समाचारं

मौलिकाः, वित्तपोषणं च प्रतिध्वनितुं शक्नुवन्ति, चत्वारः प्रमुखाः बङ्काः च बङ्कक्षेत्रस्य निरन्तरं उदयं कर्तुं नेतृत्वं कुर्वन्ति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के चीनस्य औद्योगिकव्यापारिकबैङ्कः, यः बाजारपूञ्जीकरणस्य दृष्ट्या नवीनतया शीर्षस्थानं प्राप्तवान्, तस्य शेयरमूल्ये नूतनं उच्चस्थानं प्राप्तवान् अधुना एव बैंकक्षेत्रं प्रवृत्तिं प्रतिकारं कृत्वा विपण्यस्य मन्दतायाः मध्ये उत्थितं कृत्वा विपण्यां उष्णचर्चाम् आरब्धवान् । अस्मिन् वर्षे आरम्भात् एव बैंकक्षेत्रेण सर्वेषां क्षेत्राणां उदयस्य नेतृत्वं कृतम्, यत् बहुभिः कारकैः चालितम् अस्ति उद्योगस्य अन्तःस्थजनाः सूचयन्ति यत् भविष्ये अद्यापि बैंक-स्टॉकेषु वृद्धेः स्थानं वर्तते।

अस्मिन् सप्ताहे बैंकक्षेत्रस्य वृद्धिः त्वरिता अभवत्, यत्र चीनस्य औद्योगिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीननिर्माणबैङ्कः च इत्येतयोः शेयरमूल्यानि २३ अगस्तपर्यन्तं नवीनं उच्चतमं स्तरं प्राप्तवन्तः बैंकक्षेत्रस्य उपजदरः अन्यक्षेत्रेषु अग्रणीः अस्ति, वर्षे २०.४३% वर्धितः, उद्योगे जुशेनवान् प्रथमे ३१ भागाः सन्ति ।

क्षेत्रस्य प्रवृत्तिं पश्चाद् दृष्ट्वा वर्षस्य उत्तरार्धे बैंक-समूहेषु त्वरितवृद्धिः अभवत् विशेषतः यदा अगस्तमासे वित्तीय-रिपोर्टिंग्-ऋतुः प्रविष्टः तदा बैंक-समूहेषु द्रुतगतिना वृद्धिः अपरः दौरः अभवत् चीनस्य औद्योगिकव्यापारिकबैङ्कं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे कम्पनीयाः शेयरमूल्यं ४४.५२% वर्धितम्, वर्षस्य उत्तरार्धे च वृद्धिः २५.६८% यावत् अभवत्, अगस्तमासात् आरभ्य ८% अधिकं वर्धिता

नवीनतमाः आँकडा: दर्शयन्ति यत् वर्तमानकाले चीनस्य औद्योगिकव्यापारिकबैङ्कस्य शेयरमूल्यं प्रतिशेयरं ६.४६ युआन् अस्ति, यत् ए-शेयरबाजारमूल्ये प्रथमस्थाने अस्ति यस्य कुलबाजारमूल्यं २.३ खरबयुआन् अस्ति शेयर, कुल विपण्यमूल्यं १.७२ खरब युआन सह, चीनस्य बैंकः प्रतिशेयरं ५.०८ युआन् अस्ति, यस्य कुलबाजारमूल्यं १.५ खरब युआन् अस्ति, यस्य कुलविपण्यमूल्यं २.०६ खरब युआन् अस्ति;

अस्मिन् वर्षे विगतपञ्चवर्षेषु बहवः बैंक-समूहाः सर्वाधिकं लाभं प्राप्तवन्तः । २३ अगस्तपर्यन्तं ब्यान्क् आफ् कम्युनिकेशन्स्, बैंक् आफ् नानजिङ्ग्, एग्रीकल्चरलबैङ्क् आफ् चाइना, इण्डस्ट्रियल एण्ड् कमर्शियल बैंक् आफ् चाइना, बैंक् आफ् चेङ्गडु, शङ्घाई पुडोङ्ग् डेवलपमेण्ट् बैंक्, बैंक् आफ् हाङ्गझौ इत्येतयोः सप्तषु स्टॉकेषु वर्षे ४०% अधिकं वृद्धिः अभवत् . तदतिरिक्तं बैंक् आफ् शङ्घाई, युनोङ्ग् कमर्शियलबैङ्क्, बैंक् आफ् चाइना इत्यादिषु १३ स्टॉकेषु २०% अधिकं वृद्धिः अभवत् । बैंकक्षेत्रे ४२ स्टॉक्स् मध्ये केवलं चत्वारि स्टॉक्स्, बैंक् आफ् क्षियान्, मिन्शेङ्ग् बैंक्, बैंक् आफ् लान्झौ, बैंक् आफ् झेङ्गझौ च इति वर्षस्य मध्ये न्यूनता अभवत् ।

अस्मिन् वर्षे लाभांशक्षेत्रं विपण्यनिधिनां सुरक्षितं स्थानं जातम्, तथा च उच्चलाभांशस्य उपजस्य स्थिरतायाः च कारणेन बैंक-स्टॉक् निधिषु प्रथमः विकल्पः अभवत् केन्द्रीयबैङ्केन दीर्घकालीनबन्धनउत्पादनस्य सन्दर्भे बैंकक्षेत्रे धनस्य सापेक्षिकविनियोगमूल्ये महती उन्नतिः अभवत्, तथा च "बैङ्के क्रयणस्य अपेक्षया बैंके सञ्चयः श्रेयस्करः" इति वास्तविकता अभवत् .

