समाचारं

सम्पत्तिशुल्कं संग्रहीतुं कठिनं भवति, कण्ट्री गार्डन् सर्विसेज इत्यनेन ऋणवसूलीसमितिः स्थापिता

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देश उद्यानसेवानां नूतनस्य अध्यक्षस्य जू बिन्हुआइ इत्यस्य प्रथमार्धवर्षस्य प्रतिवेदनस्य प्रदर्शनं सम्भवतः बहु उत्तमं नास्ति यद्यपि "वृद्ध्या राजस्वेन लाभः न वर्धते" तथापि नकदप्रवाहः अपि महतीं न्यूनीकृतः अस्ति

कम्पनीद्वारा प्रकटितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कण्ट्री गार्डन् इत्यस्य कुलसेवाराजस्वं प्रायः २१.०४६ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः १.५% वृद्धिः अभवत् इयं वृद्धिदरः २०२१-२०२२ तमस्य वर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया न्यूना अस्ति, अपि च २०२३ तमस्य वर्षस्य समानकालस्य ३.४% वृद्धिदरात् अपि न्यूना अस्ति ।

विशेषतः, मूलव्यापाररूपेण सम्पत्तिप्रबन्धनसेवाभ्यः राजस्वं १२.७५ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.६% वृद्धिः, कुलराजस्वस्य प्रायः ६०.६% भागं भवति स्म, यत् प्रायः १.९९८ अरब युआन् आसीत्; तथा "त्रीणि विद्युत् आपूर्तिः एकः तापः च" व्यापारः ३.३४५ अरब युआन् राजस्वं प्राप्तवान्, अपि च वर्षे वर्षे वर्धितः ।

अन्यत्रिभ्यः मुख्यव्यापारेभ्यः राजस्वं न्यूनीकृतम् । तेषु गैर-स्वामिसेवा-आयः प्रायः ३५६ मिलियन-युआन् आसीत्, वर्षे वर्षे ६३.४% न्यूनता नगरीयसेवाव्यापार-आयः २.१७ अरब-युआन् आसीत्, वर्षे वर्षे ९.४% न्यूनता आसीत् ३३२ मिलियन युआन्, वर्षे वर्षे ३७.९% न्यूनता ।

यद्यपि समग्ररूपेण राजस्वं वर्धितम् अस्ति तथापि विभिन्नसेवाव्ययस्य, विक्रयव्ययस्य इत्यादीनां वृद्ध्या प्रतिवेदनकालस्य मध्ये सकललाभस्य सकललाभमार्जिनस्य च कर्षणं जातम् जूनमासस्य अन्ते कण्ट्री गार्डन् सर्विसेज इत्यनेन ५.५५३ अरब युआन् इत्येव सकललाभः प्राप्तः, यत् वर्षे वर्षे १३.७% न्यूनता अभवत् बिन्दु।

सकललाभमार्जिनस्य न्यूनतायाः विषये कण्ट्री गार्डन् सर्विसेज इत्यनेन उक्तं यत्, एकतः विवेकस्य सिद्धान्तस्य कारणेन अस्ति, येषां ग्राहकानाम् ऋणजोखिमः अगस्त २०२३ तः महतीं वृद्धिं प्राप्तवान्, तेषां सेवां प्रदातुं न शक्नोति सेवाः यावत् निष्पादनदायित्वं पूर्णं न भवति तथा ग्राहकस्य विचारः एकत्रितः न भवति तथा च प्राप्तं विचारं आयरूपेण मान्यतां प्राप्नोति, अन्यतरे, बाह्यप्रतिकूलकारकाणां, निगमसञ्चालनस्य प्रबन्धनकारकाणां च प्रभावात्, भिन्नानां सकललाभमार्जिनानां प्रत्येकं व्यवसायं तथा कुलराजस्वस्य तेषां अनुपातस्य परिवर्तनं, तथा च सेवागुणवत्तासुधारस्य उपक्रमः इत्यादि, यत् “त्रयः आपूर्तिः एकः उद्योगः च” व्यावसायिकखण्डे सम्पत्तिप्रबन्धनस्य अन्येषां व्यवसायानां च सकललाभमार्जिनं इत्यादीनि सम्बद्धानि सेवाः न्यूनाः अभवन् ।

कण्ट्री गार्डन् सर्विसेजस्य कार्यकारी अध्यक्षः मुख्यवित्तीयपदाधिकारी च हुआङ्ग पेङ्गः प्रदर्शनसभायां अधिकं व्याख्यातवान् यत् कम्पनी सक्रियरूपेण केषाञ्चन व्यवसायानां न्यूनीकरणं कृतवती, येन सकललाभः सकललाभमार्जिनश्च न्यूनीकृतः। यथा, वाणिज्यिकसञ्चालनसेवासु ऋणनिपटानार्थं सम्पत्तिनिस्तारणार्थं च जोखिमपूर्णव्यापारिणां आवश्यकतानां पूर्तये पक्षद्वयेन अनुबन्धस्य समाप्त्यर्थं केषाञ्चन व्यवसायानां निष्कासनार्थं च वार्ता कृता, यस्य परिणामेण कम्पनीयाः १ अरब युआन्-इत्यस्मात् अधिकं हानिः अभवत् वाणिज्यिकप्रबन्धनसञ्चालनआयः तथा शुद्धलाभस्य प्रायः १० कोटियुआन्।

बहुप्रभावेषु कण्ट्री गार्डन् सर्विसेज इत्यस्य लाभप्रदर्शने अपि ३०% अधिकं न्यूनता अभवत् । प्रतिवेदनकालस्य अन्ते कम्पनी १.५४६ अरब युआन् शुद्धलाभं प्राप्तवती, यत् वर्षे वर्षे ३७.९% न्यूनता अभवत्; ३८.७% न्यूनता, कम्पनीयाः भागधारकाणां कारणं मूलशुद्धलाभः १.८४ अरब युआन् आसीत्, यत् वर्षे वर्षे ३१.७% न्यूनता अभवत् ।

शुद्धलाभस्य तीव्रक्षयः कण्ट्री गार्डन् सर्विसेजस्य नकदप्रवाहप्रदर्शने अपि अधिकं प्रभावितः अभवत् । जूनमासस्य अन्ते यावत् कम्पनीयाः परिचालनक्रियाकलापात् शुद्धनगद-आयः प्रायः २७ कोटि-युआन् आसीत्, यत् गतवर्षस्य समानकालस्य २.१९२ अरब-युआन्-रूप्यकाणां तुलने वर्षे वर्षे ८७.७% महत्त्वपूर्णं न्यूनता अभवत्

देशोद्यानसेवाभिः व्याख्यातं यत्, प्रथमं, शुद्धलाभस्य वर्षे वर्षे न्यूनतायाः प्रभावः अभवत् द्वितीयं, यतोहि जोखिमव्यापारिणव्यापारः लघुस्वामिशुल्कं च स्केलवृद्धेः इव द्रुतगतिः नासीत्, व्यापकशुल्कदरेण वर्षे न्यूनता अभवत् वर्षानुसारं, यत् क्रमेण प्राप्यलेखानां वृद्धिं जनयति स्म, पर्यावरण इत्यादिभिः प्रतिकूलकारकैः प्रभावितं तृतीयं कारणं दैनिकसञ्चालनक्रियाकलापैः आवधिकनिधिस्य उतार-चढावस्य कारणेन अस्ति

तेषु प्राप्यलेखानां महती वृद्धिः अभवत् । प्रकटीकरणानुसारं जूनमासस्य अन्ते देशोद्यानसेवानां व्यापारप्राप्तिः २१.९५८ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते प्रायः २.४ अरब युआन् वृद्धिः अभवत् विशेषतः एकवर्षात् अधिकं आयुषः प्राप्यलेखानां कुलम् ८.७ अरब युआन् आसीत्, यत् वर्षस्य आरम्भात् प्रायः ३३% वृद्धिः अभवत् । तेषु एकवर्षात् द्वयोः वर्षयोः लेखाः प्रायः ६.०७७ अर्ब युआन्, वर्षस्य आरम्भात् ११.२८% वृद्धिः, द्वयोः त्रयोः वर्षयोः लेखाः २.०२२ अरब युआन्, वर्षस्य आरम्भात् २०२.२४% वृद्धिः; वर्षत्रयाधिकं कृते खातानि प्रायः ६०१ मिलियन युआन् सन्ति, वर्षस्य आरम्भात् प्रायः ५९% वृद्धिः ।

वर्धमानस्य प्राप्यलेखानां सामना कर्तुं हुआङ्ग पेङ्गः अवदत् यत् बकायावसूलीसमितिः स्थापिता अस्ति, या कम्पनीकार्यकारीभिः निर्मितः अस्ति, यत् कार्याणि निर्गन्तुं तथा च सशक्तसङ्गठनप्रतिश्रुतानां कार्यान्वयनद्वारा विविधबकायावसूलीं व्यापकरूपेण प्रवर्धयितुं शक्नोति।

जू बिन्हुआइ इत्यनेन अपि उक्तं यत् उपर्युक्तत्रयेषु प्रभावककारकेषु नकदप्रवाहस्य उपरि परिचालनशुद्धलाभस्य न्यूनतायाः प्रभावः अपेक्षायाः अन्तः एव अस्ति। "अस्वामिमूल्यवर्धितसेवासु न्यूनतायाः अन्यकारणानां च कारणात् यदा वयं वर्षस्य आरम्भे व्यापारयोजनां निर्मितवन्तः तदा २०२४ तमस्य वर्षस्य शुद्धलाभस्य लक्ष्यं २०२३ तमस्य वर्षस्य अपेक्षया न्यूनम् आसीत्। वयं मन्यामहे यत् वर्तमानक्षयः अस्ति relatively controllable.

तदतिरिक्तं दैनिकसञ्चालनक्रियाकलापैः उत्पद्यमाननिधिषु आवधिकवृद्धेः प्रभावः नकदप्रवाहे अपि भवति । जू बिन्हुआइ इत्यनेन उदाहरणं दत्तम् उदाहरणार्थं वर्षस्य प्रथमार्धे विपण्यविस्तारपरियोजनानां कृते अधिकस्पर्धासु भागं गृहीतम्, यस्य परिणामेण मार्जिनेषु तुल्यकालिकरूपेण बृहत् निवेशः अभवत् सः वर्षस्य उत्तरार्धे व्ययप्रबन्धनस्य सुदृढीकरणस्य कारणं न भवति इति बोधयति स्म, तथापि यत् अधिकं ध्यानं दातव्यं तत् अद्यापि धनस्य प्रवाहः अर्थात् संग्रहणं पूर्वभुक्तिः च इति।

जू बिन्हुआइ इत्यनेन उक्तं यत् पूर्वभुगतानस्य दृष्ट्या वर्षस्य उत्तरार्धे सम्पत्तिशुल्कनिक्षेपाणां आकर्षणं वर्धयिष्यति, यथा एकीकृतविपणनव्यापारस्य सम्पत्तिशुल्कनिक्षेपाणां च जैविकरूपेण संयोजनं, अधिकक्रियाकलापद्वारा सम्पत्तिशुल्कनिक्षेपाणां प्रचारः च।

