समाचारं

सक्रिय-इक्विटी-निधिनां नूतन-निर्गमनं निरन्तरं स्थगितम् अस्ति, अयं कम्पनी च प्रवृत्तिं प्रतिकारं कर्तुं निश्चिता अस्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षात् सक्रिय-इक्विटी-निधिनां नूतन-निर्गमनं अधिकं "शीतं" जातम् ।

पवनदत्तांशैः ज्ञायते यत् २०२४ तमे वर्षे सार्वजनिकसक्रियइक्विटीनिधिनां औसतधनसङ्ग्रहस्य आकारः केवलं २७७ मिलियनयुआन् अस्ति, यत् हालवर्षेषु नूतनं न्यूनम् अस्ति! (दत्तांशस्रोतः : वायुः, २०२४/८/२१ यावत्)

एतादृशे नूतने शीततरङ्गे योङ्गिंग्-निधिः दृढतया प्रवृत्तिं प्रतिकारं कृतवान्, कठिन-समीचीन-कार्यं कर्तुं च आग्रहं कृतवान्, २०२४ तमे वर्षात् अधिकारयुक्तानि उत्पादनानि निर्गतवान् । अस्मिन् सप्ताहे धनसङ्ग्रहस्य समाप्तिम् अकरोत् इति योङ्गिंग् रोङ्गन् मिक्स इत्यस्य उदाहरणरूपेण घोषणया ज्ञातं यत् कुलधनसङ्ग्रहस्य परिमाणं ३४१ मिलियन युआन् आसीत्। इदं उत्पादं अगस्तमासात् परं बृहत्तमः गैर-प्रतिभूति-निस्तारितः सक्रिय-इक्विटी-कोषः अस्ति, तथा च मुख्य-एजेन्सी-बैङ्केन बैंक-ऑफ्-चाइना-द्वारा वर्षस्य उत्तरार्धात् बृहत्तमः सक्रिय-इक्विटी-निधिः अपि अस्ति इति ज्ञायते

वस्तुतः योङ्गिंग् फण्ड् इत्यस्य इक्विटी उत्पादाः अधिकाधिकनिवेशकानां ध्यानं अनुकूलतां च आकर्षयन्ति। पवनदत्तांशैः ज्ञायते यत् अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत्, सम्पूर्णे बाजारे इक्विटी-उत्पादानाम् द्वितीयत्रिमासे स्केल-वृद्धि-सूचौ, योङ्गिंग्-निधिस्य मुख्य-इक्विटी-निवेश-अधिकारिणा गाओ-नान्-इत्यनेन प्रबन्धितः योङ्गिंग्-रुइक्सिन् प्रथमस्थानं प्राप्तवान्! निवेशकस्य अनुग्रहं प्रदर्शयन्तु।(दत्तांशस्रोतः : पवनः, अस्य वर्षस्य प्रथमत्रिमासे अन्ते २० कोटियुआनतः अधिकपरिमाणेन सक्रियइक्विटीउत्पादानाम् आँकडानि।)

"धनं प्राप्तुं सुलभं, परन्तु तत् कर्तुं कठिनं, धनं प्राप्तुं च सुलभं, परन्तु धनं प्राप्तुं कठिनम्" इति निधि-उद्योगस्य निर्गमनस्य नियमः यद्यपि विपण्यं न उत्तमम् अस्ति तदा धनसङ्ग्रहः अतीव कठिनः भवति तथापि निधिप्रबन्धकानां कृते पदं उद्घाटयितुं स्थितिः अधिका लाभप्रदः भवति अस्मिन् समये विपण्यां अवसराः प्रायः जोखिमान् अतिक्रान्ताः भवन्ति, प्रायः च तस्य अवसरः भवति विपणात् अतिशयेन फलं प्राप्नुवन्ति। अस्मिन् विषये योङ्गिंग् रोङ्गान् इत्यस्य प्रस्तावितः कोषप्रबन्धकः गाओ नान् अपि अवदत् यत्, “ए-शेयर-विपण्यं वर्षत्रयाधिकं यावत् समायोजितम् अस्ति, तथा च सम्पत्ति-मूल्यानि क्षीण-आर्थिक-अपेक्षाणां पूर्णतया प्रतिक्रियां दत्तवन्तः सम्पत्तिमूल्यानि मौलिकविषयेषु प्रतिक्रियां न दास्यन्ति अस्मिन् समये विपण्यं मूल्याङ्कनं न मारयिष्यति, अपितु संरचनात्मकविपण्यस्य व्याख्यां निरन्तरं करिष्यति, भविष्ये निवेशस्य अवसराः च प्रतीक्षितुम् अर्हन्ति।”.

नोटः- निधिषु जोखिमाः सन्ति, अतः निवेशस्य सावधानता आवश्यकी अस्ति।

प्रतिवेदन/प्रतिक्रिया