समाचारं

प्रवृत्तिः |.यूरोपीयसङ्घस्य “दबावस्य” उत्तरकथा भविष्यति वा? विशेषज्ञः - यूरोपीयदेशेषु सर्वकारीयसहायता "गुप्तखानः" भवितुम् अर्हति, "कार्बनपदचिह्नम्" च समस्यायाः समाधानस्य कुञ्जी अस्ति

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव यूरोपीय-आयोगेन चीनस्य विद्युत्-वाहन-प्रतिकार-अनुसन्धानस्य अन्तिम-निर्णय-सूचना प्रकटिता, प्रकटित-सूचनानुसारं चीन-देशस्य त्रयाणां नमूनानां विद्युत्-वाहन-कम्पनीनां BYD, Geely, SAIC च प्रतिकार-कर-दराः १७.०%, १९.३%, ३६.३% च सन्ति । क्रमशः टेस्ला उद्यमानाम् प्रतिकारदरे ९%, सहकारी उद्यमानाम् औसतकरदरः २१.३%, असहकारी उद्यमानाम् करदरः ३६.३% च अस्ति
तस्य प्रतिक्रियारूपेण SAIC, Geely, Chery, Leap Motors इत्यादीनां बहवः कारकम्पनयः निर्यातमाडलस्य संरचनायाः समायोजनं, विदेशेषु कारखानानां निर्माणं च इत्यादीन् प्रतिकारं कर्तुं आरब्धवन्तः येन यथासम्भवं शुल्कस्य वर्धनस्य प्रतिकूलप्रभावस्य प्रतिपूर्तिः भवति
परन्तु एषा मूर्खतापूर्णा रणनीतिः न दृश्यते इति प्रासंगिकविशेषज्ञाः स्मारयन्ति यत् यूरोपस्य पूर्वप्रथानां, हाले कृतानां च कार्याणां आधारेण यूरोपीयसङ्घः न केवलं वाहनकम्पनीनां लक्ष्यं कर्तव्यः, अपितु अन्येषां "गुप्तखानानां" अपि लक्ष्यं कर्तव्यः ये सम्पूर्णं नूतनं ऊर्जावाहन-उद्योगं प्रभावितं करिष्यन्ति | । शृङ्खला। अन्येषां नियन्त्रणं न कर्तुं सम्पूर्णे उद्योगशृङ्खले उद्यमाः पूर्वमेव प्रतिकारं कर्तुं अर्हन्ति ।
"दबावस्य" प्रतिक्रियारूपेण बहवः कारकम्पनयः कारखानानां निर्माणार्थं विदेशं गतवन्तः
यूरोपीयसङ्घेन प्रस्तावितः करदरस्तरः सामान्यव्यापारशुल्कपरिधिं दूरं अतिक्रान्तवान् अस्ति ।
सामान्यपरिस्थित्यानुसारं यूरोपीयसङ्घदेशे आयातितयात्रीकारानाम् शुल्कदरः १०% भवति , BYD, Geely, and SAIC will need to भुक्ताः शुल्काः २७%, २९.३%, ४६.३% च सन्ति । यूरोपीयसङ्घस्य चीनवाणिज्यसङ्घस्य सर्वेक्षणस्य अनुसारं अधिकांशस्य चीनीयकारकम्पनीनां कृते यूरोपीयसङ्घस्य १०% अधिकं शुल्कं आरोपणं उच्चपरिधिः अस्ति, यस्य प्रत्यक्षं नकारात्मकं प्रभावः चीनस्य विद्युत्वाहननिर्यासे भविष्यति।
शीर्षकरदरस्य सम्मुखे एसएआईसी समूहः सर्वाधिकं क्रुद्धः आसीत् । ४ जुलै दिनाङ्के यूरोपीयआयोगेन आधिकारिकतया स्वस्य प्रारम्भिकनिर्णयस्य परिणामस्य घोषणा कृता यत् ५ जुलै दिनाङ्के एसएआईसी मोटर् इत्यनेन एकं वक्तव्यं जारीकृतं यत् सः औपचारिकरूपेण यूरोपीयआयोगात् चीनस्य विद्युत्वाहनानां कृते अस्थायी प्रतिकारशुल्कपरिपाटानां विषये सुनवायीम् आयोजयित्वा स्वस्य अधिकं प्रयोगं कर्तुं अनुरोधं करिष्यति विधिना रक्षणस्य