समाचारं

अन्यः “१० अरब” कोषप्रबन्धकः राजीनामा ददाति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकप्रस्तावः पुनः दृश्यते यतः “दशकोटिः” स्थिर-आय-निधि-प्रबन्धकाः राजीनामा ददति ।

२३ अगस्तदिनाङ्के आईसीबीसी क्रेडिट् सुइस फण्ड् इत्यनेन घोषितं यत् कोषप्रबन्धकः झाङ्ग लुएझाओ इत्यनेन व्यक्तिगतकारणात् अनेकेभ्यः उत्पादेभ्यः राजीनामा दत्तः, सम्पत्तिप्रबन्धनसङ्घेन सह रद्दीकरणप्रक्रियाः च गतः अस्मिन् समये राजीनामा दत्तस्य अनन्तरं झाङ्ग लुएझाओ इत्यस्य प्रबन्धनस्य अधीनं किमपि निधि-उत्पादं नास्ति । दलाली चीनस्य संवाददातारः उद्योगस्य अन्तःस्थेभ्यः ज्ञातवन्तः यत् झाङ्ग लुएझाओ इत्यनेन आईसीबीसी क्रेडिट् सुइस् फण्ड् इत्यस्मात् राजीनामा दत्तः, तस्य विशिष्टं गन्तव्यं च अद्यापि न निर्धारितम्।

विगतकालखण्डात् न्याय्यं चेत्, सार्वजनिकप्रस्तावस्य नियतआयस्य च महान् विकासस्य सन्दर्भे कोषप्रबन्धकानां प्रवाहस्य सूक्ष्मविश्वः अस्ति पूर्वं निधि-उद्योगे यान पेइक्सियन, झोउ एन्युआन्, वु यिन्क्सी इत्यादीनां सुप्रसिद्धानां स्थिर-आय-निधि-प्रबन्धकानां कार्याणि परिवर्तयितुं प्रकरणाः अभवन् एतेषां कोषप्रबन्धकानां गतिशीलता न केवलं व्यक्तिगतविकासस्य विषयः अस्ति, अपितु केषाञ्चन निधिकम्पनीनां नियत-आय-व्यापारस्य विस्तारस्य प्रबल-इच्छां अपि प्रतिबिम्बयति संवाददाता ज्ञातवान् यत् पूर्वप्रयत्नानाम् आधारेण केषाञ्चन प्रमुखानां सक्रिय-इक्विटी-सार्वजनिक-प्रस्ताव-कम्पनीनां बन्धक-निधि-आकार-क्रमाङ्कनं अधुना स्टॉक-निधि-क्रमाङ्कनं अतिक्रान्तम् अस्ति

एकदा झाङ्ग लुएझाओ इत्यस्य प्रबन्धनपरिमाणं ३६ अरब युआन् अतिक्रान्तम् आसीत्

ICBC Credit Suisse Fund इत्यस्य 23 अगस्तदिनाङ्के घोषणानुसारं व्यक्तिगतकारणात् झाङ्ग लुएझाओ 22 अगस्त दिनाङ्के ICBC Ruifu One-year Fixed-term Pure Bond Fund, ICBC Kaiyuan Interest Rate Bond Fund, 2019 इत्यस्य उद्घाटनार्थं स्वपदं त्यक्त्वा गमिष्यति। तथा ICBC Zunli अल्पकालिक-मध्यमकालीन-बाण्ड्-कोषस्य बहुविध-निधिनां प्रतीक्षां कुर्वन्तु। अस्मिन् समये राजीनामा दत्तस्य अनन्तरं झाङ्ग लुएझाओ इत्यस्य प्रबन्धनस्य अधीनं किमपि निधि-उत्पादं नास्ति ।

सार्वजनिकसूचनाः दर्शयति यत् झाङ्ग लुएझाओ २०१४ तमे वर्षे आईसीबीसी क्रेडिट् सुइस फंड्स् इत्यत्र सम्मिलितः अभवत् तथा च ब्याजदरस्य व्युत्पन्नस्य च रणनीतयः वरिष्ठशोधकः निधिप्रबन्धकः च अभवत् . विन्ड्-आँकडानां अनुसारं झाङ्ग लुएझाओ इत्यनेन २०१७ तमस्य वर्षस्य अक्टोबर्-मासे उत्पादानाम् प्रबन्धनं आरब्धम् ।२०२१ तमस्य वर्षस्य तृतीयत्रिमासे प्रबन्धन-परिमाणं १० अरब युआन् अतिक्रान्तम्, अधिकतमं प्रबन्धन-परिमाणं च एकदा ३६ अरब युआन् अतिक्रान्तम् अस्मिन् वर्षे प्रथमत्रिमासे अन्ते झाङ्ग लुएझाओ इत्यस्य प्रबन्धनपरिमाणं अद्यापि ३२ अरब युआन् आसीत् । अस्मिन् वर्षे द्वितीयत्रिमासे आरभ्य झाङ्ग लुएझाओ क्रमशः सम्बन्धितनिधिउत्पादानाम् पदं त्यक्तवान् तेषु १० अरब युआनतः अधिकपरिमाणेन आईसीबीसी शुद्धबाण्ड् कोषः अस्मिन् वर्षे जुलैमासे पदं त्यक्तवान्।

