समाचारं

कुआइशौ ई-वाणिज्यम् अतीव मन्दम् अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक|हान वेनजिंग

कुआइशौ अद्यापि स्वस्य गतिं निर्वाहयति ।

२० अगस्त दिनाङ्के कुआइशौ २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्तरिमपरिणामान् च प्रकाशितवान् ।कुलराजस्वं वर्षे वर्षे ११.६% वर्धमानं ३१ अरब युआन् यावत् अभवत्, समायोजितशुद्धलाभः च वर्षे वर्षे ७३.७% वर्धितः ४.६८ अरब युआन् यावत् अभवत्, यत् अतिक्रान्तम् सहमति विपण्य अपेक्षा।

परन्तु वित्तीयप्रतिवेदनस्य प्रकाशनस्य परदिने कुआइशौ इत्यस्य शेयरमूल्यं न्यूनीकृतम् ।

कुआइशौ उद्घाटनसमये ४.९५% न्यूनीकृत्य प्रतिशेयरं ४२.२ हाङ्गकाङ्ग डॉलरं यावत् अभवत्, अन्ततः ९.९१% न्यूनता अभवत्, कुलविपण्यमूल्यं १७४.१ अरबं भवति स्म, पूर्वदिने १९३.३ अरबं हाङ्गकाङ्ग डॉलरं यावत् वाष्पीकरणं भवति स्म

अस्थायी-शेयर-मूल्ये उतार-चढावः अत्यधिकं विपण्य-भावनाम् न प्रतिबिम्बयति स्यात्, परन्तु एतत् ज्ञातव्यं यत् २०२१ तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे अवतरत् ततः कुआइशौ-नगरस्य विपण्यमूल्यं १.४ खरबतः प्रायः १८० अरबं यावत् न्यूनीकृतम्, तस्य कुलविपण्यमूल्यं वाष्पितम् अस्ति एककोटिभ्यः अधिकेन ।

पूंजीबाजारस्य दुर्बलप्रतिक्रियायाः विषये अनुमानं भवति यत् मुख्यकारणं कुआइशौ ई-वाणिज्यजीएमवी इत्यस्य वृद्धिदरः विपण्यप्रत्याशायाः अपेक्षया न्यूना अस्ति।

अन्तिमेषु वर्षेषु द्रुतगत्या विस्तारितः ई-वाणिज्यव्यापारः कुआइशौ-नगरस्य प्रदर्शने प्रबलः प्रवर्धनः अभवत् तथापि अधुना यथा कुआइशौ-स्थले ई-वाणिज्य-उपयोक्तारः संतृप्ताः भवन्ति, तथा च लाइव-प्रसारण-कक्षः "डी-हेड्"-लंगरं करोति, कुआइशौ-इत्यस्य ई -वाणिज्यव्यापारस्य जीएमवी विकासः तदनुसारं मन्दः अभवत्। उद्योगस्य प्रवृत्तिभिः सह कथं तालमेलं स्थापयितुं उपयोक्तृ-अनुभवं च कथं सुधारयितुम् इति कुआइशौ-नगरस्य भविष्यस्य विकासाय आव्हानं भविष्यति ।

कुआइशौ ई-वाणिज्यम्, वृद्धिः मन्दः अस्ति

कुआइशौ इत्यस्य वित्तीयप्रतिवेदनं दृष्ट्वा, मुख्यव्यापारस्य दृष्ट्या, ऑनलाइनविपणनसेवाभ्यः (विज्ञापनम्), लाइवप्रसारणात् अन्यसेवाभ्यः (ई-वाणिज्यसहितं) राजस्वम् अद्यापि कुआइशौ इत्यस्य राजस्वं चालयति "ट्रोइका" अस्ति, १७.५२ अरबं, ९.३ इत्यस्य राजस्वं सृजति अरबं, ४.१६ अर्बं च क्रमशः ५६.५%, ३०.०%, १३.५% च राजस्वस्य योगदानं दत्तवन्तः ।

कुआइशौ इत्यस्य व्यावसायिकीकरणस्य प्रगतिः ई-वाणिज्यव्यवहारस्य प्रवेशात् अविभाज्यः अस्ति । ई-वाणिज्यव्यापारेण एकहस्तेन ऑनलाइनविपणनसेवासु अन्यसेवासु च व्यावसायिकवृद्धिः कृता अस्ति ।

विशेषतः, ऑनलाइन-विपणन-सेवा-खण्डः, यः कुआइशौ-नगरस्य सर्वाधिकः राजस्व-स्रोतः अस्ति, सः आन्तरिक-सञ्चार-विपणन-सेवासु विभक्तः अस्ति तथा च आन्तरिक-सञ्चार-विपणन-सेवासु विभक्तः अस्ति .इदं ई-वाणिज्यव्यापारस्य निकटतया सम्बद्धम् अस्ति, तथा च ई-वाणिज्यव्यापारस्य विकासेन आन्तरिकसञ्चारविज्ञापनस्य वृद्धिः अभवत्।

कुआइशौ-नगरस्य मुख्यकार्यकारी चेङ्ग यिक्सियाओ इत्यनेन सार्वजनिकरूपेण उक्तं यत् ई-वाणिज्यव्यापारः कुआइशौ-नगरस्य भविष्यस्य विकासस्य महत्त्वपूर्णेषु इञ्जिनेषु अन्यतमः अस्ति तथा च सम्पूर्णस्य कुआइशौ-व्यापार-पारिस्थितिकीतन्त्रस्य केन्द्रम् अस्ति

विगत २०२३ तमे वर्षे कुआइशौ-नगरस्य मासिकसक्रिय-उपयोक्तारः ७० कोटिः अतिक्रान्ताः, तस्य कुल-ई-वाणिज्य-जीएमवी-इत्येतत् प्रथमवारं "खरब-क्लब"-मध्ये प्रवेशं कृत्वा अलीबाबा-नगरस्य, जेडी.कॉम-इत्यस्य पश्चात् पञ्चमः ई-वाणिज्य-कम्पनी अभवत् । पिण्डुओडुओ, तथा डौयिन् इति चीनीयकम्पनी यस्य वार्षिकजीएमवी १ खरबं आरएमबी-अधिकं भवति ।

समर्थनरूपेण विशालः उपयोक्तृवर्गः अस्ति, कुआइशौ इत्यस्य ई-वाणिज्यस्य मौलिकाः ठोसरूपेण सन्ति ।

माङ्गपक्षतः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे मासिकसक्रिय-ई-वाणिज्यक्रेतृणां संख्या वर्षे वर्षे १४.१% वर्धिता, आपूर्तिपक्षतः १३१ मिलियनं यावत्, द्वितीयत्रिमासे ई-वाणिज्यव्यापारिणां औसतमासिकसङ्ख्या २०२४ तमस्य वर्षस्य त्रैमासिकं वर्षे वर्षे ५०% अधिकं वर्धितम् ।

अस्मिन् वर्षे द्वितीयत्रिमासे कुआइशौ ई-वाणिज्यस्य कुललेनदेनमात्रा (जीएमवी) वर्धमानः आसीत्, यद्यपि विकासस्य दरः मन्दः अभवत् समयरेखां विस्तारयन् २०२२ तमस्य वर्षस्य द्वितीयत्रिमासे कुआइशौ ई-वाणिज्यस्य जीएमवी १९१.२ आसीत् अरब युआन, २०२३ तमस्य वर्षस्य द्वितीयत्रिमासे ३१.५% वृद्धिः, कुआइशौ ई-वाणिज्य जीएमवी २६५.५ अरब युआन् आसीत्, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे ३८.९% वृद्धिः; -वाणिज्य GMV 305.3 अरब युआन् प्राप्तवान्, वर्षे वर्षे 15% वृद्धिः, तथा च वृद्धिदरस्य तुलना पूर्ववर्षेण सह "Cut in half" इति वर्षद्वये।

समयरेखां दृष्ट्वा २०२२ तः वर्तमानपर्यन्तं कुआइशौ-नगरस्य त्रैमासिक-जीएमवी-लेनदेन-कुलं निरन्तरं वर्धमानं वर्तते, परन्तु जीएमवी-वृद्धेः दरेन समग्ररूपेण न्यूनतायाः प्रवृत्तिः दर्शिता अस्ति

स्रोतः : Lieyun.com

अस्मिन् वर्षे द्वितीयत्रिमासे कुआइशौ ई-वाणिज्यम् अद्यापि तीव्रगत्या प्रचलति, मासत्रयेषु ३०० अरब-अधिकं विक्रीतम्, परन्तु जीएमवी-वृद्धेः दरः २०% तः न्यूनः अभवत्, एतत् निःसंदेहं चेतावनी-संकेतः अस्ति दौयिन् ई-वाणिज्यम्, पिण्डुओडुओ इत्येतयोः अपि एतादृशी स्थितिः अस्ति ।

"LatePost" इति समाचारानुसारम् अस्मिन् वर्षे मार्चमासे Douyin ई-वाणिज्यस्य वर्षे वर्षे वृद्धिः प्रथमवारं 40% तः न्यूनः अभवत् ततः परं वृद्धेः दरः अपि 30% तः न्यूनः अभवत्

