समाचारं

सॉफ्टवेयर-उद्योगः लाभान्तरस्य न्यूनतायाः आव्हानस्य सामनां करोति यत् कृत्रिमबुद्ध्या धनं प्राप्तुं किमर्थं कठिनम् ?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैडु शेन्झेन्-नगरे Create AI विकासकसम्मेलनं करोति

Ifeng.com Technology News बीजिंगसमये अगस्तमासस्य २३ दिनाङ्के बैडु-नगरे गुरुवासरे द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम्, यत्र राजस्वं किञ्चित् न्यूनीकृतम्। ब्लूमबर्ग् इत्यनेन एकः लेखः प्रकाशितः यत् एतत् वित्तीयप्रतिवेदनं दर्शयति यत् बैडु इत्यस्य कृत्रिमबुद्धेः (AI) माध्यमेन मुद्राकरणं कठिनम् अस्ति, तथा च राजस्वजननव्यापारस्य अन्वेषणविज्ञापनात् एआइ प्रति संक्रमणे कष्टानि अभवन्

बैडु इत्यस्य द्वितीयत्रिमासिकस्य राजस्वं ३३.९ अरब युआन् आसीत्, यत् वर्षे वर्षे ०.४% न्यूनम् अस्ति, यत् विश्लेषकाणां औसतेन ३४.१ अरब युआन् इति अनुमानात् न्यूनम् अस्ति । गुरुवासरे अमेरिकी-समूहस्य समापनपर्यन्तं बैडु-समूहस्य मूल्ये ४.४०% न्यूनता अभवत् ।

एआइ इत्यस्य मुद्राकरणं कठिनम् अस्ति

ब्लूमबर्ग् इत्यस्य मते, दुर्बलप्रदर्शनं जनरेटिव एआइ क्षेत्रे स्वस्य नेतृत्वं पर्याप्तराजस्वरूपेण परिवर्तयितुं बैडु इत्यस्य सम्मुखीभवति इति आव्हानानि प्रकाशयति। विज्ञापनस्य मेघसेवानां च साहाय्येन बैडु इत्यस्य "वेनक्सिन्" इति बृहत्भाषाप्रतिरूपं क्रमेण अतिरिक्तविक्रयं आनेतुं आरब्धवान्, परन्तु अलीबाबासमूहः, टेन्सेण्ट् होल्डिङ्ग्स् इत्यादिभिः कम्पनीभिः सह एआइ मूल्ययुद्धे अपि सम्मिलितः अस्ति विज्ञापनस्य आश्रयं न्यूनीकर्तुं बैडु सहजतां अनुभवितुं कतिपयवर्षेभ्यः यावत् समयः भवितुं शक्नोति।

"बैडुः व्यापारः चौराहे दृश्यते" इति ।तियानहाओ कैपिटल इत्यस्य विश्लेषकः होउ ज़ियाओटियनः बैडु इत्यस्य अर्जनविमोचनात् पूर्वं एकस्मिन् प्रतिवेदने लिखितवान् यत् "तस्य एआइ योजनाः अद्यापि अपेक्षितं परिणामं न प्राप्तवन्तः, एआइ च अद्यापि बैडु इत्यस्य विकासस्य चालकः न अभवत्" इति

रोबिन् ली

बैडु संस्थापकः रोबिन् ली इत्यस्य ChatGPT इत्यस्य चीनीयसंस्करणस्य निर्माणस्य महती आशा अस्ति, परन्तु अन्येषां बृहत् टेक् कम्पनीनां अपि च उदयमानानाम् स्टार्टअप्स इत्यस्य विरुद्धं स्पर्धां कुर्वन् सः चढावयुद्धस्य सामनां करोति आईडीसी इत्यनेन अनुमानितम् यत् गतवर्षे चीनस्य २५ कोटि डॉलरस्य जनरेटिव् एआइ मार्केट् इत्यस्मिन् बैडु इत्यस्य भागः प्रायः पञ्चमांशः एव आसीत् ।

परन्तु एतत् नेतृत्वस्थानं तीव्रगत्या क्षीणं भवति । मोबाईल एप्लिकेशन विश्लेषण कम्पनी Sensor Tower इत्यस्य आँकडानुसारं ByteDance इत्यस्य chatbot Doubao इत्येतत् गतवर्षे Baidu इत्यस्य Wenxinyiyan इत्यस्मात् अधिकं डाउनलोड् कृतम् आसीत् तथा च चीनदेशे अधिकानि मासिकसक्रिय iOS उपयोक्तारः सन्ति।

Doubao इत्यत्र Wen Xinyiyan इत्यस्मात् अधिकाः iOS मासिकसक्रियप्रयोक्तारः सन्ति

ब्लूमबर्ग् इण्डस्ट्री रिसर्च विश्लेषकौ रोबर्ट् ली, जैस्मीन ल्यू च एकस्मिन् शोधप्रतिवेदने उक्तवन्तौ यत् बैडु इत्यस्य सम्भावनाः अद्यापि महतीः आव्हानाः सन्ति। यथा टेनसेण्ट्, अलीबाबा च अन्तरं न्यूनीकरोति तथा तथा आगामिषु वर्षत्रयेषु बैडु इत्यस्य एआइ-व्यापारस्य धनहानिः भविष्यति इति अपेक्षा अस्ति । वयं अपेक्षामहे यत् लघु-वीडियो-अन्तरिक्षे वर्धमान-प्रतिस्पर्धायाः मध्यं बैडु-नगरस्य अन्वेषण-इञ्जिन-व्यापारः, तस्य मुख्य-नगद-स्रोतः, निरन्तरं दबावेन आगमिष्यति |. " " .

