समाचारं

बाओआन्-मण्डलं, शेन्झेन्-नगरं स्वस्य मूलं सुदृढं कर्तुं खाद्यसुरक्षाप्रबन्धनस्तरं च सुधारयितुम् आग्रहं करोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गुआंगडोङ्ग प्रान्तस्य खाद्यसुरक्षाप्रदर्शनस्य काउण्टी" इति नाम्ना, शेन्झेन्-नगरस्य बाओ'आन्-मण्डलं स्वस्य मौलिक-अनुपालनरूपेण "चतुः कठोर" आवश्यकतानां पालनम् करोति, तथा च "उच्चगुणवत्तायुक्तस्य जनानां आजीविकायाः ​​सुखी-नगरस्य च" निर्माणेन मार्गदर्शितः अस्ति । , खाद्यसुरक्षारणनीतयः गहनतया कार्यान्वयनम् खाद्यसुरक्षादायित्वव्यवस्थायाः गहनीकरणं च निर्माणं, पर्यवेक्षणदक्षतायां व्यापकरूपेण सुधारः, सामाजिकसहशासनस्य सक्रियरूपेण प्रवर्धनं, खाद्यसुरक्षाशासनक्षमतासु स्तरेषु च निरन्तरं सुधारः, तथा च "जिह्वाया: अग्रभागे सुरक्षा" सुनिश्चित्य " प्रजानां कृते ।
पर्यवेक्षणं वर्धयन्तु तथा च सर्वतोमुखीजोखिमनिवारणं नियन्त्रणं च सुदृढं कुर्वन्तु
बाओ'आन्-मण्डलं खाद्य-औषध-सुरक्षा-कार्यालयस्य समन्वय-भूमिकायाः ​​पूर्णं क्रीडां ददाति, विभागानां मध्ये क्षैतिज-समन्वयं, सम्बद्धतां च सुदृढं करोति तथा च जिल्हेषु गलीषु च ऊर्ध्वाधर-समन्वयं सुदृढं करोति, खाद्य-सुरक्षायाः कृते "द्वयोः उत्तरदायित्वयोः" कार्य-तन्त्रे निरन्तरं सुधारं करोति, तथा च तस्मिन् केन्द्रीक्रियते खाद्यसुरक्षाक्षेत्रे दुर्बललिङ्कानां गुप्तजोखिमानां च दृष्ट्या मुख्यबिन्दवः स्रोतः, प्रसंस्करणं संचालनं च, परिसञ्चरणं उपभोगं च, प्रमुखघटनागारण्टी च, पर्यवेक्षणं च सम्यक् नियन्त्रितव्यम् समग्रं श्रृङ्खला दृढं कर्तव्यम्।
बाओआन्-मण्डले सम्प्रति ४७,००० खाद्य-उत्पादन-सञ्चालन-एककाः सन्ति ९५% अधिकं भागं धारयति । एकतः बाओआन्-मण्डलं प्रक्रियाप्रबन्धनं सुदृढं करोति तथा च उद्यमानाम् मुख्यदायित्वं सुदृढं करोति अपरतः उद्यमसेवानां अनुकूलनं करोति औद्योगिकविकासस्य गुणवत्तां उन्नयनं च कर्तुं साहाय्यं करोति। "दैनिकनियन्त्रणं, साप्ताहिकनिरीक्षणं, मासिकं प्रेषणं च" इत्यादीनां निगमदायित्वप्रणालीनां कार्यान्वयनस्य तथा खाद्यसुरक्षाप्रबन्धनकर्मचारिणां आवंटनस्य विषये ध्यानं दत्तव्यं, खाद्यनिर्माणकम्पनीभ्यः आग्रहं कुर्वन्तु यत् ते जोखिमानां गहनजागृतिं कुर्वन्तु। खाद्यसुरक्षाप्रबन्धनप्रणालीं स्थापयितुं सुधारं च कर्तुं उद्यमानाम् मार्गदर्शनं कुर्वन्तु, खतराविश्लेषणं तथा गम्भीरनियन्त्रणबिन्दुः (HACCP) तथा खाद्यसुरक्षाप्रबन्धनप्रणाली (ISO22000) इत्यादिषु गुणवत्तासुसुरक्षाप्रणालीप्रमाणीकरणेषु सक्रियरूपेण भागं गृह्णन्ति, खाद्यनिर्माणस्य गुणवत्तां सुधारयितुम् गहनकार्याणि कार्यान्वितुं च .
