समाचारं

हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-उत्साहः वर्धते, येन विशेषप्रौद्योगिकी-कम्पनीनां सूचीकरणस्य सीमा न्यूनीभवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के हाङ्गकाङ्ग-प्रतिभूति-वायदा-आयोगः, हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी च स्टॉक-एक्सचेंज-इत्यनेन तस्य घोषणां कृत्वा संयुक्तघोषणा जारीकृताविशेषप्रौद्योगिकीकम्पनीनां कृते न्यूनतमबाजारपूञ्जीकरणस्य सीमां न्यूनीकरोतु यत् ते सार्वजनिकरूपेण गन्तुं शक्नुवन्ति, तथा च विशेषप्रयोजनाधिग्रहणकम्पनीनां (SPACs) कृते स्वतन्त्रतृतीयपक्षनिवेशविनियमानाम् संशोधनं कुर्वन्तु येन SPAC विलयं अधिग्रहणं च भवति।. प्रासंगिकसंशोधनं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति ।

उद्योगस्य अन्तःस्थजनाः अवदन् यत् प्रासंगिकाः संशोधनाः नवीनतमबाजारस्थितीनां आधारेण समायोजनानि सन्ति, येन उच्चवृद्धिक्षमतायुक्तानां नूतनानां अर्थव्यवस्थानां कम्पनीनां कृते व्यवहार्यसूचीमार्गः प्रदास्यति तथा च हाङ्गकाङ्ग-स्टॉकस्य आकर्षणं वर्धयितुं साहाय्यं भविष्यति।

विशेषप्रौद्योगिकीकम्पनीनां कृते सूचीकरणस्य सीमां न्यूनीकरोतु

स्टॉक एक्स्चेन्ज इत्यनेन स्पष्टीकृतं यत् विशेषप्रौद्योगिकीकम्पनीनां कृते सूचीकरणसमये न्यूनतमं विपण्यपुञ्जीकरणस्य सीमां न्यूनीकरिष्यति, व्यावसायिककम्पनीनां कृते ६ अरब हॉगकॉग डॉलरतः ४ अरब हॉगकॉग डॉलरपर्यन्तं, अव्यावसायिककम्पनीनां कृते १० अरब हॉगकॉग डॉलरतः ८ अरब हॉगकॉग डॉलरपर्यन्तं न्यूनीकरिष्यते।

तेषु व्यावसायिककम्पनयः विशेषप्रौद्योगिकीकम्पनयः निर्दिशन्ति येषां राजस्वं न्यूनतया २५ कोटि हाङ्गकाङ्ग डॉलरं भवति यत् अत्यन्तं नवीनतमलेखापरीक्षितवित्तवर्षे भवति

२०२३ तमस्य वर्षस्य मार्चमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः मुख्यमण्डलसूचीनियमेषु नूतन-अध्याय-१८सी ("१८सी" इति उल्लिखितः) अन्तर्गतं सूचीकरणस्य अनुमतिः दत्ता, येषां कृते कोऽपि राजस्वः, लाभः च नास्ति, तथा च १८सी-सुधारस्य आधिकारिकतया आरम्भः अभवत् एकवर्षात् अधिककालानन्तरं अस्मिन् वर्षे जूनमासस्य १३ दिनाङ्के हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः प्रथमस्य १८सी-स्टॉकस्य स्वागतं कृतम् - जिङ्ग्टाई-प्रौद्योगिकी । अगस्तमासस्य ८ दिनाङ्के ब्लैक सेसम इन्टेलिजेन्स् इति द्वितीया विशेषप्रौद्योगिकीकम्पनी अभवत् या १८सी इत्यस्य अन्तर्गतं सूचीकृता ।

SPAC M&A लेनदेनसम्बद्धविनियमानाम् अनुकूलनं कुर्वन्तु

अस्मिन् समये स्टॉक एक्स्चेन्जेन विशेषप्रयोजनाधिग्रहणकम्पनीनां (SPACs) कृते स्वतन्त्रतृतीयपक्षनिवेशविनियमानाम् अपि संशोधनं कृत्वा SPAC विलयस्य अधिग्रहणस्य च संचालनं कृतम्

SPAC एकः शेल् कम्पनी अस्ति या सूचीकरणानन्तरं पूर्वनिर्धारितसमयान्तरे कम्पनीं अधिग्रहणस्य उद्देश्यं कृत्वा धनसङ्ग्रहार्थं सार्वजनिकरूपेण गच्छति।

अयं पुनरीक्षणः, २.एकतः न्यूनतमं स्वतन्त्रतृतीयपक्षनिवेशराशिं न्यूनीकरोति ।स्पष्टं भवति यत् SPAC विलय-अधिग्रहणव्यवहारे सम्बद्धा न्यूनतमा स्वतन्त्रतृतीयपक्षनिवेशराशिः HK$500 मिलियनं यावत् न्यूनीकरिष्यते, अथवा मुख्यमण्डलसूचीनियमानां नियम 18B.41 मध्ये निर्धारितरूपेण प्रासंगिकनिवेशराशिः, या या SPAC विलयस्य अधिग्रहणस्य च लक्ष्यस्य सहमतमूल्यांकनस्य प्रतिशतं न्यूनमूल्यम्।

