समाचारं

सम्पत्तिविपण्यस्य समर्थनाय २.३ खरबं धनं

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल लियू जिओबो

वर्षस्य आरम्भात् अधुना यावत् चीनदेशस्य स्थावरजङ्गम-उद्योगेन कुलम् कियत् वास्तविकं धनं प्राप्तम्?

एकः महत्त्वपूर्णः आँकडा प्रकाशितः अस्ति : वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य अनुसारं, वर्तमानकालेवाणिज्यिक बैंक५,३९२ अचलसम्पत् “श्वेतसूची” परियोजनाः अनुमोदिताः सन्ति ।अनुमोदिता वित्तपोषणराशिः प्रायः १.४ खरबः अस्ति ।

इदं १.४ खरबं प्रत्यक्षतया विशिष्टपरियोजनासु स्थानान्तरितम् अस्ति, यत् वितरणं सुनिश्चित्य सहायकं भविष्यति तथा च विकासकानां कृते स्वपदं परिसमाप्त्य निर्गमनाय प्रोत्साहनं न्यूनीकरोति।

तदतिरिक्तं, केन्द्रीयबैङ्केन "वाणिज्यिकआवासार्थं अतिरिक्तं आवासं प्राप्तुं" ऋणं निर्गन्तुं वाणिज्यिकबैङ्कानां समर्थनार्थं ३०० अरब युआन् पुनः ऋणस्य विमोचनस्य घोषणा कृताकुलम् ५०० अरब युआन् वाणिज्यिकऋणानां लाभं ग्रहीतुं शक्यते, तदतिरिक्तं स्थानीयसरकारैः राज्यस्वामित्वयुक्तैः उद्यमैः च विद्यमानस्य आवासस्य भण्डारस्य अधिग्रहणार्थं प्रयुक्तस्य मूलधनस्य (कमपि १०० अरब युआन्) उपयोगः कर्तुं शक्यते, तथा च ६०० अरब युआन् वृद्धिनिधिषु लाभः कर्तुं शक्यते

तदतिरिक्तं चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं चीनस्य स्थावरजङ्गम-उद्योगः कुलम् अवाप्तवान्बन्धवित्तपोषणं २७९.१६ अर्बं (विदेशेषु च) अभवत् । जुलैमासस्य अन्ते यावत् बन्धकनिर्गमनवित्तपोषणस्य कुलराशिः ३०० अरब युआन् अधिका भवेत् ।

वर्तमान समये केन्द्रीयबैङ्केन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य "वित्तीयसंस्थानां ऋणनिवेशप्रतिवेदनं" न प्रकाशितम्।यदि विकासऋणानां व्यक्तिगत आवासऋणानां च वृद्धिः योजितः भवति तर्हिअस्मिन् वर्षे प्रथमसप्तमासेषु अचलसम्पत्-उद्योगेन प्राप्तं वास्तविकं धनं न्यूनातिन्यूनं २.३ खरबतः २.६ खरबपर्यन्तं आसीत् ।

एतेषां २ खरबाधिकनिधिनां स्थावरजङ्गमस्य उपरि किं प्रभावः अभवत्, भविष्ये च स्थितिः कथं विकसिता भविष्यति?

प्रथमं “whitelist financing” इति अवलोकयामः ।

अस्मिन् वर्षे जनवरीमासे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन वित्तीय-निरीक्षण-राज्य-प्रशासनेन च संयुक्तरूपेण "नगरीय-अचल-सम्पत्त्याः वित्तपोषण-समन्वय-तन्त्रस्य स्थापनायाः सूचना" जारीकृता, यत्र प्रान्त-स्तरस्य वा ततः उपरि वा सर्वेभ्यः नगरेभ्यः एतत् तन्त्रं स्थापयितुं आवश्यकम् अस्ति .