अधिकारः। रक्षायाः विषयवस्तुविषये SAIC Motor इत्यनेन त्रयः बिन्दवः सारांशतः कृताः - प्रथमं, यूरोपीय-आयोगस्य प्रतिकार-अनुसन्धानं व्यावसायिकरूपेण संवेदनशील-सूचनाः सन्ति, यत् सामान्य-अनुसन्धानस्य व्याप्तेः परम् अस्ति, द्वितीयं, यूरोपीय-आयोगस्य अनुदानस्य पहिचानः गलतः आसीत् अन्वेषणस्य समये एसएआईसी द्वारा प्रदत्तानां केषाञ्चन सूचनानां रक्षाप्रस्तूनानां च अवहेलना कृता, अनेकपरियोजनानां अनुदानस्य दरं च फुल्लितम्
SAIC Group इत्यस्य रक्षावक्तव्यं, स्रोतः: SAIC Group इत्यस्य आधिकारिकः Weibo इति
अनुचितविवादानाम् सामना कुर्वन् एसएआईसी समूहः अपि अनेकानि प्रतिक्रियाकार्याणि कृतवान् प्रथमं यूरोपीयसङ्घस्य विपण्यां प्रायः २०,००० यूरोमूल्यानां किफायतीकारानाम् संख्यां वर्धयितुं योजनां करोति मध्यम-बृहत्-कार-अपेक्षया न्यूनतरं कृतम् अस्ति ;
वस्तुतः यूरोपीयसङ्घः "शुल्कदण्डं" प्रयुक्तवान् ततः परं चीनदेशस्य बहवः कारकम्पनयः यूरोपे स्वस्य वाहननिर्माणक्षमतां अवतरितुं गतिं त्वरितवन्तः ।
२१% शुल्कस्य अधीनं चेरी इत्यनेन उक्तं यत् स्पेनदेशे सद्यः एव अधिग्रहितः बार्सिलोना-कारखानः यूरोपे मध्यमदीर्घकालीनयोजनानां पूर्तये पर्याप्तः नास्ति, सः यूरोपे कारखानानां निर्माणस्य परिमाणं निरन्तरं वर्धयिष्यति, सम्प्रति च अस्ति यूरोपे स्वस्य द्वितीयस्य कारखानस्य स्थानं विचार्य ।
तदतिरिक्तं लीपाओ-स्टेलान्टिस्-योः संयुक्तोद्यमः लीपाओ-इण्टरनेशनल्-इत्यनेन दक्षिणपोलैण्ड-देशस्य टायची-नगरे स्थिते स्टेलान्टिस्-कारखाने लीपाओ-विद्युत्-वाहनानां उत्पादनं अपि आरब्धम् अस्ति पंक्ति।
विशेषज्ञः - भागकम्पनीनां सतर्कतायाः आवश्यकता वर्तते, यूरोपीयसर्वकारस्य अनुदानं "गुप्तगर्जनम्" भवितुम् अर्हति।
"यूरोपीयसङ्घस्य शुल्कवृद्धेः सारः एकपक्षीयता संरक्षणवादः च अस्ति। पश्चिमस्य पूर्वशैल्याः न्याय्यं चेत्, एतत् इच्छितनिरोधं वाहननिर्माणस्य अन्ते स्थगितुं असम्भाव्यम्। अतीव सम्भाव्यते यत् एतेन नूतन ऊर्जावाहन-उद्योगः अपि प्रभावितः भविष्यति भविष्यं वान्चुआङ्ग इन्वेस्टमेण्ट् बैंक् रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः डुआन् ज़िकियाङ्ग् इत्यनेन शिरसि कीलकं मारितम्।
दुआन् ज़िकियाङ्गस्य अनुमानस्य अनुसारं यूरोपीयानां परमं लक्ष्यं औद्योगिकशृङ्खलां पुनः स्थानीयक्षेत्रे आनयितुं भवति यदि चीनीयवाहनकम्पनयः भविष्ये बृहत्मात्रायां कारखानानां निर्माणार्थं विदेशेषु गच्छन्ति तर्हि यूरोपीयाः यत् सर्वाधिकं आशां कुर्वन्ति तत् चीनदेशे स्वस्य निर्भरतां न्यूनीकर्तुं यथासम्भवम्। "चीननिर्मितानि भागानि घटकानि च अवश्यमेव तत् न यत् ते उपयोक्तुं इच्छन्ति। गतवर्षे अमेरिकादेशे आधिकारिकतया कार्यान्वितस्य "महङ्गानि न्यूनीकरणकानूनस्य" उल्लेखं कृत्वा, तस्य विषये कोलाहलं कर्तुं सर्वाधिकं सुलभं वस्तु अस्ति सरकारी अनुदानं "।