अपरपक्षे तृतीयपक्षनिवेशकानां कृते स्वातन्त्र्यविनियमानाम् अनुकूलनं कुर्वन्तु।प्रथमं स्पष्टं कर्तुं यत् तृतीयपक्षनिवेशकः स्वतन्त्रः अस्ति वा, तथा च मूल्याङ्कनस्य आधारः SPAC M&A लेनदेने निवेशकस्य निवेशस्य अन्तिमसमझौतेः हस्ताक्षरतिथिः तथा च उत्तराधिकारी कम्पनीयाः सूचीकरणपर्यन्तं अवधिः आधारितः भविष्यति SPAC अथवा SPAC M&A लक्ष्यस्य नियन्त्रणभागधारकं स्पष्टीकर्तुं इत्यादि स्वतन्त्रतृतीयपक्षनिवेशकः न गण्यते। तत्सह, स्पष्टं भवति यत् विनिमयः व्यक्तिगततथ्यस्य परिस्थितेः च आधारेण अन्यस्य कस्यचित् व्यक्तिस्य अस्वतन्त्रत्वेन व्यवहारस्य अधिकारं सुरक्षितं कुर्वन् अस्ति।

स्रोतः - हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-जालस्थलम्

हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-संस्थायाः कथनमस्ति यत् स्पैक्-कम्पनीभ्यः स्पैक-एमएण्डए-व्यवहारं सम्पन्नं कर्तुं पूर्वं स्वतन्त्रतृतीयपक्षनिवेशं प्राप्तुं आवश्यकं भवति इति उद्देश्यं मिथ्यामूल्याङ्कनस्य जोखिमं न्यूनीकर्तुं भवति नवीनं न्यूनतमं स्वतन्त्रतृतीयपक्षनिवेशस्य आवश्यकताः तृतीयपक्षनिवेशस्य प्रतिनिधित्वं निरन्तरं करिष्यति यत् "जोखिमपूञ्जी" निवेशयितुं महत्त्वपूर्णप्रतिबद्धता भवति यत् एतत् सुनिश्चितं कर्तुं सहायतां करोति यत् SPAC M&A लेनदेने SPAC M&A लक्ष्यमूल्यांकनं समर्थितं भवति।

सूचीकरणरूपरेखायाः लचीलतां जीवन्ततां च निरन्तरं सुधारयन्तु

उपर्युक्ताः प्रासंगिकाः संशोधनाः अस्थायीरूपेण त्रिवर्षीयकालस्य अन्तः, २०२४ तमस्य वर्षस्य सितम्बरमासस्य प्रथमदिनात् २०२७ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं प्रयोज्यः भविष्यन्ति। २०२७ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कात् पूर्वं विनिमयः प्रासंगिकविनियमानाम् समीक्षां कर्तुं शक्नोति, आवश्यकतानुसारं जनपरामर्शं च कर्तुं शक्नोति ।

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य सूचीकरणस्य प्रमुखः एनजी किट्-युङ्ग् इत्यनेन उक्तं यत् हाङ्गकाङ्ग-स्टॉक-एक्सचेंजः सूचीकरण-तन्त्रस्य निरन्तरं समीक्षां कृत्वा सुधारं कर्तुं प्रतिबद्धः अस्ति यत् सः समयेन सह तालमेलं स्थापयितुं शक्नोति तथा च हाङ्ग-नगरस्य आकर्षणं प्रतिस्पर्धां च वर्धयितुं शक्नोति कोङ्गस्य पूंजीविपणनम्। हाङ्गकाङ्ग एक्सचेंज्स् एण्ड् क्लियरिंग् लिमिटेड् इत्यनेन सूचीकरण-अनुप्रयोगानाम्, तत्सम्बद्धानां लेनदेनानाम् च निबन्धने स्वस्य अनुभवस्य लाभं गृहीत्वा स्वस्य सूचीकरणरूपरेखायाः लचीलतां जीवन्ततां च अधिकं वर्धिता अस्ति एते परिवर्तनानि निर्गन्तुकान् निवेशकान् च कठोरनियामकमानकानां निर्वाहं कुर्वन् अधिकं लचीलतां स्पष्टतां च प्रदास्यन्ति।

"हाङ्गकाङ्ग-प्रतिभूति-भविष्य-आयोगः अभिनव-द्रुत-वृद्धि-प्रौद्योगिकी-कम्पनीनां कृते प्राधान्य-सूची-स्थानत्वेन हाङ्गकाङ्गस्य लाभं समेकयितुं एतेषां परिवर्तनानां पूर्णतया समर्थनं करोति। एतत् कदमः पुनः पुष्टिं करोति यत् सूचीकरण-नियामकः बाजार-गुणवत्तां निरन्तरं निर्वाहयितुं शक्नोति, तथा च लचीला अपि भवितुम् अर्हति तथा चपलम्।