समाचारं

जियांग्सु-प्रान्तस्य सुकियान्-नगरे रात्रौ एकस्मिन् वीथि-दुकाने अग्निः प्रज्वलितः ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

२३ अगस्तदिनाङ्के चाङ्गजियाङ्ग हुआयुआन् जुनवाङ्गफू समुदायस्य चाङ्गजियाङ्ग रोड्, सुयू मण्डलस्य, सुकियान्, जियाङ्गसु इत्यत्र गल्ल्याः पार्श्वे एकस्मिन् दुकाने अग्निः प्रज्वलितः। २४ दिनाङ्के जिमु न्यूज-पत्रकाराः सुयु-मण्डलस्य अन्त्येष्टि-गृहात् ज्ञातवन्तः यत् तेषां कृते अग्नि-पीडितानां शवः चिकित्सालये प्राप्तः, परिवारस्य सदस्याः अपि तेषां परिचयार्थं अद्यापि न आगताः

चाङ्गजियाङ्गमार्गे एकः व्यापारी जिमु न्यूज इत्यस्मै अवदत् यत् अग्निः २३ दिनाङ्के सायंकाले अभवत्, सः विद्युत्वाहनस्य भण्डारः अस्ति। सम्प्रति तस्य दृश्यस्य घेरणं कृतम् अस्ति । घटनायाः रात्रौ पुलिस-स्थानकेन तान् आहूय निगरानीय-परीक्षायै भण्डारं गन्तुं पृष्टम् यदा सा घटनास्थले आगता तदा अग्निः निष्प्रभः आसीत्, भण्डारस्य शक्तिः नष्टा आसीत्, अग्निशामक-वाहनानि अपि आसन् तथा घटनास्थले पुलिसकाराः।

लाइव विडियो स्क्रीनशॉट्स

सुकियान् सिटी १२० कर्मचारिणः अवदन् यत् समीपस्थस्य चिकित्सालयस्य एम्बुलेन्सः घटनायाः अनन्तरं घटनास्थलं गता।

सुयु जिला अन्त्येष्टिगृहस्य एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् तेषां कर्मचारिणां कृते पुलिस स्टेशनतः विलम्बेन कालः प्राप्तः, ततः सुकियन पारम्परिक चीनी चिकित्सा अस्पतालात् अग्निपीडितानां अवशेषाः प्राप्ताः परन्तु सः विशिष्टसङ्ख्यां न जानाति जनानां, पीडितानां च परिचयः, तेषां नाम पञ्जीकरणं न कृतम् सम्प्रति परिवारस्य सदस्याः अद्यापि परिचयार्थं घटनास्थले न आगताः।

संवाददाता घटनास्थलस्य समीपे सुकियन पारम्परिक चीनीचिकित्साचिकित्सालये आपत्कालीनविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् ते न जानन्ति यत् शवः कुत्र प्रेषितः।

जिमु न्यूजस्य संवाददातारः सुयू-जिल्ला आपत्कालीन-प्रबन्धन-ब्यूरो-सुकियान्-नगरस्य आपत्कालीन-प्रबन्धन-ब्यूरो-इत्येतयोः कृते सम्पर्कं कृतवन्तः, तथा च कर्मचारिणः उक्तवन्तः यत् ते विशिष्टस्थितेः विषये अस्पष्टाः सन्ति। सुयुजिल्लाजनसर्वकारस्य एकः कर्मचारी अवदत् यत् सम्बन्धितविभागाः विवरणस्य विषये सूचनां निर्गमिष्यन्ति।

सुकियन-अग्निशामक-दलस्य कर्मचारीः अवदन् यत्, घटनायाः अनन्तरं उद्धारकाः घटनास्थले आगताः।

जिमु न्यूजस्य एकः संवाददाता सुकियान् नगरपालिकायाः ​​जनसर्वकारं फ़ोनं कृत्वा दुर्घटनायां मृतानां विषये पृच्छति स्म।