समाचारं

Longfor Management: अचलसम्पत्विपण्यम् अद्यापि “मात्रा मूल्यसमायोजन” इति चरणे अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अचल-संपत्ति-बाजारः अद्यापि मात्रा-मूल्य-समायोजन-पदे अस्ति, अवसरैः सह, चुनौतीभिः च। अचल-संपत्ति-कम्पनीभिः त्रि-उच्च-विकास-प्रतिरूपस्य विदां कृत्वा उच्च-गुणवत्ता-विकासः प्राप्तव्यः, अगस्त-मासस्य २३ दिनाङ्के, लॉन्गफोर्-समूहस्य २०२४ तमे वर्षे अन्तरिमपरिणामसम्मेलनं, प्रबन्धनेन उक्तं वर्तमानस्य अचलसम्पत् उद्योगस्य प्रतिनिधित्वम्।
अस्मिन् वर्षे प्रथमार्धे अचलसम्पत्-उद्योगस्य कृते नियामकनीतयः बहुधा प्रवर्तन्ते स्म, येन प्रथमस्तरीयनगरेषु सम्पत्तिविपण्यं जूनमासे पुनः उत्थापितं, परन्तु जुलैमासे पुनः प्रवृत्तिः मन्दतां प्रारभत अचलसम्पत्विपण्यस्य भविष्ये का प्रवृत्तिः भविष्यति ? अस्य उद्योगस्य बहु ध्यानं आकृष्टम् अस्ति ।
अस्मिन् विषये लॉन्ग्फोर् समूहस्य कार्यकारीनिदेशकः वरिष्ठः उपाध्यक्षः च झाङ्ग ज़ुझोङ्ग् इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण वाणिज्यिकगृहाणां विक्रयमात्रा ४.७ खरब युआन् आसीत्, यत् वर्षे वर्षे २५% न्यूनता अभवत् द्वितीयहस्तस्य आवासविपण्यस्य समग्रप्रदर्शनं नूतनगृहविपण्यस्य अपेक्षया किञ्चित् उत्तमम् आसीत्, यत्र वर्षे वर्षे स्केलस्य किञ्चित् न्यूनता अभवत्, परन्तु मूल्ये बृहत्तरः न्यूनता अभवत् अतः वर्तमानं स्थावरजङ्गमविपणनं अद्यापि "आयतनमूल्यसमायोजन"पदे अस्ति, विपण्यविश्वासः च अद्यापि पुनः न प्राप्तः ।
अद्य राज्यपरिषदः सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने आवासनगरीयग्रामीणविकासमन्त्री नी हाङ्गः अपि अवदत् यत् मम देशस्य अचलसम्पत्बाजारे वर्तमानकाले आपूर्तिमाङ्गसम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, विपण्यं च अद्यापि वर्तते समायोजनकालस्य मध्ये विभिन्ननीतीनां कार्यान्वयनेन सह विपण्यां सकारात्मकपरिवर्तनं दर्शितम् अस्ति। मम देशस्य नगरीकरणविकासप्रक्रियायाः, उत्तमगृहाणां विषये जनानां नूतनानां अपेक्षाणां च आधारेण न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति
कतिपयदिनानि पूर्वं सीपीसी केन्द्रीयसमित्याः राजनैतिकब्यूरो इत्यनेन अचलसम्पत्कार्यस्य व्यवस्था कृता आसीत् भविष्ये विपण्यस्य किं भविष्यति। झाङ्ग ज़ुझोङ्गस्य दृष्ट्या वर्षस्य उत्तरार्धे अचलसंपत्ति-उद्योगेन निवासिनः कठोर-आवास-आवश्यकतानां पूर्तये विद्यमान-स्टॉक-पचने तथा च विविध-सुधार-आवास-आवश्यकतानां पूर्तये सक्रियरूपेण ध्यानं दातव्यम् उच्चानि” इति कृत्वा स्वस्य उच्चगुणवत्तायुक्तविकासं प्राप्तुं नूतनविकासप्रतिरूपस्य निर्माणं त्वरयन्ति। "पुराण-नवीन-माडलयोः वर्तमान-संक्रमणस्य अन्तर्गतं विपण्य-पुनरुत्थाने उतार-चढावः अभवत्, येषु आव्हानाः अवसराः च सन्ति।"
अस्मिन् वर्षे प्रथमार्धे लॉन्ग्फोर् इत्यनेन ५१.१२ अरब युआन् इत्यस्य अनुबन्धविक्रयणं प्राप्तम्, यत् ३.६५५ मिलियन वर्गमीटर् विक्रयक्षेत्रस्य अनुरूपम् अस्ति । क्षेत्राणां दृष्ट्या प्रथमार्धे कुलसन्धिविक्रयस्य २८.१%, २७.०%, २०.१%, १४.३%, १०.५% च पश्चिमक्षेत्रस्य, याङ्गत्से नदी डेल्टा, बोहाई रिम्, दक्षिणचीनस्य, मध्यचीनस्य च अनुबन्धविक्रयः अभवत् वर्षस्य क्रमशः सर्वाधिकं विक्रयणं कृत्वा प्रथमत्रयनगराणि चेङ्गडु, क्षियान्, सुझोउ च सन्ति ।
