समाचारं

मानवरूपिणः रोबोट्-इत्येतत् सामूहिक-उत्पादनस्य चरणे प्रविष्टाः, मूल्यं च एकलक्ष-युआन्-तः न्यूनं जातम्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनस्य आधिकारिकरूपेण आरम्भः अगस्तमासस्य २१ दिनाङ्के अभवत् । अस्मिन् वर्षे सम्मेलने मानवरूपिणः रोबोट्-इत्येतत् निरपेक्षनायकाः आसन्, येषु २७ मॉडल् प्रदर्शिताः आसन्, ये अद्यपर्यन्तं सर्वाधिकं ।

सीसीटीवी फाइनेन्स इत्यस्य अनुसारं एतत् एक्स्पो अनुसंधानविकासकम्पनीनां प्रदर्शनस्य, प्रतिस्पर्धायाः च अखाडं जातम् अस्ति । मानवरूपः रोबोट् भागः लघु-समूहस्य सामूहिक-उत्पादनस्य चरणे प्रवेशं कर्तुं आरब्धवान्, केचन कम्पनयः प्रत्यक्षतया विक्रयमूल्यं दत्तवन्तः, सस्तीः अपि एकलक्ष-युआन्-तः न्यूनाः अपि अभवन्

आईटी हाउस् इत्यनेन अवलोकितं यत् यूनिट्री टेक्नोलॉजी इत्यनेन अस्मिन् वर्षे मेमासे जी१ मानवरूपी रोबोट् प्रक्षेपणं कृतम्, यस्य मूल्यं ९९,००० युआन् इत्यस्मात् आरभ्यते । २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने G1 रोबोट् इत्यनेन सामूहिकनिर्माणसंस्करणस्य आरम्भः कृतः, यत्र डिजाइनस्य उन्नयनं जातम् यत् सामूहिकनिर्माणस्य आवश्यकताभिः सह अधिकं सङ्गतम् अस्ति, "वुकोङ्ग" त्वचासंस्करणं च

२०२४ तमे वर्षे विश्वरोबोट् एक्स्पो परिपक्व-अनुप्रयोगेषु गहनतां प्राप्तुं उदयमान-परिदृश्यानां विस्तारार्थं च "रोबोट्+" अनुप्रयोग-परिदृश्य-पद्धतेः उपयोगं निरन्तरं करिष्यति प्रदर्शन्यां, तथा च ६० तः अधिकाः कम्पनयः प्रथमवारं ५० तः अधिकाः नूतनाः उत्पादाः प्रक्षेपिताः सन्ति ।

२०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं मम देशे १९०,००० तः अधिकाः वैधरोबोट्-सम्बद्धाः पेटन्ट्-पत्राणि सन्ति, येषां वैश्विकभागस्य प्रायः २/३ भागः अस्ति । चीनदेशः ११ वर्षाणि यावत् क्रमशः विश्वस्य बृहत्तमः औद्योगिकरोबोट्-विपण्यः अस्ति, यत्र विगतत्रिषु वर्षेषु विश्वस्य नूतन-स्थापितानां क्षमतायाः आर्धाधिकं भागः अस्ति दशवर्षेषु ।