परिसरस्य खाद्यसुरक्षा छात्राणां स्वास्थ्येन सह देशस्य राष्ट्रस्य च भविष्येन सह सम्बद्धा अस्ति, खाद्यसुरक्षाकार्यस्य सर्वोच्चप्राथमिकता च अस्ति । बाओआन् मण्डले ५९५ विद्यालयाः बालवाड़ीः च "खाद्यसुरक्षायाः उपप्रधानाध्यापकाः" इति पूर्णकवरेजं प्राप्तवन्तः, "विद्यालयवर्षस्य प्रथमभोजनस्य" कृते एकीकृतकानूनप्रवर्तनकार्याणि संगठितवन्तः, तथा च क्रमशः परिसरस्य खाद्यसुरक्षानिरीक्षणं कृतवन्तः तथा च बकायामुद्दानां कृते सुधारणानि विशेषसुधारकार्याणि च। अस्मिन् वर्षे प्रथमार्धे बाओआन्-मण्डलेन क्षेत्रे विद्यालय-बालवाड़ी-भोजनागारस्य, परिसरात् बहिः भोजन-कम्पनीनां च व्यापक-परिवेक्षणस्य, निरीक्षणस्य च बहु-चक्रं कृतम्, यत्र कुलम् १,१८६ विद्यालयानां, परिसरात् बहिः भोजन-कम्पनीनां च निरीक्षणं कृतम् तस्मिन् एव काले मण्डले विद्यालयानां, परिसरात् बहिः भोजनकम्पनीनां, बल्क खाद्यवितरणकम्पनीनां, खाद्यसुरक्षानिदेशकानां, खाद्यसुरक्षाप्रबन्धनकर्मचारिणां च प्रमुखानां कृते विशेषप्रशिक्षणं क्रियते परिसरस्य परितः पर्यवेक्षणं सुदृढं कर्तुं बाओआन्-मण्डलेन एकमासस्य केन्द्रीकृत-सुधारस्य एकवर्षीयस्य च व्यापक-सुधारस्य आयोजनं कृतम्, तथा च गली, नगरस्य पर्यवेक्षकस्य, नगरप्रबन्धनस्य, विद्यालयस्य च मध्ये चतुर्दिशायाः सम्पर्ककार्यतन्त्रस्य स्थापनां प्रवर्धितम् .
प्रौद्योगिकी सम्पूर्णप्रक्रियायां स्मार्टपरिवेक्षणं सशक्तं करोति, सुदृढां च करोति
हालवर्षेषु बाओआन्-मण्डलेन वरिष्ठानां परिनियोजनानुसारं "इण्टरनेट् + उज्ज्वल-पाकशाला तथा उज्ज्वल-चूल्हा" परियोजनायाः सशक्ततया प्रचारः कृतः, मण्डले १,९५० खानपान-इकायानां पाकशालासु विडियो-निगरानीयाः कार्यान्वयनम्, तथा च विडियो-सूचनाः एकीकृत्य च "शेन्ज़ेन सनशाइन स्मार्ट खानपान पर्यवेक्षण तथा सूचना सार्वजनिक सूचना प्रणाली"। २०२४ तमे वर्षात् बाओ'आन्-मण्डलेन "इण्टरनेट् + उज्ज्वल-पाकशाला तथा उज्ज्वल-चूल्हा" इत्यस्य संस्करणं २.० व्यापकरूपेण उन्नयनं कृत्वा निर्मितम्, खाद्यसुरक्षासूचकाङ्कप्रणालीं निर्मितवती, प्रभावीरूपेण परिष्कृतखाद्यसुरक्षानिरीक्षणस्य स्तरं सुधारितवान्, तथा च एकस्य निर्माणस्य आवश्यकताः उत्तमरीत्या पूरितवान् बुद्धिमान् खाद्यसुरक्षाव्यवस्था तथा कुशलं पर्यवेक्षणं शासनं च .
"इण्टरनेट् + ब्राइट् किचन एण्ड् ब्राइट् स्टोव" इत्यस्य संस्करणं २.० स्थानीयकृतं अत्याधुनिकं कृत्रिमबुद्धिसर्वरं निर्माति, हार्डवेयरसुविधानां पुनरावर्तनीयं उन्नयनं प्रवर्धयति, १० निमेषेषु पूर्णकवरेजं स्वचालितं ग्रहणं च प्राप्नोति इति सूचना अस्ति खाद्यसुरक्षाजोखिमस्मार्टपूर्वचेतावनीप्रणालीं निर्मायन्तु तथा च षट् प्रमुखजोखिमपूर्वचेतावनीकार्यं साकारं कर्तुं प्रणालीजोखिमसटीकपरिचयमॉड्यूलस्य निर्माणं कुर्वन्तु: एआइ बुद्धिमान् कैप्चरः, IoTसंवेदनं, अनुज्ञापत्रविसंगतयः, मैनुअलस्पॉटजाँचः, शिकायतां तथा प्रतिवेदनं, अयोग्यस्पॉटनिरीक्षणं च। खाद्यसुरक्षासूचकाङ्कमूल्यांकनप्रणालीं निर्माय, प्रारम्भिकचेतावनीदत्तांशस्य आधारेण स्वयमेव खाद्यसुरक्षासूचकाङ्कं जनयन्तु, तथा च खानपान-इकायानां सटीकं वैज्ञानिकं च वर्गीकरणं वर्गीकरणनिरीक्षणं च प्राप्तुं उद्योगाधिकारिणः सूचयन्तु। पर्यवेक्षणस्य तथा सुधारणस्य तथा सेवामार्गदर्शनस्य कार्याणां अनुकूलनं, लक्षितशुद्धिकरणसूचनानि संचालकानाम् कृते धक्कायितुं, तथा च सुधारणानां कार्यान्वयनस्य मार्गदर्शनं कर्तुं कार्याणि विकसितुं येषां विषये संचालकाः चिन्तिताः सन्ति यथा अग्निद्वारा कार्यं त्यक्त्वा, अवैधरूपेण प्रवेशः, लेजर आयातः च, येन भोजन-एककानां आन्तरिकबुद्धिमान् प्रबन्धनस्तरं सुधारयितुम्। सूचनाप्रकटीकरणं सुदृढं कुर्वन्तु, पाकशालानिरीक्षणस्य खाद्यसुरक्षासूचनायाश्च प्रकटीकरणाय प्रदर्शनपर्दे तथा QR कोडस्य उपयोगं कुर्वन्तु, शिकायतप्रतिवेदनचैनलस्य विस्तारं कुर्वन्तु, सामाजिकपरिवेक्षणस्य सहशासनस्य च परिचयं कुर्वन्तु।
खाद्यसुरक्षानमूनानिरीक्षणं खाद्यसुरक्षाजोखिमानां निवारणाय नियन्त्रणाय च वैज्ञानिकपरिवेक्षणं प्राप्तुं महत्त्वपूर्णं साधनम् अस्ति । बाओ'आन् मण्डले "1+10+10+N" खाद्यपरीक्षणप्रणाली निर्मितवती अस्ति यस्मिन् परिमाणात्मकनमूनाकरणं, 10 स्ट्रीट् रैपिड् निरीक्षणवाहनानि, 10 स्ट्रीट् रैपिड् निरीक्षणकक्ष्याः, एन सामाजिक रैपिड निरीक्षणस्थानानि च सन्ति, येन खाद्यसुरक्षानिरीक्षणसमर्थनार्थं महत्त्वपूर्णप्रौद्योगिकीः प्रदत्ताः सन्ति . अस्मिन् वर्षे आरम्भात् परिमाणात्मकनमूनानिरीक्षणेन खाद्यानां खाद्यकृषिपदार्थानां च २६,८०० बैचः सम्पन्नाः सन्ति, येन द्रुतनिरीक्षणार्थं "सेन्टिनेल्" इत्यस्य भूमिकां पूर्णतया कृताः द्रुतनिरीक्षणं कृतवान्, तथा च शुष्कपदार्थसहिताः ९ विशेषाणि द्रुतनिरीक्षणकार्यक्रमाः कृतवन्तः।
संयुक्तशासनद्वारा ऊर्जां सङ्गृह्य समग्रसमाजस्य सहकारिभागित्वं सुदृढं कुर्वन्तु