भविष्ये आपूर्तिविपणनस्य गतिं कथं व्यवस्थापयिष्यति लाङ्गफोर्? झाङ्ग ज़ुझोङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उत्तरं दत्तं यत् समूहः वित्तीयसुरक्षां गुणवत्तावितरणं च सुनिश्चित्य एकतः इन्वेण्ट्री-कमीकरणे, क्रमबद्धरूपेण देयता-कमीकरणे, सम्पत्ति-गुणवत्ता-अनुकूलीकरणे च केन्द्रीक्रियते ; परिचालनदक्षतायां सुधारं निरन्तरं कुर्वन्ति, दीर्घकालीनवादस्य पालनं कुर्वन्ति, अन्तःजातीयशक्त्या सह उच्चगुणवत्तायुक्तविकासं च प्रवर्धयन्ति, यत् उद्योगस्य वर्तमाननवसामान्यतायाः सह अत्यन्तं सङ्गतम् अस्ति।
भूमि अधिग्रहणस्य दृष्ट्या लॉन्गफोर् इत्यनेन वर्षस्य प्रथमार्धे बीजिंग, शङ्घाई, सूझौ इत्यादिषु नगरेषु कुलम् ७ नवीनभूमिः प्राप्ता क्षेत्रफलं ३५०,००० वर्गमीटर् आसीत्, तथा च औसतं इक्विटी-अधिग्रहणव्ययः १४,९४६ युआन् /वर्गमीटर् आसीत् । अवधिसमाप्तेः यावत् हस्ते स्थितस्य लॉन्ग्फोर् इत्यस्य भूमिबैङ्कस्य कुलपरिमाणं ४१.४१ मिलियनवर्गमीटर् आसीत्, यस्य इक्विटीक्षेत्रं २९.५९ मिलियनवर्गमीटर्, इक्विटी अनुपातः च ७१.५% आसीत्
लाभप्रदतायाः दृष्ट्या, वर्षस्य प्रथमार्धे लॉन्गफोरस्य समग्रं परिचालन-आयः ४६.८६ अरब-युआन् आसीत्, यस्मिन् परिचालन-सेवा-व्यापार-आयः १३.१० अरब-युआन् आसीत्, यत् वर्षे वर्षे ७.६% लाभः अभवत् वर्षस्य प्रथमार्धे ५.८७ अरब युआन् आसीत्, यस्मिन् परिचालनसेवाव्यापारस्य राजस्वं ८०% अतिक्रान्तम् । सकललाभः ९.६४ अरब युआन् आसीत्, यत्र करपश्चात् कोरलाभमार्जिनः ११.७%, इक्विटीपश्चात् कोरलाभमार्जिनः १०.१% आसीत्
ऋणस्य दृष्ट्या लॉन्गफोर् इत्यनेन वर्षस्य प्रथमार्धे व्याजधारकदायित्वं अधिकं न्यूनीकृत्य ऋणसंरचनायाः अनुकूलनं निरन्तरं कृतम् २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं लॉन्गफोर् इत्यस्य कुलव्यापकं ऋणं १८७.४२ अरब युआन् आसीत्, वर्षस्य आरम्भात् ५.२ अरब युआन् न्यूनता; term debt ratio was 1.7 times, excluding advance receipts सम्पत्ति-देयता-अनुपातः 58.6% अस्ति, "त्रयः रक्तरेखाः" इत्यस्य हरितस्तरस्य अवशिष्टाः
लॉन्गफोर् समूहस्य मुख्यवित्तीयपदाधिकारी झाओ यी इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे समूहस्य परिचालनसम्पत्तौ ऋणेषु २१.९ अरब युआन् शुद्धवृद्धिः अभवत्, येषु बंधकदरेषु वृद्ध्या विद्यमानपरियोजनासु वृद्धिः १४ अरबं अतिक्रान्तवती yuan. "समूहः निरन्तरं ऋणस्य परिशोधनस्य व्यवस्थां करिष्यति। अधुना यावत् २०२५ तमे वर्षे १ अरब युआन् घरेलुबन्धनानि देयानि सन्ति, धनं च सज्जीकृतम् अस्ति; २०२७ तः पूर्वं विदेशीयबन्धनानि न देयानि सन्ति। वर्षस्य उत्तरार्धे... समूहः क्रमेण अग्रिमरूपेण अग्रिमवर्षे पूर्वमेव ऋणं परिशोधयिष्यति।"
लॉन्ग्फोर् समूहस्य अध्यक्षः मुख्यकार्यकारी च चेन् ज़ुपिङ्ग् इत्यनेन उक्तं यत् विश्वस्य परिपक्वविपण्येषु अपि उच्च-उत्तोलन-उच्च-कारोबार-प्रतिरूपं अस्थायित्वं वर्तते। यथा यथा नगरीकरणं स्थिरपदे प्रविशति तथा तथा नूतनगृहविकासस्य परिमाणं अनिवार्यतया न्यूनीभवति। पूर्वं लॉन्गफोर् अन्धरूपेण स्केल-क्रमाङ्कनस्य अनुसरणं न करोति स्म तथा च विवेकपूर्वकं ऋणस्तरं नियन्त्रयति स्म अधुना यथा यथा उद्योगस्य नवीनाः पुराणाः च चालकशक्तयः परिवर्तन्ते, तथैव सर्वाधिकं महत्त्वपूर्णं वस्तु अद्यापि ऋणसमस्यायाः निवारणं भवति ऋणपरिमाणं तु ऋणचक्रं दीर्घं करोति, तत्सहकालं च निरन्तरं परिचालनव्यापारस्य आयं वर्धयति। "चक्रं अतिक्रमितुं शक्नुवन्त्याः शताब्दपुराणः अचलसम्पत्कम्पनी भवितुम्, न्यूनऋणस्तरः, उच्चसञ्चालनआयः च आवश्यकौ शर्तौ स्तः।"
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया