समाचारं

नाटो-युद्धविमानानि रूस-देशे खड्गान् दर्शयन्ति, पुटिन् चीन-देशेन सह वार्तालापं करोति, भारतं च रूस-देशाय महत् उपहारं ददाति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतः युक्रेन-सेना रूसी-मुख्यभूमिं आक्रमितवती, तदाअस्मिन् न्यूनातिन्यूनं ९२ बस्तयः गृहीताः सन्ति, १२५० वर्गकिलोमीटर्-अधिकं भूमिं च नियन्त्रयति, द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं रूसीभूमौ अयं बृहत्तमः आक्रमणः इति मन्यते । अधुनानाटो-सङ्घः रूस-देशाय तस्य परितः कृत्वा दमनार्थं "स्वखड्गं दर्शयन्" अन्ते गच्छति, पुटिन् चीनदेशम् आगतः, भारतमपि बलं प्रयोक्तुं आरब्धवान् ।

अधुना एव यदा रूसी-युद्धविमानं सीरिया-देशस्य उपरि उड्डीयमानम् आसीत् तदा अमेरिका-नेतृत्वेन बहुराष्ट्रीय-सेनायाः "हॉर्नेट्"-युद्धविमानं सहसा समीपं गतः, ततः पक्षद्वयं प्रायः टकरावः अभवत्सौभाग्येन रूसीपक्षः समये एव पार्श्वे गत्वा मध्यवायुमध्ये विनाशकारीं टकरावं परिहरति स्म ।

एतत् स्पष्टतया दुर्घटना नास्ति। यदा युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृतवती तदा अमेरिका-देशेन सार्वजनिकरूपेण उक्तं यत् -तस्य पूर्वं ज्ञानं नासीत्, युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणे अपि सः भागं न गृहीतवान् ।. तात्पर्यम् अस्ति यत् अस्य विषयस्य मया सह किमपि सम्बन्धः नास्ति, भवन्तः स्वस्य क्रोधं निष्कासयितुं अन्यत्र कुत्रचित् अन्वेष्टुं शक्नुवन्ति।

एषा मनोवृत्तिः कथयति-तस्मिन् समये अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी इत्यादयः देशाः युक्रेनदेशे सैन्यकार्याणां कारणेन रूसदेशं प्रत्यक्षतया क्रुद्धं कर्तुम् न इच्छन्ति स्म, तस्मात् अधिकः संघर्षः आरब्धः

इदानीं सीरियादेशे उत्तेजनाप्रक्षेपणं दर्शयति यत् नाटो-संस्थायाः मतं यत् समयः आगतः, केवलं युक्रेन-देशस्य कृते किमपि प्रगतिः कर्तुं कठिनम् अस्ति, अतः सः रूसस्य वर्तमानस्थितेः लाभं लभते यत् सः सर्वथा किमपि कर्तुं असमर्थः अस्ति |.अभिप्रायः अस्ति यत् तत् द्वि-अग्र-कार्यक्रमस्य दलदले निमज्ज्य रूस-देशस्य अधिकं उपभोगं, क्षीणं च करणीयम् ।