संयोगवशं द्वितीयत्रिमासे पिण्डुओडुओ-संस्थायाः जीएमवी-वृद्धेः दरः अपि प्रथमत्रिमासे अपेक्षया न्यूनः आसीत् ।

जीएमवी-वृद्धौ मन्दता एषा समस्या इति भासते यस्याः सामना सर्वेषां ई-वाणिज्य-क्रीडकानां सामना कर्तव्यः अस्ति । उपभोक्तृबाजारस्य दुर्बलता उद्योगप्रतिस्पर्धायाः तीव्रतायां सह मिलित्वा पारम्परिकैः ई-वाणिज्यमञ्चैः सम्पूर्णजालपुटे न्यूनमूल्यानां अनुसरणं कृत्वा पूर्णछूटप्रक्रिया सरलीकृत्य कुआइशौ इत्यादीनां मञ्चानां न्यूनमूल्यानां लाभः दुर्बलः अभवत्

अस्मिन् वर्षे उत्तरार्धे ताओबाओ, डौयिन् ई-वाणिज्यम्, पिण्डुओडुओ च सर्वे जीएमवी इत्येतत् प्रथमं लक्ष्यं कृत्वा पुनः स्थापितवन्तः ।

अग्रिम-ई-वाणिज्य-रणनीत्याः विषये वदन् चेङ्ग यिक्सियाओ इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे कुआइशौ अद्यापि सामग्री-ई-वाणिज्यस्य सामाजिक-ई-वाणिज्यस्य च सशक्ततया विकासं करिष्यति, लाइव-प्रसारण-कक्षस्य मूलमूल्यानां विषये केन्द्रितः भविष्यति तथा च... लघु-वीडियो, तथा च नूतनान् ई-वाणिज्य-उपयोक्तृन् आकर्षयितुं सामग्रीक्षेत्रे पूर्णं क्रीडां ददति तस्मिन् एव काले वयं दीर्घकालं यावत् निरन्तरं पैन-शेल्फ-दृश्यं निर्मास्यामः, शेल्फ-विपण्ये अधिकं उपयोक्तृ-आवृत्ति-वर्धनं करिष्यामः, निर्माणं च करिष्यामः | उपयोक्तुः मनः ।

द्वितीयत्रिमासिकस्य परिणामाः प्रकाशिताः यस्मिन् दिने कुआइशौ पुनःक्रयणयोजनां प्रारब्धवती - कम्पनी २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे १४.९९९३ मिलियन-हॉन्ग-डॉलर्-मूल्येन पुनः क्रयणं कृतवती तथा पुनर्क्रयणस्य मूल्यं प्रकटीकरणानुसारं औसतक्रयमूल्यं प्रायः HK$44.95 अस्ति तथा च न्यूनतमं पुनर्क्रयणमूल्यं HK$43.95 अस्ति;

पान-शेल्फ् नूतनं इञ्जिनं भवति

ई-वाणिज्यक्षेत्रे निरन्तरं नूतनान् उपयोक्तृन् आकर्षयितुं, वृद्धिं च निर्वाहयितुं प्रत्येकस्य मञ्चस्य मुख्यलक्ष्याणि सन्ति । परन्तु यथा यथा विपण्यं संतृप्तं भवति तथा तथा विकासस्य नूतनानां क्षेत्राणां अन्वेषणं अधिकाधिकं आव्हानात्मकं भवति । प्रमुखाः ई-वाणिज्य-मञ्चाः अद्यापि निरन्तरं नूतनानां विपण्यस्थानानां अन्वेषणं कुर्वन्ति, स्वस्य ब्राण्ड्-प्रभावस्य विस्तारार्थं च प्रयतन्ते ।

समग्रतया यद्यपि कुआइशौ इत्यस्य नवीनतमं रिपोर्ट् कार्ड् ठोसम् अस्ति तथापि तस्य ई-वाणिज्यव्यापारे आश्चर्यस्य अभावः अस्ति तथा च समग्रतया रक्षात्मके अस्ति । उल्लेखनीयं यत् कुआइशौ पैन-शेल्फ्-भण्डारस्य क्षमतायाः विमोचनं त्वरयति ।

पान-शेल्फ् लाइव ई-वाणिज्य सामग्रीक्षेत्रस्य महत्त्वपूर्णः पूरकः अस्ति, यत्र अनुशंसाः, मॉलाः, अन्वेषणाः, भण्डाराः च इत्यादयः बहुविधाः परिदृश्याः सन्ति २०२३ तमे वर्षे कुआइशौ गुरुत्वाकर्षणसम्मेलने चेङ्ग यिक्सियाओ इत्यनेन प्रथमवारं कुआइशौ इत्यस्य पैन-शेल्फ्-अवधारणायाः प्रस्तावः कृतः

