरिताः भवन्ति, येन जनविश्वासः प्रतिबिम्बितः यत् केन्द्रीयबैङ्कः कालान्तरे २% महङ्गानि पुनः आनयिष्यति इति। एषः विश्वासः दशकैः निर्मितः अस्ति, अस्माकं कार्यैः च दृढः भवति ।
एतत् मम परिस्थितेः मूल्याङ्कनं, भवतः मतं भिन्नं भवेत् ।
उपसंहारे
अन्ते अहं बोधयितुम् इच्छामि यत् महामारी अर्थव्यवस्था अन्येभ्यः अर्थव्यवस्थाभ्यः भिन्ना सिद्धा अस्ति तथा च अस्मात् अद्वितीयकालात् अद्यापि बहु किमपि शिक्षितुं वर्तते। दीर्घकालीन उद्देश्यानां मौद्रिकनीतिरणनीत्याः च विषये अस्माकं वक्तव्यं प्रत्येकं पञ्चवर्षेषु सार्वजनिकसमीक्षायाः माध्यमेन अस्माकं सिद्धान्तानां समीक्षां कर्तुं समुचितं समायोजनं कर्तुं च अस्माकं प्रतिबद्धतां बोधयति। यदा वयम् अस्मिन् वर्षे अन्ते एतां प्रक्रियां आरभेमः तदा वयं अस्माकं ढाञ्चायाः सामर्थ्यं धारयन् आलोचनानां नूतनविचारानाञ्च कृते मुक्ताः भविष्यामः | महामारी-काले एतावत् स्पष्टं अस्माकं सीमितं ज्ञानं अस्मान् विनयशीलं प्रश्नं च कुर्वन् अतीतात् शिक्षितुं वर्तमान-चुनौत्यस्य सामना कर्तुं लचीलतया प्रयोक्तुं च अपेक्षते |.
द पेपर रिपोर्टर लिन् कियानबिंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया