समाचारं

पावेल् इत्यनेन महत् वक्तव्यं कृतम्, अमेरिकी-डॉलर-सूचकाङ्काः त्रयः प्रमुखाः वर्धिताः, अमेरिकी-डॉलर-सूचकाङ्कः च किं संकेतं कृतवान् ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अगस्तमासस्य २३ दिनाङ्के सायंकाले वैश्विककेन्द्रीयबैङ्कानां जैक्सन्होल् वार्षिकसभायां फेडरल् रिजर्वस्य अध्यक्षः पावेल् प्रमुखं भाषणं कृतवान् ।

पावेलः अवदत् - " .अधुना नीतिसमायोजनस्य समयः अस्ति। अग्रे गन्तुं मार्गः स्पष्टः अस्ति, दरकटनस्य समयः गतिः च आगच्छन्तः आर्थिकदत्तांशस्य, परिवर्तनशीलदृष्टिकोणस्य, जोखिमसन्तुलनस्य च उपरि निर्भरं भविष्यति

पावेल् इत्यनेन अपि उक्तं यत् महङ्गानि २% यावत् पुनः आगमिष्यन्ति इति अधिकविश्वासः अस्ति तथा च मूल्यस्थिरतां प्राप्तुं अधिकं प्रगतिम् अकुर्वन् सशक्तस्य श्रमविपण्यस्य समर्थनार्थं सर्वप्रयत्नाः करिष्यति।

"फेडस्य प्रवक्ता" निक तिमिरास् सामाजिकमाध्यमेषु प्रकाशितवान् यत् अद्यतनभाषणेन ज्ञायते यत् पावेलस्य नीतिपरिवर्तनं सम्पन्नम् अस्ति वर्षद्वयात् पूर्वं सः अपि तस्मिन् एव काले अवदत् यत् फेडः आर्थिकमन्दीम् अङ्गीकुर्यात् .महङ्गापुनर्स्थापनस्य मूल्यत्वेन ।

स्पार्टन् कैपिटल सिक्योरिटीज इत्यस्य मुख्यबाजार-अर्थशास्त्रज्ञः पीटर कार्डिलो इत्यनेन उक्तं यत् पावेल् इत्यनेन डोविश-वृत्तं स्वीकृत्य उक्तं यत् यत्किमपि जोखिमं सम्मुखीभवितुं शक्यते तस्य निवारणाय पर्याप्तं स्थानं वर्तते, यत् मया मन्यते यत् एतत् कुञ्जी अस्ति। सः यत् वदति तत् अस्ति यत् यदि श्रमविपण्यं निरन्तरं दुर्बलं भवति तर्हि अस्माकं कृते २५ आधारबिन्दुस्य स्थाने सेप्टेम्बरमासे ५० आधारबिन्दुस्य कटौतीं प्राप्नुमः।

"अधुना नीतिसमायोजनस्य समयः अस्ति, श्रमविपण्यस्य परिस्थितेः अधिकं शीतलनं न याचयामः वा स्वागतं वा न कुर्मः।" सः विगतदिनेषु अकृषिदत्तांशयोः तीक्ष्णसमायोजनस्य प्रतिक्रियां ददाति इव आसीत् । पावेल् अद्य अधिकं डोविशः आसीत् तदनुसारं विपणः प्रतिक्रियाम् अददात् इति वयं दृष्टवन्तः। अहं मन्ये अस्मिन् वर्षे वयं द्वौ दरकटनौ प्राप्नुमः, कुलम् ७५ आधारबिन्दुः, विशेषतः यदि अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् अधिकं दुर्बलतां दर्शयति |.

पावेलस्य भाषणस्य प्रकाशनानन्तरं अमेरिकी १० वर्षीयकोषस्य उपजः ३.८३५०% तः प्रायः ३.८% यावत् पतितः, दिने समग्ररूपेण क्षयः ५ आधारबिन्दुभ्यः अधिकं यावत् विस्तारितः

द्विवर्षीयं अमेरिकीकोषस्य उपजः ४% मनोवैज्ञानिकस्तरात् उपरितः ३.९४५०% तः अधः पतितः, समग्रतया दिवसे प्रायः ६ आधारबिन्दुभिः पतितः

स्पॉट् गोल्ड् १.२% अधिकं वर्धमानः, प्रति औंसं २,५१५.५५ डॉलर इति ताजगीदिवसस्य उच्चतमं स्तरं प्राप्तवान् । प्रेससमये लण्डन्-नगरस्य सुवर्णस्य ०.८२% वृद्धिः अभवत् ।

एकस्मिन् समये स्पॉट् रजतस्य वृद्धिः अपि २% अधिका अभवत् ।

अमेरिकी-डॉलर-सूचकाङ्कः गोतां कृतवान्, ०.६५% न्यूनः ।

अमेरिकी-देशस्य प्रमुखाः त्रयः सूचकाङ्काः सर्वे १% अधिकं वर्धिताः, ततः प्रेस-समयपर्यन्तं डाउ जोन्स औद्योगिकसरासरी ०.८२%, नास्डैक-सूचकाङ्कः १%, एस एण्ड पी ५०० सूचकाङ्कः च ०.८०% वर्धितः

बृहत् प्रौद्योगिक्याः भण्डारः अधिकतया अधिकः आसीत् । टेस्ला ३% अधिकं, एनविडिया २% अधिकं, एप्पल् ०.७१%, अमेजन, गूगल च ०.४% अधिकं, माइक्रोसॉफ्ट ०.३८%, मेटा ०.२५% च न्यूनीभूता ।