२०२४ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयप्रतिवेदनसभायां मुख्यकार्यकारी चेङ्ग यिक्सियाओ अवदत् यत् “कुआइशौ इत्यस्य ई-वाणिज्यव्यापारः अद्यापि तीव्रविकासस्य चरणे अस्ति तेषु पैन-शेल्फक्षेत्रं ई-वाणिज्यस्य इञ्जिनेषु अन्यतमम् अस्ति वृद्धिः, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वर्षे वर्षे वृद्धिं प्राप्तवान् ।५०% तः अधिकस्य तीव्रवृद्धिः” इति ।

द्वितीयत्रिमासे कुआइशौ-नगरस्य पैन-शेल्फ-क्षेत्रं जीएमवी-वृद्धि-बाजारं अतिक्रान्तवान्, अधुना कुआइशौ-नगरस्य कुल-ई-वाणिज्य-जीएमवी-इत्यस्य २५% अधिकं भागं धारयति

पूर्वं कुआइशौ ई-वाणिज्येन प्रकाशितेन ६१८ युद्धप्रतिवेदनेन ज्ञातं यत् कुआइशौ ई-वाणिज्यस्य वैश्विकसञ्चालनस्य कृते पैन-शेल्फ्-भण्डाराः नूतन-वृद्धि-बिन्दुः अभवन् पान-शेल्फ् जीएमवी वर्षे वर्षे ७५% वर्धितः, अन्वेषण-जीएमवी च वर्धितः वर्षे वर्षे ११०% यावत् । तस्मिन् एव काले सामग्रीक्षेत्रे स्थिरवृद्धिः अभवत्, लघुवीडियो ट्रेलर GMV च वर्षे वर्षे ६९% वृद्धिः अभवत् ।

२०१८ तमे वर्षे ई-वाणिज्यव्यापारस्य परीक्षणात् परं कुआइशौ ई-वाणिज्यम् अनेकानि पुनरावृत्तयः गतः । "ई-वाणिज्यस्य विश्वासः" इत्यस्य आरम्भिकेभ्यः दिनेभ्यः आरभ्य - ई-वाणिज्यस्य विश्वासः, ब्राण्ड्-निर्माणं, सेवाप्रदातृषु च केन्द्रीकरणं, वार्षिकरणनीतिरूपेण गतवर्षस्य "कममूल्येन उत्तम-उत्पादानाम्" यावत्, ततः "प्रथमं उपयोक्ता" इति यावत् । , कुआइशौ उपभोक्तृप्रवृत्तिम् अनुसृत्य आसीत् ।

अस्मिन् वर्षे मेमासे २०२४ तमे वर्षे कुआइशौ ई-वाणिज्य-आकर्षण-सम्मेलने कुआइशौ प्रथमवारं स्पष्टतया "उपयोक्तृ-प्रथम"-रणनीतिं प्रस्तावितवान्, यत् मञ्चः उपभोक्तृ-शॉपिङ्ग्-अनुभवं अधिकं अनुकूलितुं व्यापारिभिः सह कार्यं करिष्यति, तत् वैश्विकयातायातस्य सहकारिरूपेण वृद्धेः माध्यमेन न्यूनावस्थायाः उपभोक्तृन् अपि समृद्धं करिष्यति तथा च उत्तममूल्येषु मालस्य आपूर्तिः तथा च ऑनलाइनविक्रय-आतिथ्य-कार्यस्य प्रारम्भः व्यापारिणां उपभोक्तृप्रवृत्तिषु परिवर्तनस्य अनुसरणं कर्तुं, नूतनानां उपभोगस्य अवसरान् जब्धयितुं, व्यापारस्य निश्चयतायां कार्यक्षमतायां च उत्तमरीत्या सुधारं करोति।

कुआइशौ स्वस्य वित्तीयप्रतिवेदने एतत् बोधयति यत् यद्यपि घरेलुई-वाणिज्यव्यापारः उपभोक्तृमागधायाः सामनां करोति तथापि उपभोक्तृप्रवृत्तौ ई-वाणिज्यसंरचनायाः च तीव्रपरिवर्तनं अद्यापि ई-वाणिज्यस्य विकासं चालयति। उपयोक्तृणां आवश्यकतानां अनुसरणं कुर्वन् कुआइशौ विश्वसनीयस्य ई-वाणिज्यस्य पारिस्थितिकमूल्यं अधिकं प्रवर्धयितुं शक्नोति ।