पवनस्य आँकडानां आँकडानां अनुसारं 22 अगस्तपर्यन्तं झाङ्ग लुएझाओ इत्यस्य व्यक्तिगतनिवेशप्रदर्शनस्य कुलप्रतिफलनदरः वार्षिकप्रतिफलदरः च क्रमशः 30% तथा 3.8% इत्यस्य समीपे आसीत् विगतत्रिषु वर्षेषु सर्वेषु समयेषु महत्त्वपूर्णाः लाभाः प्राप्ताः , गतद्वये वर्षे, गतवर्षे क्रमशः ९.५%, ५.५%, ३.१२% च उपजः आसीत् । एकं उत्पादं दृष्ट्वा, 17 अक्टोबर् 2017 तः 8 जुलाई, 2024 पर्यन्तं झाङ्ग लुएजहाओ द्वारा प्रबन्धितस्य ICBC Pure Bond Fund A भागस्य 30% अधिकं प्रतिफलं भवति, यस्य वार्षिकं प्रतिफलं 4.26% अस्ति ६०१.

घोषणायाः अनुसारं झाङ्ग लुएझाओ सर्वेभ्यः निधि-उत्पादेभ्यः इस्तीफां दत्त्वा आईसीबीसी क्रेडिट् सुइस-निधिषु अन्येषु पदेषु स्थानान्तरणं न करिष्यति तस्मिन् एव काले सः विनियमानाम् अनुसारं सम्पत्ति-प्रबन्धन-सङ्घस्य सह रद्दीकरण-प्रक्रियाः गतः अस्ति अगस्तमासस्य २३ दिनाङ्के चाइना सिक्योरिटीज जर्नल् इत्यनेन उद्योगस्य अन्तःस्थैः ज्ञापितं यत् झाङ्ग लुएझाओ इत्यनेन आईसीबीसी क्रेडिट् सुइस् फण्ड् इत्यस्मात् राजीनामा दत्तः, तस्य त्यागपत्रस्य अनन्तरं तस्य विशिष्टं गन्तव्यं अद्यापि न निर्धारितम्।

एते नियत-आय-सेनापतयः अन्यकार्यं प्राप्तवन्तः

वस्तुतः झाङ्ग लुएझाओ इत्यस्य उपर्युक्तः त्यागपत्रप्रकरणः अन्तिमेषु वर्षेषु नियत-आयस्य महान् विकासस्य सन्दर्भे निधि-प्रबन्धकानां प्रवाहस्य सूक्ष्म-विश्वः अस्ति अस्मिन् वर्षे एव नियत-आय-क्षेत्रे बहवः “१० अरब”-निधि-प्रबन्धकाः अन्यकार्यं अन्विषन्ति ।

चीन-कनाडा-कोषस्य पूर्व-"१० अरब"-निधि-प्रबन्धकं यान-पेक्सियनं उदाहरणरूपेण गृह्यताम् सः २०१३ तमे वर्षे चीन-कनाडा-निधि-प्रबन्धकं सम्मिलितवान्, २०१३ तमे वर्षे अक्टोबर्-मासे निधि-प्रबन्धनं च आरब्धवान् ।अधिकतम-प्रबन्धन-परिमाणं ४८ अरब-युआन्-समीपे अस्ति अस्मिन् वर्षे मे-मासस्य आरम्भात् आरभ्य यान् पेइक्सियनः क्रमेण स्वनाम्ना प्रबन्धित-कोष-उत्पादानाम् पदं त्यक्तवान् । यान् पेक्सियनः चीन-कनाडा-कोषात् राजीनामा दत्तस्य अनन्तरं सः चीन-यूरोप-कोषे सम्मिलितः ।