चीनीय-नवीन-ऊर्जा-वाहनैः भारितम् एकः समुद्र-यान-वाहकः यूरोप-देशं प्रति प्रस्थानं करोति स्रोतः : SAIC Motor-इत्यनेन आधिकारिकं Weibo इति विमोचनं कृतम्
२०२३ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्के अमेरिकादेशेन "महङ्गानि न्यूनीकरणकानूनम्" आधिकारिकतया कार्यान्वितं कृत्वा विद्युत्वाहनानां क्रयणं कुर्वतां अमेरिकनग्राहकानाम् कृते ७५०० अमेरिकीडॉलर्-रूप्यकाणां कर-क्रेडिट्-प्रदानं भविष्यति इति घोषितम् raw materials. अस्य अर्थः अस्ति यत् चीनदेशे उत्पादितैः बैटरीभिः सुसज्जिताः विद्युत्वाहनानि कर-क्रेडिट्-प्राप्त्यर्थं न भविष्यन्ति ।
विधेयकेन प्रभाविताः CATL सहितं बैटरीनिर्मातृभ्यः विदेशेषु कारखानानां निर्माणस्य चयनं कर्तव्यं भवति तथापि आन्तरिकरूपेण कारखानानां निर्माणस्य तुलने सर्वेषु देशेषु कारखानानां निर्माणे व्ययलाभाः न सन्ति, विशेषतः विकसितदेशानां तुलने। "एकतः विकसितदेशेषु श्रमव्ययः प्रबन्धनव्ययः च निश्चितरूपेण अधिकः भविष्यति। अपरतः तेषां श्रममानकाः अनुबन्धस्य उल्लङ्घनस्य च व्ययः अपि अधिकाः सन्ति इति व्याख्यातवान् यत् विकसितदेशेषु कठोरमानकानां समुच्चयः अस्ति पर्यावरणं, प्रदूषणनियन्त्रणं, विद्युत्-उपभोगः इत्यादयः व्यवस्था न केवलं धनस्य अधिकानि माङ्गल्यानि स्थापयति, अपितु प्रौद्योगिक्याः शिल्पस्य च अधिकानि माङ्गल्यानि स्थापयति
एतेन पार्ट्स् एण्ड् कम्पोन्स् कम्पनीः दुविधायां स्थापयिष्यन्ति यदि ते विदेशं न गच्छन्ति तर्हि तेषां विपण्यं नष्टं भविष्यति। गतवर्षात् प्राप्तैः पाठैः यूरोपीयविपण्ये प्रवेशं कर्तुम् इच्छन्तीनां पार्ट्स्-कम्पनीनां ध्यानं दातव्यम् अस्ति ।
वस्तुतः यूरोपीयकम्पनीनां अद्यतनप्रथानां माध्यमेन सूचकाः द्रष्टुं न कठिनम्। यूरोपीयसङ्घेन अतिरिक्तशुल्कं आरोपयिष्यामि इति घोषणायाः केवलं दिवसाभ्यन्तरे एव फ्रांसदेशस्य रेनॉल्ट् विद्युत्वाहनस्य सहायककम्पनी CATL तथा दक्षिणकोरियायाः LG New Energy इति द्वयोः दिग्गजयोः हस्ताक्षरं कृतम्। उल्लेखनीयं यत् एलजी विश्वस्य द्वितीयः बृहत्तमः शक्तिबैटरी आपूर्तिकर्ता अस्ति तथा च प्रायः CATL इत्यस्य चुनौतीरूपेण दृश्यते अस्मिन् समये CATL इत्यनेन सह कम्पनीयाः हस्ताक्षरेण उद्योगस्य अन्तःस्थेषु उष्णचर्चा उत्पन्ना अस्ति। "एषा योजना ख अस्ति। यदि तेषु कश्चन अनुपालनस्य कारणेन असफलः भवति तर्हि अन्यः अपि भविष्यति।"
वर्षादिनस्य सज्जतां कथं कम्पनयः कर्तुं शक्नुवन्ति ? 'कार्बनपदचिह्नम्' कुञ्जी अस्ति