नवीनतमाः आँकडा: दर्शयन्ति यत् 42 सूचीबद्धबैङ्किंग-समूहेषु 39 लाभांश-उत्पादनं 3% अधिकं भवति, यत्र पिंग-एन्-बैङ्कस्य सर्वोच्च-लाभांश-दरः 6.87% यावत् भवति, चतुर्णां प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां औसत-लाभांश-उत्पादनं 4.7% यावत् भवति; यस्य चीननिर्माणबैङ्कस्य ४.८५% भागः अस्ति ।

हुआफू सिक्योरिटीज इत्यस्य मतं यत् अस्मिन् वर्षे बैंकक्षेत्रस्य चालककारकाः सन्ति: प्रथमं, क्षेत्रस्य अन्तः लाभांशदरस्य स्टॉकचयनतर्कस्य प्रसारः, तथा च राज्यस्वामित्वयुक्तेभ्यः बङ्केभ्यः लघुमध्यम-आकारस्य बङ्केभ्यः उच्चलाभांश-रणनीतयः प्रसारः , अचलसंपत्तिनीतीनां शिथिलता तृतीयं शुद्धव्याजमार्जिनस्य अधः प्रवणता मन्दं जातम् अस्ति तथा च मौलिकाः तलतः बहिः गन्तुं प्रवृत्ताः सन्ति इति अपेक्षाः।

अद्यतनकाले सूचीकृतानां बङ्कानां सङ्ख्या क्रमशः स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः, येषु राजस्वस्य शुद्धलाभस्य च स्थिरवृद्धिः स्थिरसम्पत्त्याः गुणवत्ता च दृश्यते वित्तीयपरिवेक्षणप्रशासनस्य राज्यप्रशासनस्य नवीनतमदत्तांशैः ज्ञायते यत् बैंक-उद्योगस्य कुलसम्पत्त्याः वृद्धिः निरन्तरं भवति, तथा च समग्र-जोखिम-क्षतिपूर्ति-क्षमता पर्याप्ता अस्ति २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे अन्ते मम देशस्य बैंकवित्तीयसंस्थानां कुलघरेलुविदेशीयमुद्रासम्पत्तयः ४३३.१ खरबयुआन् आसीत्, यत् वर्षे वर्षे ६.६% वृद्धिः अभवत् २०२४ तमे वर्षे प्रथमार्धे वाणिज्यिकबैङ्कानां सञ्चितशुद्धलाभः १.३ खरब युआन् प्राप्तः, यत् वर्षे वर्षे ०.४% वृद्धिः अभवत् ।

ज्ञातव्यं यत् अनेके बङ्काः स्वस्य मध्यावधिलाभांशयोजनानि पूर्वमेव निर्धारितवन्तः सन्ति । प्रासंगिकघोषणानुसारं पिंग एन् बैंक्, शङ्घाई ग्रामीणवाणिज्यिकबैङ्कः, बैंक् आफ् जियाङ्गसु, बैंक् आफ् नानजिङ्ग् इत्यादीनां बङ्कानां सर्वेषां अन्तरिमलाभांशं दास्यति इति उक्तम्। तेषु शङ्घाई ग्रामीण वाणिज्यिकबैङ्कः २.३०५ अरब युआन (कर सहित) वितरति, २०२४ तमे वर्षे ३३.०७% अन्तरिमलाभांशानुपातः; समेकितवक्तव्ये मूलकम्पनीं प्रति आरोपितः लाभः। २०२३ तमे वर्षे सूचीबद्धबैङ्कानां लाभांशयोजनानि पश्चात् दृष्ट्वा विन्ड्-दत्तांशैः ज्ञायते यत् कुलम् ४१ सूचीकृतबैङ्कैः कुलम् ६१३.३ अरब युआन् लाभांशः दत्तः, येषु षट् प्रमुखबैङ्काः ४१३.३ अरब युआन्, लेखानुरूपं सञ्चितं लाभांशं दत्तवन्तः प्रायः ७०% कृते । उद्योगस्य अन्तःस्थैः उक्तं यत् अस्मिन् वर्षे नूतनस्य "राष्ट्रीयनवलेखानां" प्रोत्साहनेन वकालतया च सूचीकृतकम्पनयः स्वस्य लाभांशं वर्धितवन्तः सम्प्रति १७ तः अधिकाः बङ्काः मध्यावधिलाभांशं प्रस्तावितवन्तः, तथा च सम्बन्धितकम्पनीनां लाभांशदराः अपेक्षिताः सन्ति अधिकं वर्धयितुं ।