"एआइ मूल्ययुद्धस्य दुर्गतेः कारणात् अस्मिन् वर्षे बैडु इत्यस्य अधिकं विपण्यभागं हानिः भवितुम् अर्हति, येन सः राजस्वं जनयितुं स्वस्य तकनीकीविशेषज्ञतायाः लाभं न लभते तथा च स्वस्य हानिकारक एआइ व्यवसायं परिवर्तयितुं न शक्नोति। वयं अपेक्षामहे यत् बैडु इत्यस्य समायोजितशुद्धलाभस्य ५% न्यूनता भविष्यति। -१०% अस्मिन् वर्षे ” इति ते प्रतिवेदने अवदन् ।

एआइ इत्यनेन सॉफ्टवेयर-लाभमार्जिनं न्यूनं भवति

बैडु इत्यस्य अतिरिक्तं अमेरिकनप्रौद्योगिकीदिग्गजाः अपि जनरेटिव् एआइ इत्यत्र बहु ​​निवेशं कुर्वन्ति । अमेजन, माइक्रोसॉफ्ट, गूगल इत्येतयोः द्वितीयत्रिमासे मुख्यतया आँकडाकेन्द्रेषु ४८ अरब डॉलरात् अधिकं व्ययः कृतः इति सिनर्जी रिसर्च ग्रुप् इत्यस्य सूचना अस्ति ।

जनरेटिव एआइ इत्यस्य विषये बृहत्-टेक्-कम्पनीभिः व्ययः विस्मयकारी १ खरब-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति । यतो हि तेषां विश्वासः वर्धमानः अस्ति यत् मेघगणनायाः अनन्तरं जननात्मकः एआइ अग्रिमः प्रमुखः प्रौद्योगिकीतरङ्गः भविष्यति ।

परन्तु एआइ-मध्ये एतादृशः विशालः निवेशः कियत् प्रतिफलं दास्यति ? अस्मिन् सप्ताहे आरबीसी कैपिटल मार्केट्स् इत्यस्य विश्लेषकाः अस्थायी उत्तरं प्रदत्तवन्तः यत् तावत् न।

एआइ युगे सॉफ्टवेयरस्य सकललाभः न्यूनः भवति

"जनरेटिव एआइ इत्यस्य परिणामः अस्ति यत् सॉफ्टवेयरस्य दीर्घकालीनः सकललाभमार्जिनः संरचनात्मकरूपेण न्यूनीभवति।" आरबीसी कैपिटल मार्केट्स् इत्यस्य अनुसारं यदा सॉफ्टवेयर "ऑन्-प्रिमाइसेस्" (यत्र व्यवसायाः स्वसङ्गणकेषु सॉफ्टवेयरं चालयन्ति) तः "इन् द क्लाउड्" (यत्र भाडे सर्वरेषु दूरस्थरूपेण चालयति) यावत् गच्छति तदा सकलमार्जिनं ९०% तः ७५ यावत् न्यूनीभवति % % ।

एतेषां विश्लेषकाणां अनुमानं यत् क्लाउड् कम्प्यूटिङ्ग् इत्यस्मात् जेनरेटिव् एआइ इत्यत्र परिवर्तनेन सॉफ्टवेयर् सकलमार्जिनं अधिकं न्यूनीकरिष्यते, प्रायः ६०% यावत् ।

सॉफ्टवेयर उद्योगे सकललाभमार्जिनं प्रायः ९०% परिमितं भवति । तत् बहु इव ध्वन्यते, यस्मात् कारणात् निवेशकानां कृते उद्योगः एतावत् आकर्षकः अस्ति तथा च सॉफ्टवेयर-कम्पनी-मूल्यांकनानि एतावत् उच्चानि सन्ति । नूतनसॉफ्टवेयरविकासस्य अग्रिमव्ययः अधिकः भवति । परन्तु एकदा विकसितं जातं चेत् नूतनं संस्करणं निर्माय ग्राहकेभ्यः वितरितुं व्ययः किमपि न भवति । अतः कम्पनी यथा यथा अधिकं सॉफ्टवेयरं विक्रयति तथा तथा तस्याः लाभः अधिकः भविष्यति ।

उच्चव्ययः

अतः आगामिनि एआइ युगे सॉफ्टवेयरव्यापारलाभानां न्यूनता किमर्थं भवेत्?

