समाचारं

एजेन्सी : भारतीय-समूहानां कृते 'शीर्ष-10 जोखिमाः'

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारते इदं प्रतीयते यत् सर्वे शेयरबजारे भागं ग्रहीतुं इच्छन्ति। जनसांख्यिकीयलाभांशस्य, वर्धमानस्य उपभोगस्य च लाभं प्राप्य बृहत् भारतीयकम्पनीनां लाभप्रदता असाधारणतया अधिका अस्ति । तस्मिन् एव काले भारतं विदेशीयनिवेशाय मुक्तं वर्तते, कतिपयवर्षपूर्वस्य अपेक्षया सर्वकारस्य बजटस्य स्थितिः उत्तमः अस्ति, मार्गः, रेलमार्गः, आँकडाकेन्द्राणि अपि इत्यादिषु आधारभूतसंरचनेषु निवेशः निरन्तरं वर्तते

अगस्तमासस्य २३ दिनाङ्के एचएसबीसी-संस्थायाः एशिया-प्रशान्त-सङ्घस्य इक्विटी-रणनीत्याः प्रमुखः हेराल्ड्-वैन्-डेर्-लिण्डे-इत्यनेन सह एकं प्रतिवेदनं प्रकाशितम् यत् भारतीय-शेयर-बजारः सम्प्रति उष्णः अस्ति, परन्तु अद्यापि दश-जोखिम-कारकाः सन्ति तर्जनं, परन्तु यदि ते एकत्र आगच्छन्ति, , संकटं जनयितुं शक्नोति।

यथा, भारतीयबैङ्कानां निक्षेपं अवशोषयितुं कष्टं भवति, निजीक्षेत्रस्य पूंजीव्ययः मन्दः भवति, विदेशीयनिवेशः च दुर्बलः एकाग्रः च भवति...

परन्तु हेराल्ड् वैन् डेर् लिण्डे इत्यनेन अपि उक्तं यत् ते भारतीय-समूहेषु स्वस्य धारणाम् अग्रे अपि वर्धयिष्यन्ति यतोहि जोखिमाः सन्ति चेदपि भारतीय-उदयमान-विपण्येषु सर्वाधिकं प्रबल-वृद्धिः भवति |.

1. भारतीयबैङ्केषु दबावः वर्धमानः अस्ति

भारतस्य बङ्काः विगतकेषु वर्षेषु स्वस्य तुलनपत्राणां सफाईं कृत्वा महत् कार्यं कृतवन्तः, तेषां अप्रदर्शनसम्पत्तयः (एनपीए) २०१७ तमे वर्षे प्रायः ११% तः अधुना केवलं २.८% यावत् पतिताः एतेन ऋणस्य व्ययः न्यूनीकरोति, नूतनऋणानां कृते बङ्काः धनं मुक्तं कर्तुं शक्नुवन्ति । कम्पनयः धनं ऋणं ग्रहीतुं त्वरन्ति तथा च भारतीयगृहाणि मालसेवाक्रयणार्थं व्यक्तिगतऋणार्थं बङ्कानां समीपं गच्छन्ति।

एतत् स्वयमेव समस्या नास्ति तथापि स्थितिः तावत् विकसिता अस्ति यत्...केन्द्रीय बैंकयत्र अधिकारिणः असहजतां अनुभवन्ति स्म। विगतमासेषु भारतीयबैङ्कैः अपि उक्तं यत् तेषां सम्पत्तिगुणवत्तायां नूतनानां जोखिमानां सामना भवति, विशेषतः असुरक्षितव्यक्तिगतऋणानां, व्यक्तिगतउत्तोलनस्य च वर्धनेन सह सम्बद्धम्।

परन्तु तस्य अर्थः न भवति यत् भारते आविर्भूतस्य बैंकसंकटस्य सम्मुखीभवति। एच् एस बी सी ग्लोबल रिसर्च इत्यस्य बैंकिंग विश्लेषकः अभिषेक मुरार्का इत्यनेन प्रतिवेदने उल्लेखः कृतः यत् -

तनावग्रस्तक्षेत्राणां आकारः पूर्वचक्रानाम् अपेक्षया बहु लघुः भवति, यद्यपि ऋणव्ययः वर्धितः तथापि ते दीर्घकालीनसरासरीतः बहु न्यूनाः एव तिष्ठन्ति तदतिरिक्तं बङ्कानां तुलनपत्राणि बहु दृढतराणि सन्ति । बैंकस्य जोखिमाः लाभाः च वर्धन्ते परन्तु निम्नस्तरस्य एव सन्ति।

अद्यापि २०२४ तमस्य वर्षस्य एफटीएसई इण्डिया-आँकडानां अनुसारं भारतस्य कुलराजस्वस्य तृतीयभागं भवति इति वित्तीयक्षेत्रे लाभस्य जोखिमान् दर्शयति

2. बङ्काः निक्षेपग्रहणे कष्टानि प्राप्नुवन्ति

विगतकेषु वर्षेषु प्रबलप्रतिफलनेन आकृष्टः भारते सर्वे शेयरबजारे निवेशं कुर्वन्ति इव भासते।निवेशस्य प्रबलमागधायाः कारणात् बङ्कानां निक्षेपाणां आकर्षणं कठिनं जातम् ।

निक्षेपान् आकर्षयितुं बङ्कैः निक्षेपदराणि वर्धितानि, येन तेषां प्रसारणं दबावः जातः । तदतिरिक्तं, यथा यथा ऋणं निक्षेप-प्रवाहस्य अपेक्षया द्रुततरं वर्धते तथा तथा बङ्कानां ऋण-निक्षेप-अनुपाताः वर्धन्ते, येन बङ्कानां नूतनानि ऋणानि प्रदातुं क्षमता बाधिता भवति, यत् ऋण-वृद्ध्यर्थं न्यून-जोखिमं जनयति तथा च बङ्कानां अर्जनस्य प्रभावे नकारात्मकः प्रभावः भवति एचएसबीसी ग्लोबल रिसर्च इत्यनेन ज्ञायते यत् भारतीयबैङ्कानां अर्जनस्य वृद्धिः २०२२ तमे वर्षे ४५% आसीत्, २०२४ तमे वर्षे अपेक्षिता ९% यावत् अभवत् ।

3. भारतस्य निजीक्षेत्रस्य पूंजीव्ययः मन्दः अस्ति

भारतेन घरेलुनिवेशः वर्धितः, तथा च सर्वकारेण बन्दरगाहाः, मार्गाः, सेतुः, विद्युत् इत्यादयः परियोजनाः सन्ति, यस्मात् भागं गृह्णन्तः स्थानीयकम्पनयः लाभं प्राप्नुवन्ति तदतिरिक्तं भारतसर्वकारेण एतेषां कम्पनीनां समर्थनाय करप्रोत्साहनं प्रदत्तम् अस्ति ।

एच् एस बी सी ग्लोबल रिसर्च इत्यस्य अर्थशास्त्री प्राञ्जल भण्डारी इत्यस्य मते 1999 .एकस्मिन् महत्त्वपूर्णे घटके - "यन्त्राणि उपकरणानि च" इति निजीपूञ्जीव्ययनिवेशः न्यूनीकृतः अस्ति तथा च अर्थव्यवस्थायां समग्रतया निजीक्षेत्रस्य निवेशः दुर्बलः अभवत्, यत् इक्विटीबाजारस्य प्रतिफलने जोखिमं जनयितुं शक्नोति

4. विदेशीयनिवेशः दुर्बलः एकाग्रः च भवति

उपरिष्टात् द्रष्टव्यं यत् भारते आन्तरिकनिवेशः असन्तुलितः अस्ति, निजीक्षेत्रस्य अपेक्षया सर्वकारेण अधिकं चालितः अस्ति । अतः भारते प्रत्यक्षविदेशीयनिवेशः वर्धितः वा ? उत्तरं न, न तु अद्यतनम्।

वस्तुतः भारते २०२३ तमे वर्षे शुद्धविदेशीयनिवेशः प्रायः आर्धं जातः, यतः विनिवेशः वर्धितः, निवेशः च न्यूनः अभवत् ।

अपि च, विदेशीयनिवेशः विशिष्टेषु उद्योगेषु तथा च राज्येषु केन्द्रितः अस्ति यत्र व्यापारः कर्तुं सुकरः भवति : महाराष्ट्र, कर्नाटक, गुजरात च। एतेषु त्रयेषु राज्येषु भारते सर्वेषु विदेशीयनिवेशेषु प्रायः ७०% भागः भवति । एतत् अपि दर्शयति यत् भारते रोजगारस्य अवसररूपेण विदेशीयनिवेशस्य लाभाः भौगोलिकदृष्ट्या केन्द्रीकृताः सन्ति।

5. असमान उपभोगः

भारते उपभोगः तुल्यकालिकरूपेण केन्द्रितः अस्ति, यत्र नगरीयग्राहकाः तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कुर्वन्ति, परन्तु ग्रामीणग्राहकाः बहु दुर्बलतरं प्रदर्शनं कुर्वन्ति ।

एतत् वाहन-उद्योगेषु, स्थावरजङ्गम-उद्योगेषु च द्रष्टुं शक्यते । वर्धमानः शेयरबजारः, क्रेडिट् कार्ड्-प्रसारः च विगतवर्षद्वये नगरीय-उपभोक्तृ-भावनायां महत्त्वपूर्णं प्रभावं कृतवान् । यद्यपि गतवर्षे श्वेत-कालर-कार्यं दुर्बलं भवति तथापि तया नगरीयगृहेषु कार-उन्नयनस्य माङ्गं न मन्दं जातम् । इदानीं ग्रामीणभारतेषु शेयरबजारस्य सङ्घटनात् गृहेषु लाभः न प्राप्तः, बैंकक्रेडिट् वा क्रेडिट् कार्ड् वा प्राप्तुं न शक्यते, ग्रामीणग्राहकाः कारक्रयणं कर्तुं न शक्नुवन्ति

ग्रामीणभारतीय उपभोक्तृव्ययः मानसूनस्य उतार-चढावस्य अत्यन्तं अनुरूपः अस्ति । एतानि गृहाणि अन्नमहङ्गानि अधिकं दुर्बलाः सन्ति, यत् भारते द्विअङ्केषु धावति । विगतमासेषु सम्पूर्णे भारते प्याजस्य, आलू-टमाटरस्य च मूल्येषु तीव्रवृद्धिः अभवत्, एतेषां गृहेषु यत् आवश्यकं तत् अस्ति खाद्यमूल्यानां न्यूनीकरणं, आयसमर्थनस्य वर्धनं, कृषिउत्पादकतां वर्धयितुं संरचनात्मकसुधारः, जलवायुपरिवर्तनस्य निवारणाय समर्थनं च वर्धितम् |.

