समाचारं

शेन्झेन् कृत्रिमबुद्धेः अग्रगामीनगरस्य निर्माणार्थं प्रयतते

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः विकासे शेन्झेन् इत्यस्य के लाभाः सन्ति ? शेन्झेन् कृत्रिमबुद्धेः अग्रगामीनगरस्य निर्माणार्थं के नूतनाः उपायाः गृह्णाति? कतिपयदिनानि पूर्वं पार्टी नेतृत्वसमूहस्य सदस्यः शेन्झेन् नगरपालिकायाः ​​उद्योगसूचनाप्रौद्योगिक्याः ब्यूरो इत्यस्य उपनिदेशकः च जिओ ज़ुपिङ्ग् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् गतवर्षे नगरस्य कृत्रिमबुद्धि-उद्योगस्य परिमाणं ३०० अरब युआन-रूप्यकाणि अतिक्रान्तम् 20% तः अधिकस्य वृद्ध्या सह शेन्झेन् "वैश्विकस्य पूर्णकालिकस्य च अनुप्रयोगपरिदृश्यप्रणाल्याः" निर्माणं त्वरयति देशे विश्वे अपि अत्यन्तं मुक्ताः अनुप्रयोगपरिदृश्याः।

शेन्झेन्-नगरे विश्वस्य प्रथमं बृहत्-परिमाणं क्षेत्रीय-स्तरीयं कृत्रिम-बुद्धि-पूर्वसूचना-प्रतिरूपं परिचालनात्मकरूपेण प्रयुक्तम् अस्ति, यत् 3 किलोमीटर्-स्थानिक-संकल्पेन, काल-संकल्पेन च आगामि-पञ्च-दिनानां कृते नगरस्य परितः च मौसम-तत्त्व-पूर्वसूचनां शीघ्रं प्राप्तुं शक्नोति एकघण्टायाः । अधिकाधिकाः स्वायत्तवाहनानि मार्गे "त्वरणं" कुर्वन्ति, वास्तविकसमये स्वस्य परितः वातावरणस्य संवेदनं कृत्वा स्वायत्तरूपेण मार्गदर्शनं कुर्वन्ति । तदतिरिक्तं अन्तरक्रियाशीलसरकारीकार्याणां प्रश्नोत्तरं व्यापकरूपेण प्रायोगिकं कृतम् अस्ति, स्मार्टचिकित्सासेवाप्रतिरूपं च निर्मितम् अस्ति ।

हालवर्षेषु शेन्झेन् "एआई औद्योगीकरणस्य औद्योगिक एआइ" इत्यस्य सामरिकावसरं गृहीत्वा "नीतिमार्गदर्शनं + कारकप्रदायं + पारिस्थितिकीसंवर्धनं + परिदृश्यसशक्तिकरणं" च अनुसृत्य, विभिन्नेषु कृत्रिमबुद्धिकार्येषु नवीनप्रगतिः नूतनानि परिणामानि च प्राप्तवती

विगतवर्षे शेन्झेन् इत्यनेन क्रमशः "नगर + एआइ" अनुप्रयोगपरिदृश्यसूचिकायाः ​​त्रयः बैचः प्रकाशिताः, येषु ७३ अनुप्रयोगपरिदृश्याः सन्ति यथा डिजिटलसंस्कृतिः, सार्वजनिकसेवाः च तेषु २५ सरकारीकार्याणां अनुप्रयोगाः सम्पन्नाः परीक्षणे च स्थापिताः सन्ति एकं नगरस्तरीयं आपूर्ति-माङ्ग-डॉकिंग्-मञ्चं, "शेन्झेन्-इ-उद्यम"-कृत्रिम-बुद्धि-क्षेत्रं, बकाया-कृत्रिम-बुद्धि-उत्पादानाम्, विशिष्ट-प्रकरणानाञ्च मुक्ततया संग्रहणं प्रकाशनं च कर्तुं, तथा च अनेक-प्रदर्शन-मापदण्डानां निर्माणार्थं निर्मितम् अस्ति

जिओ ज़ुपिङ्ग् इत्यनेन उक्तं यत् औद्योगिकमूलस्य दृष्ट्या शेन्झेन्-नगरस्य सॉफ्टवेयर-व्यापार-आयः देशस्य कुलस्य दशमांशं भवति, देशस्य बृहत्-मध्यम-आकारस्य नगरेषु द्वितीयस्थानं प्राप्नोति इलेक्ट्रॉनिकसूचनानिर्माण-उद्योगस्य उत्पादनमूल्यं दीर्घकालं यावत् बृहत्-मध्यम-आकारस्य नगरेषु शीर्षस्थाने अस्ति, देशस्य कुलस्य षष्ठभागं भवति कारक-आपूर्तिस्य दृष्ट्या स्थानीय-बुद्धिमान्-गणनायाः वर्तमान-परिमाणः ५,०००P-तः अधिकः अस्ति, तथा च यस्य स्केलस्य समन्वयः, प्रेषणं च कर्तुं शक्यते, सः १३,०००P-तः अधिकः अस्ति परिदृश्य-अनुप्रयोगस्य दृष्ट्या शेन्झेन्-नगरेण अधिकं परिदृश्य-नवीनीकरणं, लाभप्रद-उद्योगानाम् माध्यमेन उद्घाटनं च चालयितुं विनिर्माणं, वाहनम्, स्मार्ट-नगरम् इत्यादीनां १५ क्षेत्राणां चयनं कृतम् अस्ति