समाचारं

चीनप्रतिभूतिनियामकआयोगः वित्तीयप्रतिवेदनस्य लेखाविषये च निर्दिशति तथा च सूचनाप्रकटीकरणस्य गुणवत्तायां सुधारस्य आवश्यकता वर्तते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनप्रतिभूतिनियामकआयोगेन २३ अगस्तदिनाङ्के विमोचिता "सूचीकृतकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनानां लेखापरिवेक्षणप्रतिवेदनम्" (अतः परं "प्रतिवेदनम्" इति उच्यते) दर्शयति यत् सूचीकृतकम्पनीनां लेखासंस्थानां च अन्येषां मध्यस्थानां च स्वसमझं निरन्तरं सुदृढं कर्तव्यम् तथा निगमलेखामानकानां वित्तीयसूचनाप्रकटीकरणनियमानां च अनुप्रयोगः, सूचीबद्धकम्पनीनां वित्तीयसूचनाप्रकटीकरणसम्बद्धं कार्यं निरन्तरं कर्तुं, लेखासूचनाप्रकटीकरणस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं च प्रवर्धयति।

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्कपर्यन्तं ए-शेयर-बाजारे कुलम् ५,३५४ सूचीबद्धकम्पनयः स्वस्य २०२३ वार्षिकवित्तीयप्रतिवेदनानि प्रकटितवन्तः, येषु मुख्यबोर्डे ३,१९५, जीईएम-मध्ये १,३४०, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५७१, २४८ च सन्ति on the Beijing Stock Exchange, achieving profitable listings तत्र ४,२२८ कम्पनयः १,१२६ कम्पनीनां हानिः अभवत् । सूचीकृतकम्पनीषु येषु वार्षिकवित्तीयप्रतिवेदनानि निर्धारितसमये प्रकटितानि, तेषु २०९ कम्पनीभ्यः अमानकलेखापरीक्षामतैः सह लेखापरीक्षाप्रतिवेदनानि जारीकृतानि, येषु २९ कम्पनयः ये मतं प्रकटयितुं असमर्थाः आसन्, ८५ कम्पनयः योग्यमताः, ९५ कम्पनयः च व्याख्यात्मकपरिच्छेदयुक्ताः अयोग्यमताः च सन्ति .

"रिपोर्ट्" दर्शयति यत्, सामान्यतया, सूचीकृतकम्पनयः निगमलेखामानकान् वित्तीयसूचनाप्रकटीकरणनियमान् च उत्तमरीत्या कार्यान्वितुं शक्नुवन्ति, परन्तु अद्यापि केचन सूचीकृतकम्पनयः सन्ति येषां आयस्य, दीर्घकालीन-इक्विटी-निवेशस्य व्यावसायिकविलयस्य च, वित्तीय-उपकरणस्य, सम्पत्तिक्षतिः, आयकरः, अपुनरावृत्तिलाभहानियोः दृष्ट्या लेखाव्यवहारे अथवा वित्तीयसूचनाप्रकटीकरणे त्रुटयः सन्ति।

विशेषतया, राजस्वसम्बद्धेषु विषयेषु कार्यप्रदर्शनस्य दायित्वस्य सम्यक् पहिचाने विफलता तथा च अवधिविधेः उपयोगेन राजस्वस्य मान्यतायाः शर्तानाम् अशुद्धसमझः यथा कम्पनीयाः विफलतायाः समये निर्माणाधीनवस्तूनि नियन्त्रयितुं शक्नुवन्ति वा इति सम्यक् न्यायं कर्तुं असफलता to properly निर्धारणं यत् वस्तुनियंत्रणअधिकारस्य स्थानान्तरणस्य समयस्य विषये अशुद्धनिर्णयः अस्ति वा इति परियोजनासुविधानिर्माणात् आयस्य मान्यता सम्बन्धितव्यापारस्य आर्थिकद्रव्यस्य अनुरूपं न भवति; व्यक्तिः एजेण्टः च;

दीर्घकालीन इक्विटी निवेशानां व्यावसायिकविलयानां च विषयेषु व्यावसायिकविलयेषु कार्यप्रदर्शनक्षतिपूर्तिखण्डानां गलतपरिचयः; सहायककम्पनीनां निपटानस्य लेखाव्यवहारः सम्यक्।

वित्तीयसाधनानाम् मान्यतां मापनं च सम्बद्धानां समस्यानां मध्ये वित्तीयदेयतानां तथा इक्विटीसाधनानाम् अनुचितवर्गीकरणम्; वाद्यम् अनुचितम् ।

सम्पत्तिक्षतिसम्बद्धेषु मुद्देषु प्राप्यतासु अपेक्षितऋणहानिः अनुचितमापनं भवति, यत्र किरायाकर्षणार्थं प्राप्यमाणानां पट्टेनिक्षेपाणां अनुबन्धाधिकारस्य सम्यक् विचारः न भवति, तथा च ऋणवर्धनात् उत्पद्यमानानां हानिषु गलतरूपेण विचारः भवति ये अनुबन्धशर्तानाम् भागाः न सन्ति , प्राप्यलेखानां कृते दुर्ऋणप्रावधानानाम् मापनं कुर्वन् धनस्य समयमूल्यं गलत्रूपेण मन्यते, ऋणजोखिमलक्षणसंयोजनानां सम्यक् विभाजनं कर्तुं असफलः, अतिदेयदीर्घकालीनप्राप्त्यर्थं दुर्ऋणप्रावधानं सम्यक् सञ्चयितुं असफलः इत्यादि प्रावधानं सम्यक् अस्ति;

उपर्युक्तविषयाणां प्रतिक्रियारूपेण चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् अग्रिमपदे त्रयेषु पक्षेषु उत्तमं कार्यं निरन्तरं करिष्यति। प्रथमं समीक्षायां दृश्यमानानां सूचीकृतानां कम्पनीनां समस्यानां सुरागं क्रमेण व्यवस्थितं कृत्वा समये अनुवर्तनं कृत्वा नियमानुसारं अनुवर्तननिरीक्षणं प्रसंस्करणं च करणीयम्। द्वितीयं पर्यवेक्षणकार्ये आविष्कृतानां विशिष्टसमस्यानां विषये नियामकमानकानां एकीकरणाय वार्षिकलेखापरिवेक्षणसमन्वयसमागमस्य आयोजनं करणीयम्। तृतीयम् अस्ति यत् विपण्यां उष्णकठिनलेखाचिकित्साविषयान् निकटतया निरीक्षितुं, केसविश्लेषणरूपेण अन्यरूपेण च व्यावहारिकमार्गदर्शनं निरन्तरं सुदृढं कर्तुं, पूंजीबाजारस्य निगमलेखामानकानां तथा वित्तीयसूचनाप्रकटीकरणस्य कार्यान्वयनस्य स्थिरतां प्रभावशीलतां च सुधारयितुम् नियमाः।

चीनप्रतिभूतिनियामकआयोगेन एतत् बोधितं यत् सूचीकृतकम्पनयः लेखासंस्थाः अन्ये च मध्यस्थसंस्थाः लेखानिरीक्षणप्रतिवेदनेषु उत्थापितानां विषयाणां महत्त्वं दातव्याः, वित्तीयप्रतिवेदनेषु त्रुटयः शीघ्रं सम्यक् कुर्वन्तु, सूचीबद्धकम्पनीनां वित्तीयसूचनाप्रकटीकरणसम्बद्धं कार्यं सम्यक् सम्पन्नं कुर्वन्तु च .