अस्य सारः "बेलआउट्" इत्यस्य आर्थिकशक्तिं स्थानीयसरकारेभ्यः प्रत्याययितुं भवति ।. "अचलसंपत्तिवित्तपोषणसमन्वयतन्त्रस्य" कृते अग्रणीसमूहाः विभिन्नेषु स्थानेषु स्थापिताः सन्ति, यत्र अचलसम्पत्त्याः प्रभारी नगरपालिकानेतारः समूहनेतृरूपेण कार्यं कुर्वन्ति, तथा च स्थानीय आवासस्य तथा नगरीय-ग्रामीणविकासब्यूरोस्य निदेशकाः तथा च शाखानेतारः समूहे सम्मिलितं वित्तीयपरिवेक्षणस्य राज्यप्रशासनम्। स्थानीयसर्वकारः अचलसम्पत्परियोजनानां श्वेतसूचीं निर्मास्यति, येषां वित्तपोषणसमर्थनस्य आवश्यकता भवति, ततः राज्यवित्तीयनिरीक्षणस्य शाखाभिः समीक्षां कृत्वा निष्पादनार्थं वाणिज्यिकबैङ्केभ्यः समर्पयिष्यति।

अस्मिन् वर्षे एप्रिलमासस्य आरम्भे आधिकारिकमाध्यमेषु उक्तं यत् ३१ मार्चपर्यन्तं विभिन्नैः स्थानीयैः प्रचारितानां "श्वेतसूची" परियोजनासु १,९७९ परियोजनासु कुलम् ४६९.०३ अरब युआन् बैंकऋणं प्राप्तम्, १,२४७ परियोजनासु १५५.४१ अरबं ऋणं प्राप्तम् युआन् ।

अद्यपर्यन्तं अधिकारी घोषितवान् यत् "अनुमोदिता वित्तपोषणराशिः प्रायः १.४ खरबः अस्ति" इति ।

अतः द्वितीयत्रिमासे विकासकाः १ खरबं अधिकं वृद्धिशीलविकासऋणं प्राप्तवन्तः ।

सम्पूर्णस्य २०२२ तमस्य वर्षस्य कृते अचलसम्पत्विकासऋणानां वृद्धिः केवलं ०.६८ खरबं भविष्यति;

यदि द्वितीयत्रिमासे श्वेतसूचीवित्तपोषणस्य वृद्ध्या सह मिलित्वा, यत् १ तः १.२५ खरबपर्यन्तं वर्धितम्, तर्हिअस्मिन् वर्षे प्रथमार्धे विकासऋणेषु प्रायः २ खरबं वृद्धिः अभवत्!

गतवर्षे ०.१९ खरबवृद्धेः पूर्ववर्षे ०.६८ खरबवृद्धेः च अयं महत् अन्तरम् अस्ति ।

अस्मिन् वर्षे सम्पत्तिविपण्यस्य रक्षणार्थं प्रयत्नाः महतीः इति द्रष्टुं शक्यते ।

अस्मिन् वर्षे स्थानीयसरकाराः, राज्यस्वामित्वयुक्ताः उद्यमाः च किफायती आवासरूपेण वाणिज्यिकगृहसञ्चयं प्राप्तुं प्रोत्साहिताः सन्ति यथा पूर्वं उक्तं, एतेन ६०० अरबं वृद्धिशीलनिधिः आगमिष्यति।

किमर्थं अद्यापि अचलसम्पत् स्थिरं न जातम् ? किं अद्यापि बह्वीषु नगरेषु गृहमूल्यानां शनैः शनैः न्यूनता वर्तते ?

मुख्यकारणानि सन्ति- १.

प्रथमं, अस्याः आर्थिकमन्दतायाः सम्मुखे सर्वकारेण भिन्नाः प्रतिक्रियारणनीतयः स्वीकृताः, देशं जलप्लावनेन न प्लावितवान्वर्तमान धनमुद्रणवेगः ( .व्यापकं धनम्म२(वर्षे वर्षे वृद्धिदरः) केवलं ६.३% अस्ति, यत् वैश्विकवित्तीयसंकटस्य प्रतिक्रियायां २००९ तमे वर्षे २७.७% इत्यस्मात् सर्वथा भिन्नम् अस्ति ।

किमर्थं न जलं प्लावयति ? मुख्य उद्देश्यं आर्थिकपरिवर्तनं प्रवर्धयितुं उन्नयनं च, डिलिवरेजं, पश्चात्तापं उत्पादनक्षमतां च समाप्तुं च अस्ति । "कतिपयवर्षेभ्यः कठिनजीवनं जीवित्वा" चीनस्य अर्थव्यवस्थायाः परिवर्तनस्य मार्गं साहाय्यं कर्तुं प्रयतते ।