कुआइशौ कृते अधिकानि सम्भावनानि

शिखरयातायातस्य समस्यायाः सम्मुखे कथं अधिकतया स्टॉकस्य मूल्यं मुक्तं कर्तव्यम्? पूर्वं द्वितीयवक्ररूपेण गणितस्य ई-वाणिज्यव्यापारस्य अतिरिक्तं कुआइशौ इत्यस्य लघुनाटकानि स्थानीयजीवनं च इत्यादयः नवीनव्यापाराः अपि व्यावसायिकीकरणस्य नूतनं सकारात्मकचक्रप्रवृत्तिं दर्शयन्ति।

लघुनाटकस्य दृष्ट्या, लघुनाटकसामग्रीविन्यस्तुं उद्योगे प्रारम्भिकमञ्चत्वेन, कुआइशौ-नगरस्य लघुनाटकस्य दैनिकसक्रियप्रयोक्तारः पूर्वमेव ३० कोटिभ्यः अतिक्रान्ताः सन्ति सशुल्कलघुनाटकउद्योगस्य उदयानन्तरं कुआइशौ विशेषतया सशुल्कलघुनाटकानाम् आधारेण नेटिवलिङ्कं निर्मितवान् उपयोक्तारः कुआइशौ वेबसाइट्-अन्तर्गतं नाटकं द्रष्टुं भुक्तिं च कर्तुं शक्नुवन्ति, तथा च स्ट्रीमर्-जनानाम् प्रौद्योगिकी-विकासस्य आवश्यकता नास्ति, केवलं आवश्यकता अस्ति to सरलं नाटकं अपलोड् करणं, विन्यासविन्यासः अन्यकार्यं च सम्पूर्णं कुर्वन्तु, यत् न केवलं उपयोक्तृभ्यः पारम्परिकविज्ञापनस्य व्यत्ययं न्यूनीकर्तुं शक्नोति, अपितु व्यावसायिकसञ्चालनस्य परिवर्तनस्य च दक्षतायां सुधारं कर्तुं शक्नोति।

वित्तीयप्रतिवेदने प्रतिबिम्बितं यत्, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे कुआइशौ-पेड-लघु-नाटकेषु निवेशं कुर्वतां ग्राहकानाम् संख्यायां मासे मासे ३२९% वृद्धिः अभवत्, वर्तमानकाले निवेशं कुर्वतां परियोजनानां संख्यायां मासे मासे ३४% वृद्धिः अभवत्

स्थानीयजीवनस्य दृष्ट्या, 700 मिलियन कुआइशौ लाओटी इत्यस्य उपभोग उन्नयनेन उपभोगसंरचनायाः परिवर्तनेन च, कुआइशौ इत्यस्य स्थानीयजीवनसेवा तत्क्षणमेव लाओटी उपयोक्तृणां “समीपस्थस्य” माङ्गं उत्तेजयति तथा च व्यापारिणां कृते नूतनवृद्धिं आनयति जुलैमासे द्वयोः पक्षयोः सामरिकसहकार्यस्य उन्नयनं कृतवान् यत् देशे सर्वत्र "शतशः नगराणि सहस्राणि भण्डाराणि च" आच्छादितवान्

२० अगस्त दिनाङ्के कुआइशौ २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलनं कृतवान् प्रबन्धनेन उक्तं यत् स्थानीयजीवनस्य दृष्ट्या “विक्रयस्य उपभोगसंरचनायाः च परिवर्तनस्य सन्दर्भे वयं ७० कोटिषु कुआइशौ उपयोक्तृषु स्थानीयजीवनसेवानां विशालमागधां अवलोकितवन्तः। स्थानीयव्यापाराणां कृते अपि नूतनवृद्धिं आनयति” इति ।

व्यावसायिकीकरणस्य दृष्ट्या २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं स्थानीयव्यापारिणां कुल-उपभोगे मासे मासे १७२% वृद्धिः अभवत्, येषु खाद्यवितरण-भोजन-उद्योगेषु क्रमशः ५९८%, १५६% च उच्चवृद्धिः अभवत्

भविष्यं प्रति पश्यन् कुआइशौ ई-वाणिज्यस्य निरन्तरविकासक्षमता प्रतीक्षा कर्तुं योग्या अस्ति यस्य मूलरणनीतिरूपेण उपयोक्तृ-प्रथमं कृत्वा तस्य सामग्रीपारिस्थितिकीविज्ञानं व्यावसायिकपारिस्थितिकी च नूतनेषु स्थानेषु विस्तारं निरन्तरं भविष्यति।