समाचारं

०९६ एतावत् शान्तं यत् न केवलं रूसीप्रौद्योगिक्याः उपयोगं कर्तुं शक्नोति, अपितु ८ जहाजाः विशालतरङ्गानाम् अपि सवारीं कर्तुं शक्नुवन्ति ३

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः चीनस्य सैन्यउद्योगस्य विकासं, विशेषतः नौसैनिकविकासस्य गतिं च सर्वदा प्रेक्षते, यत् चीनस्य यथार्थसैन्यबलस्य युद्धस्य च विश्लेषणार्थं बहुवर्षेभ्यः अमेरिकनचिन्तनसमूहाः आँकडानां सूचनानां च संग्रहणं कुर्वन्ति इति विश्वं आश्चर्यचकितं कृतवान् power. Now American think tanks चीनदेशस्य नौसेनायाः युद्धबलं अमेरिकादेशस्य अन्येषां पाश्चात्यदेशानां च अनुमानात् दूरम् अतिक्रान्तम्, पूर्वापेक्षया अपि श्रेष्ठम् इति मतम् अपि सः प्रकटितवान्

यथा, चीनदेशे निर्माणाधीना नूतनप्रकारस्य ०९६ परमाणुपनडुब्बी स्वस्य समग्रमौनक्षमताम् एतावत् शान्तं स्तरं कृतवती यत् एतत् भयङ्करं भवति यत् चीनस्य नौसैनिकप्रौद्योगिक्याः रूसीनिर्मितजहाजानां लाभस्य उपयोगः भवितुम् अर्हति इति अपि अनुमानं भवति, तथा च प्रारम्भे अनुमानं भवति यत् चीन अष्टौ ०९६ परमाणुपनडुब्बयः निर्मिताः भविष्यन्ति एतानि जहाजानि जुलाङ्ग ३ पनडुब्बी-प्रक्षेपितानि क्षेपणानि वहितुं शक्नुवन्ति ।

नौसेनायाः कृते परमाणुपनडुब्बयः समुद्रस्य अधः विशेषबलाः सन्ति यदि भूभागे स्थितानां जहाजानां छतम् विमानवाहकाः सन्ति तर्हि समुद्रतलस्य घातकः स्वाभाविकतया परमाणुपनडुब्बी एव भवति । अस्माकं देशस्य प्रथमपीढीयाः परमाणुपनडुब्बीनां निर्माणानन्तरं तेषां मौनप्रौद्योगिकी सममूल्या नासीत् इति कारणेन पश्चिमैः तेषां उपहासः कृतः यत् तेषां मौनप्रौद्योगिकी सममूल्यम् नासीत् अस्माकं देशस्य सैन्य-उद्योगः लज्जया शिक्षितवान्, वीरः च अभवत्, सः केषां मानकानां पूर्तिं कर्तुम् इच्छति, तस्य समक्षं ये कष्टानि, परीक्षाः च सन्ति, तेषां कृते तस्य समयः नासीत्, तथा च सः तान्त्रिक-समस्यान् अतितर्तुं निश्चितः आसीत् | .