जेनरेटिव् एआइ इत्यस्य विकासः महत् भवति, चालयितुं च महत् भवति । एआइ-माडल-प्रशिक्षणस्य आवश्यकता वर्तते, यस्मिन् एनवीडिया-संस्थायाः अत्यन्तं महत्-जीपीयू-क्रयणं भवति, ततः एतानि एआइ-चिप्स्-सर्वर्-मध्ये स्थापनं भवति । एतेषु सर्वरेषु बृहत्दत्तांशकेन्द्रेषु विशेषशीतलीकरणं, संजालीकरणं च आवश्यकं भवति । एतेषु सुविधासु विद्युत्प्रवाहस्य महती उपभोगः भवति, महत् मूल्यं च भवति, अतः महत् उन्नयनस्य आवश्यकता भवति ।

अस्मिन् एआइ मॉडल् प्रशिक्षणार्थं दत्तांशव्ययः न समाविष्टः । बृहत्-प्रौद्योगिकी-कम्पनयः स्टार्टअप-संस्थाः च एतस्य बहुभागं दातुं परिहरितुं प्रयतन्ते, परन्तु एतस्य आँकडानां संग्रहणं, स्वच्छता च अद्यापि महत् व्ययः अस्ति ।

एकदा एआइ मॉडल् प्रशिक्षिताः भवन्ति तदा अपि तेषां चालनस्य आवश्यकता वर्तते । एतत् अनुमानपदं भवति, यत्र आदर्शः नूतनान् दत्तांशं वा अनुरोधं वा संसाधयति, तेभ्यः उपयोगिनो सूचनां च अनुमानयति । अस्मिन् पदे महत् चिप्स् अपि आवश्यकं भवति, अयं च निरन्तरः व्ययः अस्ति ।

एतत् पूर्ववर्ती-अन्तर्गत-सॉफ्टवेयर-व्यापारात् भिन्नम् अस्ति । पूर्वं प्रत्येकं नूतनं विक्रयं प्रायः शतप्रतिशतम् लाभः आसीत् । परन्तु प्रत्येकं एआइ ग्राहकः जननात्मकं एआइ सेवां उपयुङ्क्ते तदा प्रदाता महत्त्वपूर्णं व्ययं करोति । यथा, उद्योगविश्लेषकः डायलन् पटेलः गतवर्षे अनुमानितवान् यत् ChatGPT इत्यस्य परिचालनव्ययः प्रतिदिनं ७,००,००० डॉलरः भवति ।

राजस्वं पतन्तं लाभान्तरं प्रतिपूर्तिं करोति

परन्तु आरबीसी कैपिटल मार्केट्स् इत्यस्य विश्लेषकाः सर्वे निराशावादी न सन्ति।

ते भविष्यवाणीं कुर्वन्ति यत् जननात्मकः एआइ एतावत् क्रान्तिकारी भविष्यति यत् ग्राहकाः नूतन एआइ सॉफ्टवेयर् इत्यत्र अधिकं व्ययम् करिष्यन्ति। तेषां अनुमानं यत् एतेन वर्तमानस्तरात् भविष्यस्य सॉफ्टवेयर-आयस्य दुगुणं वा त्रिगुणं वा भविष्यति ।

विश्लेषकाः अपि व्याख्यातवन्तः यत् यथा यथा सॉफ्टवेयर-विपण्यस्य आकारः वर्धते तथा तथा अधिकानि "लाभ-डॉलर्"-रूप्यकाणि निर्मीयन्ते, न्यून-लाभ-मार्जिनेषु अपि

"लाभ-डॉलर्" इति एकं मेट्रिकं प्रबन्धनेन विश्लेषकैः च यदा लाभान्तरस्य न्यूनता भवति तदा कम्पनीयाः निरपेक्षलाभस्य मापनार्थं उपयुज्यते । यथा, यदि कस्यापि कम्पन्योः राजस्वं १० कोटि डॉलरं भवति, १०% लाभान्तरं च भवति तर्हि तस्याः निरपेक्षलाभः १० कोटि डॉलरः भवति । यदि कम्पनीयाः राजस्वं ३० कोटि डॉलरपर्यन्तं वर्धते परन्तु लाभान्तरं ८% यावत् न्यूनीभवति तर्हि अद्यापि तस्याः लाभः २४ मिलियन डॉलरपर्यन्तं भवति, पूर्वापेक्षया अधिकः । " " .

“यद्यपि वयं जनरेटिव एआइ मार्जिनेषु दबावं जनयिष्यति इति अपेक्षामहे, तथापि अस्माकं विश्वासः अस्ति यत् जनरेटिव् एआइ-उत्तरयुगे दीर्घकालीनः सकलमार्जिनः अधिकः भविष्यति” इति आरबीसी कैपिटल मार्केट्स् इत्यस्य विश्लेषकाः निष्कर्षं गतवन्तः

परन्तु अत्र महत्त्वपूर्णा धारणा अस्ति अर्थात् जननात्मकः एआइ महतीं राजस्ववृद्धिं आनेतुं शक्नोति । अन्यथा एतेषां विशालानां एआइ-निवेशानां “सुन्दरं दुष्टं” अर्थशास्त्रं भवितुम् अर्हति ।(लेखक/Xiao Yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया Phoenix News क्लायन्ट् डाउनलोड् कृत्वा Phoenix Technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया WeChat इत्यत्र "ifeng.com Technology" इति अन्वेषणं कुर्वन्तु ।