समाचारं

उद्घोषकाः "सत्यं न वदन्ति" इति निवारयितुं एनएचके चीनीयवार्तानां पूर्वं रिकार्ड् करणं आरभते

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकजापानीमाध्यमप्रतिवेदनानुसारं २० दिनाङ्कात् आरभ्य जापानप्रसारणसङ्घस्य (NHK) अन्तर्राष्ट्रीयप्रसारणवार्ताकार्यक्रमः चीनीयवार्तानां "पूर्व-अभिलेखनं प्रसारणं च" आरब्धवान्

पूर्वं एनएचके-संस्थायां २२ वर्षाणि यावत् कार्यं कुर्वन् एकः चीनीयः पुरुषकर्मचारिणः अचानकं अस्क्रिप्ट्-अन्तरेण गत्वा चीनीभाषायां प्रसारितवान् यत् "दियाओयु-द्वीपाः चीनीय-क्षेत्रम्" इति, चीन-जापानयोः मध्ये उष्णचर्चाम् आरब्धवान्

२३ दिनाङ्के एनएचके अध्यक्षः नोबुओ इनाबा इत्यनेन लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सत्रे एतस्य घटनायाः क्षमायाचना कृता । कथ्यते यत् लिबरल् डेमोक्रेटिक पार्टी सदस्याः अस्य घटनायाः विषये गम्भीराः चिन्ताः प्रकटितवन्तः, "किमर्थं घटनायाः निवारणं कर्तुं न शक्यते" इति प्रश्नं कृतवन्तः ।

इनाबा समागमानन्तरं जापानीमाध्यमेभ्यः अवदत् यत्, "वयं एतां घटनां बहु गम्भीरतापूर्वकं गृह्णामः, दर्शकान्, श्रोतृभ्यः, जापानीजनेभ्यः च गभीरं क्षमायाचनां कुर्मः" इति ।

पुनः एतादृशीनां घटनानां निवारणाय एनएचके-संस्थायाः २० दिनाङ्कात् आरभ्य चीनीयवार्ता-रिपोर्ट्-पूर्व-अभिलेखनस्य निर्णयः कृतः, अन्यभाषा-उपयोक्तृणां कृते पूर्व-अभिलेखित-वार्ता-रिपोर्ट्-प्रसारणम् अस्मिन् मासे अन्ते आरभ्यत इति योजना अस्ति तदतिरिक्तं एनएचके आवश्यकतायां वार्ताप्रसारणार्थं कृत्रिमबुद्धिजनितस्वरस्य परिचयस्य अपि विचारं कुर्वन् अस्ति ।

एनएचके मुख्यालय।निक्केई एशिया

समाचारानुसारं यः कार्यक्रमः विवादं जनयति स्म सः एनएचके अन्तर्राष्ट्रीयरेडियोस्य चीनीयरेडियोकार्यक्रमः आसीत् अगस्तमासस्य १९ दिनाङ्के अपराह्णे यदा सः कर्मचारी प्रासंगिकवार्ताः प्रसारयति स्म तदा सः मूलवार्तापाण्डुलिप्यां तथाकथितं "सेन्काकुद्वीपाः" इति प्रसारितवान् यथा "दियाओयुद्वीपाः" इति उक्तवान् च "दियाओयुद्वीपाः चीनीयक्षेत्रम्" इति । उपर्युक्ता प्रसारणसामग्री पूर्णतया वास्तविकसमये प्रसारिता आसीत्, यस्य कुलकालः प्रायः २० सेकेण्ड् आसीत् ।