समाचारं

उपभोक्तृभिः १ युआन् कृते आदेशितानां चन्द्रकेक्सानाम् मूल्यं गलत् इति व्यापारी दावान् अकरोत्, "स्वस्य घटना" च अलार्मं ध्वनितवती ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किङ्ग्मैन

प्रशिक्षु वांग जिनरुई

अधुना एव बहवः उपभोक्तारः सामाजिकमञ्चेषु स्थापितवन्तः यत् ते जियाहुआ फूड् प्रमुखभण्डारस्य माध्यमेन १ युआन् मूल्यस्य चन्द्रकेक्सं क्रीतवन्तः, परन्तु व्यापारी वितरणसमये विलम्बं कृत्वा मूल्यं अशुद्धम् इति दावान् अकरोत् अगस्तमासस्य २१ दिनाङ्के प्रातःकाले जियाहुआ फूड् इत्यनेन "क्षमायाचनापत्रम्" जारीकृतम् यत् आन्तरिकसञ्चालनदोषाणां कारणात् पुनर्मिलनस्य प्यानकेक् भूलवशं १ युआन् इत्यस्य खुदरामूल्येन विक्रयणार्थं अलमारयः स्थापिताः, तथा च प्रायः ६० लक्षं टुकडयः विक्रीताः अल्पकालः । यथाशीघ्रं त्रुटिं सम्यक् कर्तुं तया एकः विशेषः कार्यसमूहः स्थापितः अस्ति तथा च यथाशीघ्रं समाधानं प्रदास्यति यत् "तथापि यदि भवान् धनवापसीं कर्तुं उपक्रमं कर्तुं इच्छति तर्हि वयं यथार्थतया कृतज्ञाः स्मः! " " .

जियाहुआ फूड द्वारा जारी क्षमायाचन पत्र

अस्मिन् प्रसङ्गे व्यापारी परिचालनदोषाणां कारणेन, "मूल्यनिर्धारणदोषाणां" आधारेण प्रेषणं विलम्बितवान्, उपभोक्तृभ्यः धनवापसीं कर्तुं उपक्रमं कर्तुं च प्रोत्साहितवान् उपभोक्तृणां कृते धनं प्रतिदानं स्नेहस्य विषयः अस्ति, धनं प्रतिदानं न कर्तव्यं इति अवगन्तुं न कठिनं यतः ते मञ्चस्य नियमानाम् अनुपालनस्य आधारेण शॉपिङ्गं कुर्वन्ति, अतः तेषां अधिकाराः हिताः च पूर्णतया रक्षिताः भवेयुः सत्यं यत् अशुद्धमूल्यनिर्धारणेन लक्षशः युआन्-रूप्यकाणां आर्थिकहानिः भवितुम् अर्हति, परन्तु अन्तिमविश्लेषणे एतत् वणिजस्य दुर्बल-आन्तरिक-प्रबन्धनस्य परिणामः अस्ति, तस्मात् कारणात् हानिः उपभोक्तृभिः न वहितव्या यदि सर्वे वणिजाः एवम् उक्त्वा मूल्यनिवृत्तौ अनैष्ठिकाः भवन्ति, प्रतिज्ञां न पूरयन्ति, समये मालं न वितरन्ति, तेषां प्रचारः च सत्यः नास्ति, तर्हि प्रचारे कः भागं गृह्णीयात्? कः बिन्दुस्य रक्षणं कर्तुं हस्तवेगस्य कृते युद्धं कर्तुं च इच्छति ? यदि वयं केवलं उपभोक्तृभ्यः धनं प्रतिदानस्य उपक्रमं कर्तुं प्रोत्साहयामः, परन्तु समये उचितं च क्षतिपूर्तिपरिहारं न कुर्मः, तर्हि तत् दोषं निर्दोषग्राहकेभ्यः प्रसारयितुं सदृशं भवति, यत् वस्तुतः अन्यायपूर्णम् अस्ति