द्वितीयं, समायोजनस्य अस्य दौरस्य "तुल्यपत्रमन्दी" इति प्रकृतिः अस्तिएकशताब्द्यां अदृष्टानां प्रमुखपरिवर्तनानां (चीन-अमेरिका-सम्बन्धेषु परिवर्तनस्य) वित्तनीतेः अधिकं सुदृढीकरणस्य आवश्यकतायाः च सह समग्ररूपेण विपण्यं शीतं वर्तते

परन्तु अस्माभिः एतदपि अवगन्तुं आवश्यकं यत् २.३ खरबाधिकस्य वास्तविकधनस्य समर्थनं विना, तथैव अचलसम्पत्विपण्यस्य निरन्तरं शिथिलीकरणं (क्रयणप्रतिबन्धानां शिथिलीकरणं वा रद्दीकरणं वा इत्यादि) लक्षितव्याजदरे कटौतीं (बंधकस्य निम्नसीमाम् अपसारयित्वा) च व्याजदरेण), अचलसम्पत्विपण्यं तस्मात् अपि दुर्बलतरं भविष्यति।

निरन्तरं रक्ताधानस्य, खननविच्छेदनस्य च अनन्तरं सम्पत्तिविपण्ये आंशिकरूपेण पुनर्प्राप्तिः अभवत् ।यथा, शाङ्घाई-नगरे, क्षियान्-नगरे च वर्षे वर्षे नूतनानां गृहानाम् मूल्यं पुनः उत्थापितम् अस्ति । प्रथमस्तरीयनगरानां मूलक्षेत्रेषु शेन्झेन्-नगरे डिग्री-स्तरीय-आवासस्य मूल्यानि पुनः उत्थापितानि सन्ति, तथैव पुरातन-लघु-सम्पत्तयः अपि सम्पत्तिविपण्ये सुधारः भवति इति संकेताः।

“अचलसम्पत्विकास उद्यमानाम् निधिः स्थापितः” इति वर्षे वर्षे वृद्धिदरेण अपि न्यूनतायाः संकुचनं दृष्टम् अस्ति :

स्थावरजङ्गमस्य कृते सर्वाधिकं खतरनाकः कालः गच्छति। परन्तु स्थितिसुधारः V-आकारः न, अपितु L-आकारः भवति ।

अन्तिमेषु दिनेषु .डॉलर सूचकाङ्कनूतनानि निम्नस्थानानि मारयित्वा अग्रे गच्छन्तुफेडव्याजदराणि कटयितुं प्रवृत्ताः इति संकेतः।

अधुना एव बहवः पाठकाः सन्देशान् त्यक्तवन्तः यत् फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदरेषु कटौतीं कर्तुं कियत् सम्भावना अस्ति, दरकटनं कार्यान्वितं न भविष्यति इति चिन्तां कुर्वन्तः।

मम मतं यत् सेप्टेम्बरमासे दरकटनस्य सम्भावना ७०% अधिका अस्ति, अस्मिन् वर्षे दरकटनस्य सम्भावना च १००% अस्ति ।

विगतकालखण्डे अनेके विकसितदेशाः अथवा प्रदेशाः व्याजदरेषु कटौतीं घोषितवन्तः, यथा यूरोक्षेत्रं, युनाइटेड् किङ्ग्डम्, कनाडा, स्विट्ज़र्ल्याण्ड्, स्वीडेन्, न्यूजीलैण्ड् इत्यादयः । यदि अमेरिकादेशः आगामिषु षड्मासेषु व्याजदरेषु कटौतीं न करिष्यति तर्हि ते किमर्थम् एतावन्तः आक्रामकाः सन्ति?

अन्तिमेषु दिनेषु अमेरिकी-डॉलरस्य विरुद्धं यूरो, पाउण्ड्, रेन्मिन्बी इत्यादीनां सर्वेषां मूल्यं निरन्तरं वर्धमानम् अस्ति । यथा, यूरो-रूप्यकम् : १.