अस्मिन् वर्षे मार्चमासे पिंग एन् फण्ड् इत्यस्य फिक्स्ड इनकम् इन्वेस्टमेण्ट् सेण्टर् इत्यस्य पूर्वनिवेशकार्यकारीमहाप्रबन्धकः झोउ एन्युआन् इत्यनेन राजीनामा दत्तः तदनन्तरं डाचेङ्ग् फण्ड् इत्यत्र सम्मिलितः झोउ एन्युआन् इत्यस्य करियरमार्गः स्थिर-आय-निवेशस्य क्षेत्रे तस्य विकासं प्रतिबिम्बयति । सार्वजनिकसूचनाः दर्शयति यत् झोउ एन्युआन् झेजियांग विश्वविद्यालयात् पाश्चात्य अर्थशास्त्रे पीएच.डी the Fixed Income Department सः Penghua Research प्रतिभायाः अन्तः प्रशिक्षितः निवेशकः अस्ति । २०१९ तमस्य वर्षस्य अन्ते झोउ एन्युआन् पिंग एन् फण्ड् इत्यत्र सम्मिलितः, यत्र सः न केवलं कोषप्रबन्धकरूपेण कार्यं कृतवान्, अपितु पिंग एन् फण्ड् इत्यस्य स्थिर-आय-निवेशकेन्द्रे निवेशस्य उपनिदेशकरूपेण अपि कार्यं कृतवान् उद्योगस्रोतानां अनुसारं झोउ एन्युआन् दाचेङ्ग फण्ड् इत्यस्य स्थिर-आयविभागस्य निदेशकरूपेण कार्यं करिष्यति ।

झोउ एन्युआन् इत्यस्य अतिरिक्तं अन्यः स्थिर-आय-सेनापतिः वु यिन्क्सी अपि अस्मिन् वर्षे मार्च-मासस्य समीपे नूतन-क्लबे सम्मिलितस्य अनन्तरं नूतनानां विकासानां आरम्भं कृतवान् मार्चमासस्य मध्यभागे हेन्ग्युए फण्ड् इत्यस्य घोषणायाः अनुसारं हेङ्ग्युए जिअक्सिन् बाण्ड् फण्ड् तथा हेन्ग्युए अन्यु बाण्ड् फण्ड् इत्यनेन वु यिन्क्सी इत्यस्य कोषप्रबन्धकरूपेण नियुक्तिः कृता अस्मिन् वर्षे मेमासे वु यिन्क्सी हेङ्ग्युए बैलेन्सड् प्रिफरेड् हाइब्रिड् फण्ड् इत्यस्य निधिप्रबन्धकरूपेण कार्यं कृतवान् अधुना यावत् सः कुलम् ३ निधिं प्रबन्धितवान् । सार्वजनिकसूचनानुसारं वु यिन्क्सी सम्प्रति हेङ्ग्युए फण्ड् इत्यस्य महाप्रबन्धकस्य सहायकः, नियत-आयविभागस्य निदेशकः, निधिप्रबन्धकः च इति कार्यं करोति । अतः पूर्वं वु यिन्क्सी २०१६ तमे वर्षे CITIC Prudential Fund इत्यत्र सम्मिलितः अभवत् तथा च क्रमशः स्थिर आयविभागस्य उपनिदेशकरूपेण निधिप्रबन्धकरूपेण च कार्यं कृतवान् प्रबन्धनपरिमाणं एकदा ३० अरब युआन् अतिक्रान्तम् आसीत्

निधिकम्पनीनां नियतं आयं विन्यस्तुं प्रबलं इच्छा वर्तते

अग्रे पश्यन् उच्चगुणवत्तायुक्तानां नियत-आय-निधि-प्रबन्धकानां उपर्युक्ता "निवेश-उत्कृष्टता-नीतिः" न केवलं व्यक्तिगत-विकास-आकर्षणम् अस्ति, अपितु केषाञ्चन निधि-कम्पनीनां नियत-आय-व्यापार-विन्यासं वर्धयितुं प्रबल-इच्छां अपि प्रतिबिम्बयति "नियत-आय-निवेशस्य महान् विकासस्य सन्दर्भे नियत-आय-निधि-प्रबन्धकानां कृते न केवलं स्वस्य व्यक्तिगत-वृत्तेः उत्तम-विकासाय, अपितु समग्र-स्वस्थानां च अधिक-प्रवर्धनार्थं, परिभ्रमणं असामान्यं न भवति development of the fund industry." एकस्याः प्रमुखस्य सार्वजनिकप्रस्तावकम्पनीतः सम्बद्धा आन्तरिकसूचना पीपुल् दलाली चीनतः पत्रकारैः सह अवदत्।