परन्तु अन्यदृष्ट्या पश्यन् व्यापारिणां कृते व्ययस्य लाभस्य च विचारः अवगम्यते यत् ते मूलतः विक्रयस्य प्रचारार्थं उत्सवस्य उपयोगं कर्तुम् इच्छन्ति स्म, तथा च सक्रियविक्रयस्थितौ किमपि दोषः नासीत् .मूल्ये छूटं दत्तम्, परन्तु प्रचार-उत्पादानाम् संख्या सीमितं नासीत्, यस्य परिणामेण आदेश-मात्रायां महती वृद्धिः अभवत् । मूल्यलाभः तत्र अस्ति, नेत्रयोः आकर्षकः प्रभावः अस्ति, वास्तविकः दबावः च तया सह आगच्छति। व्यापारिणां चिन्ता अयुक्ता न भवति तथाकथितः प्रचारः विजय-विजय-स्थितेः उपरि बलं ददाति, उभयपक्षेभ्यः स्वीकार्यः च अस्ति । किन्तु एकदा सीमां अतिक्रम्य सहिष्णुतापरिधिमध्ये न भवति तदा तत् कर्तुं असम्भवम् इति वक्तुं न असम्भवम् । वकिलानां मते अनुबन्धं निरन्तरं कर्तुं वा, अनुबन्धं कर्तुं नकारयितुं वा, रद्दीकरणस्य अधिकारस्य प्रयोगं वा कर्तुं वा, तत् वणिक् कृते भारः एव युन्नानस्य प्रसिद्धः स्थानीयः बेकरी ब्राण्ड् इति नाम्ना जियाहुआ फूड् इत्यस्य बहुवर्षेभ्यः विपण्यसञ्चयः, उत्तमप्रतिष्ठा च अस्ति यदि एषा घटना सम्यक् नियन्त्रिता भवति तर्हि अदृश्यरूपेण अधिका प्रतिष्ठा सञ्चयितुं शक्नोति, परन्तु यदि एतत् अनुचितरूपेण नियन्त्रितं भवति तर्हि तस्य ब्राण्ड् प्रतिष्ठा सहजतया भवितुम् अर्हति प्रभावितः । अद्यतनस्य अधिकाधिकं भयंकरं विपण्यप्रतिस्पर्धायां ब्राण्ड्-प्रतिष्ठा उद्यमस्य बहुमूल्यं अमूर्तसम्पत्तौ अन्यतमं भवति, तस्य मूलप्रतिस्पर्धायाः कुञ्जी च अस्ति

ज्ञातव्यं यत् एतादृशी स्थितिः प्रथमवारं न अभवत् । २०२३ तमस्य वर्षस्य सितम्बरमासे कर्मचारिणां त्रुटिकारणात् जिएरो इत्यस्य कागजस्य तौलियाः, येषां मूल्यं मूलतः ५६.९ युआन्/पेटी आसीत्, तेषां ६ बक्सानां कृते १० युआन् इति भूलतः निर्धारितम्, तदनन्तरं सर्वेषां आदेशानां कृते एककोटियुआन् इत्यस्मात् अधिकं हानिः अभवत् be shipped, which attracted a lot of praise तदनन्तरं १४०,५०० उपयोक्तृभ्यः प्रत्येकं श्वेतस्य आड़ूस्य स्पार्कलिंग् जलस्य पेटी प्रेषिता । किमपि प्रकारस्य उपचारपरिहारः क्रियते चेदपि पूर्वप्रकरणानाम् आधारेण वणिक् इत्यस्य मनोवृत्तिः, अखण्डता च महत्त्वपूर्णा भवति ।

एषा घटना पुनः अनेकेषां व्यवसायानां कृते अलार्मं ध्वनितवती अस्ति सर्वोत्तमः निवारणः स्रोतः आरभ्य एव। प्रत्येकं कूपनं मूल्यनिर्धारणं च सावधानीपूर्वकं बहुसमीक्षया च अवश्यं भवितव्यम्। मञ्चेन प्रणालीसेटिंग्स् मध्ये प्रचारमूल्यानां विक्रयमात्रायाः च विशेषस्मारकानि अपि प्रदातव्यानि। प्रचारकार्यक्रमेषु भागं गृह्णन्ते सति भवद्भिः स्वस्य कृते "स्थानं त्यक्तव्यम्" यत् "निम्नस्तरीयाः त्रुटयः" दुष्टवस्तूनि सद्भावनाः न जनयन्ति इति निवारयितुं अवश्यं उपभोक्तृभिः सह अत्यन्तं निष्कपटतया व्यवहारं कृत्वा एव विपण्यं सकारात्मकं प्रतिक्रियां दास्यति।