भारतस्य वर्धमानस्य उपभोगविषमस्य एकं समाधानं अधिकान् महिलान् नियोक्तुं शक्यते ।

6. लाभजोखिम

भारतीय-समूहानां आकर्षणं बहुधा अस्मिन् विषये निर्भरं भवति यत् अर्जनस्य वृद्धिः प्रबलः एव तिष्ठति वा इति ।हेराल्ड् वैन् डेर् लिण्डे तस्य दलस्य च मतं यत् उदयमानविपण्येषु भारतं सर्वाधिकं प्रबलवृद्धियुक्तः देशः एव अस्ति । परन्तु भारतस्य Q2 2024 परिणामाः चिन्ताजनकाः सन्ति, यत्र विगतकेषु वर्षेषु दृष्टस्य तीव्रवृद्धेः विपरीतम् केवलं द्वि-अङ्कीय-दरेन अर्जनं वर्धते ।

हेराल्ड् वैन् डेर् लिण्डे तस्य दलस्य च मतं यत् एतत् परिणामं ऋतुकारकैः अंशतः चालितम् अस्ति । उत्तरभारते उष्णतायाः तरङ्गस्य मासान् यावत् चलितस्य निर्वाचनस्य च अर्थः मन्दः उपभोगः निवेशः च अभवत्, अमेरिकीमाङ्गस्य मृदुतायाः कारणात् भारतस्य सॉफ्टवेयरसेवा-उद्योगे अपि प्रहारः अभवत्

एतत् सर्वं शीघ्रमेव विपर्यस्तं भवेत् इति अस्माकं मनसि दृश्यते। केचन क्षेत्राणि, यथा पूंजीगतवस्तूनि, अचलसम्पत् च, उत्तमं अर्जनस्य दृश्यतां प्रदास्यन्ति तथा च वर्षस्य उत्तरार्धे उत्तमवृद्धिं द्रष्टुं शक्नुवन्ति तथापि, एतस्य सर्वस्य अर्थः अस्ति यत् निवेशकानां आगामिनि अर्जनत्रिमासे निकटतया दृष्टिः स्थापयितुं आवश्यकम् अस्ति;

7. ईएसजी-सम्बद्धाः जोखिमाः

कतिपयानां भारतीयकम्पनीनां शासनस्य संरचनायाः च विषये आरोपाः अद्यतनकाले व्यापकरूपेण ज्ञापिताः सन्ति, यदि सत्यं सिद्धं भवति तर्हि भारतीयशेयरबाजारे शासनविषयेषु व्यापकचिन्ताः उत्पद्यन्ते।

8. सरकारी नियमनम्

नियमविनियमयोः आकस्मिकपरिवर्तनं निवेशकानां प्रतिफलं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति, निवेशकानां विश्वासं च क्षीणं कर्तुं शक्नोति। यथा, भारतं २०२४ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्के पूर्ववृत्तेन पूंजीलाभकरं वर्धयिष्यति अन्यत् उदाहरणरूपेण भारतेन अद्यैव केषाञ्चन दीर्घकालीनसरकारीप्रतिभूतीनां क्रयणे प्रतिबन्धाः कार्यान्विताः सन्ति

9. विपण्य एकाग्रता

भारतीय इक्विटीषु केचन जोखिमाः विपण्यसंरचनायाः अपि सम्बद्धाः सन्ति । यथा, उदयमानबाजारेषु एशियासूचकाङ्केषु च भारतस्य भारः २३% अधिकं भवति तथा च अधिकं वर्धयितुं शक्नोति, यत् केषाञ्चन रूपेण विपण्यसान्द्रतायाः जोखिमं वर्धयतिनिधिएकस्मिन् विपण्ये सीमितरूपेण एव संपर्कः अनुमतः । संक्षेपेण एते निधिः अधिकानि भारतीय-स्टॉक्स् क्रेतुं न शक्नुवन्ति ।

अन्यत् जोखिमम् अस्ति यत् यदि निवेशकाः अन्येषु बृहत्विपण्येषु रुचिं लभन्ते तर्हि तेषां भारतीयभागविक्रयणं कृत्वा धनसङ्ग्रहः कर्तव्यः भवेत् ।

10. स्थूलजोखिमाः

भारतं तैलस्य सुवर्णस्य च बृहत् आयातकः अस्ति, एतेषां वस्तूनाम् मूल्येषु आकस्मिकवृद्धिः उपभोक्तृमागधायाः कृते जोखिमं जनयितुं शक्नोति।