सीआईसीसी अनुसन्धानविभागस्य बैंकविश्लेषकः लिन् यिंग्की इत्यस्य मतं यत् वर्तमानकाले मौलिकतायाः पूंजीयाश्च प्रतिध्वनिः बैंकक्षेत्रं अतिरिक्तप्रतिफलं प्राप्तुं प्रेरयति। "सञ्चालनवातावरणे दबावस्य अभावेऽपि, बङ्काः दायित्वव्ययस्य न्यूनीकरणेन स्थिरलाभं लाभांशं च प्राप्तवन्तः, तथैव निवेशस्य आयं, प्रावधानयोगदानं च। 'कोऽपि प्रणालीगतवित्तीयजोखिमस्य तलरेखां निर्वाहयितुम्' इति मार्गदर्शनेन नीतयः अपि अधिकाः सन्ति supportive of stability अतः बैंकाः स्थिरलाभवृद्धिं उच्चलाभांशं च निर्वाहयितुं शक्नुवन्ति, तदतिरिक्तं सूचकाङ्कनिधिः, बीमा इत्यादीनां निधिनां प्रवाहेन अपि पुनर्सन्तुलनं प्रवर्धितम् अस्ति बैंकक्षेत्रस्य आवंटनं ” इति ।

वित्तीयदृष्ट्या द्वितीयत्रिमासे अन्ते सक्रियनिधिभिः बहुधा धारितानां बङ्कानां विपण्यमूल्यं ४१.२ अरब युआन् आसीत्, यत् सक्रियनिधिनां विपण्यमूल्यस्य २.७७% भागं भवति, यत् ०.३१ प्रतिशताङ्कानां वृद्धिः प्रथमत्रिमासिकस्य अन्ते ये बङ्काः सूचकाङ्कनिधिभिः बहुधा धारिताः आसन्, तेषां विपण्यपुञ्जीकरणस्य भागः १.३१ प्रतिशताङ्केन वर्धितः, मुख्यतया बृहत् सरकारीस्वामित्वयुक्ताः बङ्काः, संयुक्त-शेयरबैङ्काः च बीमानिधिनां दृष्ट्या राज्यवित्तीयपर्यवेक्षणप्रशासनेन प्रकाशितानां आँकडानां अनुसारं जून २०२४ पर्यन्तं सम्पत्ति-अपघातबीमा + व्यक्तिगतबीमा (कुलबीमानिधिषु ९६.६% भागं गणयति) द्वारा धारितेषु कुल-स्टॉकेषु निधिषु च वृद्धिः अभवत् वर्षस्य आरम्भात् क्रमशः १३६.९ अरब युआन् तथा १६९.३ अरब युआन्, येषु बङ्काः बीमानिधिनां बृहत्तमाः धारणानि अभवन् ।

आगामिषु ३ तः ६ मासेषु प्रतीक्षमाणः लिन् यिंग्की इत्यस्य मतं यत् बृहत् राज्यस्वामित्वयुक्तानां बङ्कानां मूल्य-पुस्तक-अनुपातः प्रायः ०.६ गुणा अद्यापि निर्धारितस्य ०.७ तः ०.८ गुणानां मञ्चितलक्ष्यमूल्याङ्कनात् १५% तः ३०% यावत् दूरम् अस्ति तेषां द्वारा, तथा च बङ्काः प्रायः ५% भवन्ति लाभांशस्य उपजः प्रायः ४% यावत् न्यूनीभवितुं शक्नोति । परन्तु ६ तः १२ मासपर्यन्तं समयस्य दृष्ट्या निवेशकानां ऋणवृद्धेः न्यूनतायाः प्रभावे, विद्यमानस्य अचलसम्पत्ऋणस्य निपटनस्य, मौलिकविषयेषु निवासिनः ऋणस्य परिशोधनप्रवृत्तेः च विषये ध्यानं दातुं आवश्यकम् अस्ति

तदतिरिक्तं दीर्घकालं यावत् बङ्कक्षेत्रस्य विषये बहवः संस्थाः आशावादीः सन्ति । डोङ्गक्सिङ्ग सिक्योरिटीज इत्यस्य मतं यत् बैंकक्षेत्रस्य आवंटनस्य सकारात्मककारकाः वर्धन्ते, यत्र निक्षेपव्ययस्य सुधारः अपि अस्ति यत् सम्पत्तिगुणवत्तायां अपेक्षितं सीमान्तसुधारं त्वरितुं अपेक्षितम् अस्ति। मध्यमतः दीर्घकालीनपर्यन्तं व्याजदरेषु वर्तमानकेन्द्रीयप्रवृत्तिः अधः गच्छति, "सम्पत्त्याः अभावस्य" दबावः निरन्तरं भवितुं शक्नोति, उच्चलाभांशलाभांशसम्पत्त्याः आवंटनस्य मूल्यं च बकाया अस्ति निष्क्रियनिधिविस्तारस्य सन्दर्भे मध्यमदीर्घकालीननिधिनां च विपण्यां प्रवेशाय मार्गदर्शनस्य सन्दर्भे सशक्तं वित्तीयसमर्थनं भवति, क्षेत्रविनियोगस्य मूल्यस्य विषये वयं आशावादीः स्मः।