विदेशीयविनिमयविपण्ये परिवर्तनस्य अर्थः अपि अस्ति यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति ।

यदा फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं आरभते तदा चीनदेशः अधिकव्याजदरेषु कटौतीं कर्तुं स्थानं उद्घाटयति।

चीन-अमेरिका-देशयोः मध्ये व्याजदराणां गम्भीरविपर्ययस्य परिहाराय, यत् उष्णधनस्य हानिः प्रेरयिष्यति, चीनस्य एलपीआर-व्याजदरे कटौती तुल्यकालिकरूपेण मन्दः आसीत्, तथा च अचलसम्पत्त्याः (बंधकव्याजस्य) कृते केवलं लघुलक्षितव्याजदरे कटौतीः एव कृताः दराः विगतवर्षे प्रायः १०० आधारबिन्दुभिः न्यूनीकृताः सन्ति), येन प्रथमगृहऋणस्य व्याजदराः बेन्चमार्कव्याजदरात् ६० तः ७० आधारबिन्दुभ्यः न्यूनाः भवितुम् अर्हन्ति ।

यथा यथा फेडरल् रिजर्वः व्याजदरे कटौतीचक्रं आरभते तथा तथा चीनस्य एलपीआरव्याजदरः आगामिवर्षद्वये अन्ये ८० तः १०० आधारबिन्दुपर्यन्तं न्यूनीभवितुं शक्नोति, प्रथमगृहबन्धकस्य व्याजदराणि च प्रायः २% यावत्, अथवा तस्मात् न्यूनानि अपि पतन्ति इति अपेक्षा अस्ति

सम्पत्तिविपण्यस्य भविष्यस्य विषये मम निर्णयः यथा-

अस्मिन् वर्षे समाप्तेः पूर्वं प्रथमस्तरीयनगरानां मूलक्षेत्रेषु समर्थक-अचल-सम्पत्त्याः तलम् अभवत्, क्रयणस्य अपि उत्तमः अवसरः अस्ति यदि भवान् इदानीं क्रीणाति तर्हि आगामिवर्षस्य प्रथमत्रिमासिकस्य अनन्तरं एलपीआरव्याजदरः महत्त्वपूर्णतया न्यूनः भविष्यति, तथा च समग्रबन्धकव्याजदरः अपि न्यूनः भविष्यति, परन्तु छूटः भवितुम् अर्हति क्रमेण संकीर्णः ।

सशक्त द्वितीयस्तरीयनगरानां मूलक्षेत्राणि २०२५ तमस्य वर्षस्य मध्यभागस्य अनन्तरं क्रमेण तलतः बहिः भविष्यन्ति, साधारणद्वितीयस्तरीयनगरानां मूलक्षेत्राणि २०२६ तमस्य वर्षस्य मध्यभागपर्यन्तं न प्राप्नुयुः, यथा तृतीय-चतुर्थ-पञ्चम-स्तरीयाः; कदा ते तलतः बहिः भविष्यन्ति वा न वा इति पूर्वानुमानं नास्ति, केवलं स्मर्यतां यत् एतेषु स्थानेषु निवेशं न कुर्वन्तु।

यदि भवान् भविष्ये गृहं क्रेतुं इच्छति तर्हि केवलं सर्वाधिकं कुलधनयुक्तानां २० नगरानां मूलक्षेत्रेषु (तथा च अत्यन्तं विशेषनीतियुक्तेषु क्षेत्रेषु केन्द्रीयनगरेषु, यथा हैकोउ, सान्या च) गृहं चिन्वितुं शक्नोति प्रथमस्तरीयनगरानां उपनगराणि सर्वाणि हेगाङ्गरूपेण परिणमन्ति, द्वितीयस्तरीयनगरानां उपनगराणि किमपि न।

तृतीय-चतुर्थ-पञ्चम-स्तरीयनगरेषु गृहेषु मूलतः निवेशमूल्यं नास्ति । अनेकेषु लघुमध्यमनगरेषु बहिः उपनगरेषु एकपरिवारस्य, द्वयात्मकानां च विलानां मूल्यं २० लक्षतः ३० लक्षं यावत् न्यूनीकृतम् अस्ति, भविष्ये अपि अर्धं न्यूनीकृतं भवितुम् अर्हति गृहमूल्यं अलङ्कारशुल्कात् न्यूनं भवेत् इति आदर्शः भविष्यति। एकदा कश्चन तत् क्रीत्वा गृहे केचन घृणितकार्यं करोति तदा सम्पूर्णसमुदायस्य मूल्यं प्रत्यक्षतया शून्यं यावत् न्यूनीकरिष्यते, भवतः समुदायं प्रविष्टुं साहसं वा रुचिः अपि न भविष्यति