बाओआन्-मण्डलं नागरिकानां सहभागितायाः लाभस्य च भावस्य उन्नयनं प्रति केन्द्रितं भवति, तथा च सक्रियरूपेण खाद्यसुरक्षासहशासनप्रतिमानं निर्माति यस्मिन् सर्वे पक्षाः संयुक्तरूपेण खाद्यसुरक्षायाः पर्यवेक्षणं प्रबन्धनं च कुर्वन्ति
बाओआन् जिला खाद्यसुरक्षानमूनानिरीक्षणसूचना सुविधाजनकजाँचमञ्चस्य उपरि निर्भरं नागरिकाः QR कोडं स्कैन कृत्वा स्वपरिसरस्य व्यापारिणां खाद्यसुरक्षानमूनाकरणसूचनाः प्राप्तुं शक्नुवन्ति, तथा च खाद्यसुरक्षाविज्ञानज्ञानस्य विषये ज्ञातुं शक्नुवन्ति। "एकः वीथिः, एकः कारः, एकः कक्षः" इति विज्ञानलोकप्रियीकरण-अभियानस्य उपरि अवलम्ब्य अस्मिन् वर्षे कुलम् १७१ स्थले एव विज्ञान-लोकप्रियीकरण-क्रियाकलापाः कृताः, येषु परिसरे खाद्य-सुरक्षां आनयितुं, वन्य-मशरूम-निषेधः, आर्द्र-तण्डुल-नूडल-निवारणं च सन्ति विषकरणम् । तेषु खाद्यसुरक्षा द्रुतनिरीक्षणकर्मचारिणः नागरिकेभ्यः विज्ञानलोकप्रियीकरणं कर्तुं, खाद्यनिर्माणसञ्चालन-एककानां, तथा च विभिन्नप्रकारस्य स्थानेषु यथा विपण्यं, रात्रौ विपण्यं, निर्माणस्थलभोजनागारं, अस्पतालभोजनागारम् इत्यादिषु प्रवेशार्थं द्रुतनिरीक्षणवाहनानां उपरि अवलम्बन्ते, तथा च canteen staff.
बाओआन्-मण्डलं सामाजिकशासनस्य भागं ग्रहीतुं स्वयंसेवकानां अन्येषां सामाजिकशक्तीनां च सकारात्मकभूमिकां लाभं च पूर्णं क्रीडां ददाति, तथा च खाद्यसुरक्षास्वयंसेविकसेवादलस्य निर्माणं प्रवर्धयति। सम्प्रति बाओआन्-मण्डले प्रायः ३,८०० जनानां खाद्यसुरक्षास्वयंसेवीसेवादलः अस्ति तस्मिन् एव काले "बुधवासरस्य भोजनालयनिरीक्षणम्" "एकीकृतकानूनप्रवर्तनक्रियादिवसः" इत्यादिषु पारदर्शककानूनप्रवर्तनकार्येषु सक्रियरूपेण भागं गृहीतवान्, तथा च "खाद्यसुरक्षाजागरूकतासप्ताहः", खाद्यसुरक्षा इत्यादिषु १,८०० तः अधिकानि विविधानि स्वयंसेवीसेवाक्रियाकलापाः कृतवन्तः "पञ्च अग्रिमाः", तथा च भोजनस्य अपशिष्टस्य विरोधः।
शेन्झेन् नगरपालिकाप्रशासनस्य बाओआन् पर्यवेक्षण ब्यूरो मार्केट रेगुलेशनस्य कृते उक्तवान् यत् ब्यूरो "द्वयोः उत्तरदायित्वयोः" कार्यान्वयनम् अवसररूपेण आरम्भबिन्दुरूपेण च गृह्णाति, समस्या अभिमुखीकरणस्य पालनम् करोति, नूतनानां नियामकपरिपाटानां नूतनानां योजनानां च अन्वेषणं करोति, खाद्यसुरक्षादायित्वव्यवस्थायां अधिकं सुधारं करोति , तथा समाजे खाद्यसुरक्षां अधिकं प्रवर्धयति सहशासनं प्रान्तीयस्तरीयखाद्यसुरक्षाप्रदर्शनकाउण्टीनां उपलब्धीनां अधिकं समेकनं सुधारं च करिष्यति, तथा च खाद्यसुरक्षाआश्वासनस्तरं व्यापकप्रबन्धनक्षमतां च निरन्तरं सुधारयिष्यति।
पाठ |. संवाददाता ली यिगे
चित्रम् |
प्रतिवेदन/प्रतिक्रिया