यान पेक्सियनस्य नूतनं स्वामिनं मध्य-यूरोप-कोषं उदाहरणरूपेण गृह्यताम्, दीर्घकालं यावत्, एषा सार्वजनिकनिधि-कम्पनी सक्रिय-इक्विटी-निवेशानां कृते मार्केट्-मध्ये सुप्रसिद्धा आसीत् the "1+1+N" product line layout ("1"द्वयं क्रमशः अधिकारानां हितानाञ्च आधारेण नियत-आयस्य सुदृढीकरणस्य च प्रतिनिधित्वं करोति)। यान पेक्सियनस्य अतिरिक्तं चाइना यूरोप फण्ड् इत्यनेन अन्तिमेषु वर्षेषु उद्योगात् झोउ जिन्चेङ्ग्, गुआन् ज़ियु इत्यादयः स्थिर-आय-निधि-प्रबन्धकाः अपि नियुक्ताः सन्ति २०२२ तमस्य वर्षस्य अक्टोबर्-मासे झोउ जिन्चेङ्ग् चीन-यूरोप-कोषे सम्मिलितुं पूर्वं सः झेशाङ्ग-निधिस्य नियत-आय-विभागस्य कोष-प्रबन्धकः आसीत् । गुआन् ज़ियु २०२३ तमस्य वर्षस्य उत्तरार्धे चीन-यूरोप-कोषे सम्मिलितवती ।तस्याः प्रारम्भिकः वित्तीय-अनुभवः २००८ तमे वर्षे भवितुं शक्यते ।सा बोशी-निधिः, दक्षिण-पश्चिम-प्रतिभूति-प्रतिभूति-काइयुआन्-प्रतिभूति-व्यवस्था, सीसीबी-वित्तीय-प्रबन्धने च कार्यं कृतवती, यत्र व्यापारिणः निवेश-प्रबन्धकाः च इत्यादीनि पदं कवरं कृतवती अस्ति .

परन्तु प्रतिभायाः प्रवाहः द्विपक्षीयः अस्ति, यत् अन्तः गच्छति तत् बहिः आगच्छति। मनुलाइफ कोषस्य वर्तमान उपमहाप्रबन्धकः डायओ यू २०१४ तः २०२३ पर्यन्तं चीन यूरोप कोषे कार्यं कृतवान्, तथा च चीन यूरोप कोषस्य स्थिर आयनिवेशसमितेः/निवेशनिदेशकस्य/निवेशप्रबन्धकस्य कोषप्रबन्धकस्य च सदस्यत्वेन कार्यं कृतवान् २०२३ तमस्य वर्षस्य जुलैमासे डायो यू मनुलाइफ् फण्ड् इत्यत्र सम्मिलितः ।

एकः प्रमुखः सक्रियः इक्विटी-क्रीडकः इति रूपेण अपि औद्योगिक-प्रतिभूति-वैश्विक-निधिः वर्तमानकाले स्थिर-आय-विभागस्य उपनिदेशकरूपेण कार्यं करोति, लियू क्यूई-इत्यनेन सः पूर्वं ई-निधिः, आईसीबीसी-क्रेडिट्-सुइस-निधिः इत्यादिषु सार्वजनिक-प्रस्ताव-कार्यालयेषु स्थिर-आय-निधि-प्रबन्धकरूपेण कार्यं कृतवान् तदतिरिक्तं औद्योगिकप्रतिभूतिवैश्विकनिधिना अस्मिन् वर्षे जनवरीमासे उद्योगात् स्थिर-आयनिधिप्रबन्धकं सी ज़िवेन् अपि नियुक्तम् । तदतिरिक्तं स्थिर-आय-व्यापारस्य विन्यासार्थं इन्वेस्को-ग्रेट्-वाल-फण्ड्-संस्था २०२० तमे वर्षे एव एसडीआईसी-यूबीएस-फण्ड्-संस्थायाः स्थिर-आय-सामान्यस्य ली यिवेन्-इत्यस्य शिकारं कृत्वा स्थिर-आय-व्यापारस्य प्रमुखस्य महत्त्वपूर्णं कार्यं तस्मै न्यस्तवान् स्थिर आयविभागे निवेशः। ली यिवेन् इत्यस्य नियुक्तेः अनन्तरं इन्वेस्को ग्रेट् वॉल फण्ड् "नियत-आय +" इत्यस्य सशक्ततया विकासं कर्तुं आरब्धवान् तथा च क्रमेण "दीर्घफलकानां विस्तारं लघुफलकानां दीर्घीकरणं च" इति दिशि विकसितवान्

पवनदत्तांशैः ज्ञायते यत् अधुना औद्योगिकप्रतिभूतिवैश्विकनिधिस्य बन्धकनिधिप्रबन्धनपरिमाणं प्रायः १४० अरबयुआन् अस्ति, यत् सम्पूर्णे विपण्ये सार्वजनिकसंस्थासु २५ तमे स्थाने अस्ति, यत् कम्पनीयाः स्टॉकनिधिक्रमाङ्कनं (समग्रबाजारे ३१तमं स्थानं) अतिक्रान्तवान् ग्रेट् वॉल कोषस्य बन्धककोषस्य आकारः प्रायः २०० अरब युआन् अस्ति, यः मार्केट् मध्ये १७ तमे स्थाने अस्ति, यत् मूलतः कम्पनीयाः स्टॉक् फण्ड् क्रमाङ्कनस्य (१५ तमे स्थाने) समीपे अस्ति