शुल्कस्य विषयस्य समाधानं जातम्, परन्तु अद्यापि अनुदानस्य विषयः अस्ति दुआन् ज़िकियाङ्ग् इत्यस्य मतं यत् कम्पनयः न्यूनातिन्यूनं द्वयोः पक्षयोः आरम्भं कृत्वा जोखिमानां न्यूनीकरणाय पूर्वमेव योजनां कर्तुं शक्नुवन्ति ।
एकतः उत्पादनप्रक्रियायाः अनुपालनस्य उन्नयनार्थं विशेषतः हरितउत्पादनस्य आवश्यकतासु सुधारः भवति । डुआन ज़िकियाङ्ग इत्यनेन उक्तं यत् वर्तमानकाले फ्रान्स इत्यादिभिः यूरोपीयसर्वकारैः प्रदत्ताः अनुदानाः "कार्बनपदचिह्नम्" इति मानकं निर्दिशन्ति "कार्बनपदचिह्नम्" इति उत्पादस्य उत्पादनस्य समये उत्पादितस्य ग्रीनहाउसवायुस्य उत्सर्जनस्य कुलमात्रा अस्ति " मानकं न पूरयति, मानकं न पूरयितुं शक्नोति। अनुदानं प्राप्नुत।"
यदि बहवः चीनीयकम्पनयः "कार्बनपदचिह्न" अनुसरणप्रणालीं धारयन्ति चेदपि, तेषु अधिकतया प्रासंगिकप्रमाणपत्राणां अभावः अस्ति उदाहरणार्थं, कारस्य आवरणस्य कृते सर्वाधिकं प्रयुक्ता सामग्री इस्पातः अस्ति, परन्तु चीनदेशे अद्यापि तेषां उपयोगः भारीभाररूपेण भवति प्रदूषणं जनयति तापशक्तिः इस्पातनिर्माणस्य मुख्यः स्रोतः अस्ति, या यूरोपीयसहायतां प्राप्तुं कुञ्जी भवितुम् अर्हति "चीन-पश्चिमयोः उत्पादनप्रक्रियायां एषः एव अन्तरः। दशसु नववारं अस्य उपयोगः कोलाहलं कर्तुं भविष्यति।"
अपरपक्षे अधिग्रहणं, विलयः, संयुक्तोद्यमः च घरेलुभागकम्पनीनां विदेशगमनस्य प्रभावी मार्गः अस्ति । अन्तिमेषु वर्षेषु चीनीय-भाग-घटक-कम्पनीभिः विदेशेषु पूंजी-सञ्चालनस्य अनेके उदाहरणानि सन्ति यथा २०२१ तमे वर्षे CATL इत्यनेन कनाडा-देशस्य सहस्राब्दीय-लिथियम-कॉर्पो-इत्यस्य १.९२ अरब-युआन्-रूप्यकाणां कृते पूर्णतया अधिग्रहणं कृतम् विश्वस्य चतुर्थः बृहत्तमः वाहनसमूहः समूहः यूरोपे स्टेलान्टिस् इत्यस्य उत्पादनार्थं लिथियम आयरन फॉस्फेट् बैटरी प्रदातुं संयुक्त उद्यमं स्थापितवान् अन्यत् उदाहरणं यत् २०१८ तमे वर्षे वेइचाई पावर इत्यनेन कनाडादेशस्य बैलार्ड पावर सिस्टम्स् कम्पनी इत्यस्य १९.९% भागस्य सदस्यतां गृहीतवती ., Ltd. इत्यनेन १६४ मिलियन अमेरिकीडॉलर् मूल्येन, Ballard इत्यस्य बृहत्तमः भागधारकः अपि च अधिकः ।
"चाहे तत् 'कार्बनपदचिह्नं' प्रति ध्यानं दत्तं वा विलयनं अधिग्रहणं च कार्यान्वितुं वा, एतानि सर्वाणि चीनीयकम्पनीनां स्थानीयकरणस्य विदेशविस्तारस्य च अभिव्यक्तयः सन्ति। पूर्वमेव कृताः पद्धतयः उपायाः च भविष्ये सर्वाणि न प्रयुक्तानि भवेयुः, परन्तु कम्पनीभिः अवश्यमेव उपयोगः करणीयः एतत् जागरूकता भवतु।" दुआन् ज़िकियाङ्ग व्याख्यायते।
(लोकप्रिय समाचार·फेंगकोउ वित्त संवाददाता लु हुआ)
प्रतिवेदन/प्रतिक्रिया