कण्ट्री गार्डन् सर्विसेज इत्यनेन अधिकानि प्रतिकाराः प्रदत्ताः । जू बिन्हुआइ इत्यनेन उक्तं यत् लघुस्वामिनः दृष्ट्या उत्तरदायित्वं समेकयितुं, सटीककारणानि सूचयितुं, विशिष्टपद्धतीनां उपयोगः, लघुस्वामिनः संग्रहाः स्वस्थस्तरं प्रति प्रत्यागच्छन्ति इति सुनिश्चित्य प्रबन्धनपरिपाटेषु प्रोत्साहनेषु च अधिकं झुकावं दातुं आवश्यकम्। "वर्षेषु परिचालनपरिणामानां आधारेण न्याय्यं चेत्, सम्पत्तिशुल्कस्य संग्रहणं वर्षस्य मध्यभागे अपेक्षया वर्षस्य अन्ते सर्वदा उत्तमं प्रदर्शनं करोति, अतः वर्षस्य अन्ते वयं संग्रहणदरेषु न्यूनतां पूरयितुं आशास्महे वर्षस्य मध्ये वयं अस्मिन् विषये अत्यन्तं विश्वसिमः।

जोखिमपूर्णव्यापारिणां लक्ष्यीकरणस्य दृष्ट्या कण्ट्री गार्डन् सर्विसेज इत्यनेन बकाया वसूलीयै विशेषसमितिः स्थापिता, यत्र निदेशकमण्डलस्तरात् शीर्षप्रबन्धनस्तरपर्यन्तं पर्याप्तं समर्थनं प्राप्यते। देशोद्यानसेवाभिः प्रकटितं यत् वर्तमानकाले ऋणानां प्रतिपूर्तिं कर्तुं, मुकदमानां वा मध्यस्थतां वा प्रवर्धयितुं सम्पत्तिनां उपयोगः सहितः, परन्तु एतेषु एव सीमितः नास्ति, तथा च प्रारम्भे परिणामान् प्राप्तवन्तः, तथा च प्रारम्भे परिणामान् प्राप्तवन्तः।

तदपि जू बिन्हुआइ इत्यनेन अद्यापि उक्तं यत्, "प्रत्यक्षतया वक्तुं शक्यते यत् वर्तमानकाले जोखिमपूर्णव्यापारिणां कृते नगदं प्रतिदेयता प्राप्तुं अद्यापि कठिनम् अस्ति। अस्माकं कृते भवितव्यं अधिकारं व्याजं च ताडयितुं वयं अद्यापि विविधानि पद्धतीनि उपयुञ्ज्महे। एतत् शनैः शनैः उत्तरार्धे परिणमति of the year and the future." Cash flow. " सः अवदत् यत् सम्पत्तिसाक्षात्काराय अद्यापि प्रक्रिया आवश्यकी अस्ति।

सः विशेषतया व्याख्यातवान् यत् वर्षस्य प्रथमार्धे देशोद्यानसेवाभिः जोखिमपूर्णव्यापारिणां प्रबन्धने बहवः उपलब्धयः प्राप्ताः, यथा ऋणस्य परिशोधनार्थं सम्पत्तिप्रयोगः पर्याप्तमात्रायां सम्पत्तिभिः ऋणानां परिशोधनस्य कार्यं सम्पन्नम्, परन्तु काश्चन प्रक्रियाः प्रचलन्ति, अतः नगदप्रवाहविवरणे पूर्णतया न प्रतिबिम्बितम्।

जू बिन्हुआइ इत्यनेन वर्षस्य उत्तरार्धे नकदप्रवाहप्रदर्शनार्थं "सैन्यक्रमः" अपि निर्धारितः । "तृतीयत्रिमासिकस्य अन्ते उत्तमं परिवर्तनं कर्तुं अद्यापि अस्माभिः प्रभावी उपायाः करणीयाः, येन वर्षे पूर्णे संग्रहणस्य पुनर्प्राप्तेः च दृढं गारण्टी निर्मातुं शक्यते, नकदप्रवाहस्य च दृढसमर्थनं प्राप्तुं शक्यते।

कण्ट्री गार्डन् सर्विसेज इत्यस्य वार्षिकप्रतिवेदनस्य विषये नोमुरा सिक्योरिटीज इत्यनेन ज्ञापितं यत् कम्पनीयाः कार्यप्रदर्शने न्यूनता अपेक्षायाः अनुरूपं भवति, परन्तु तस्याः दुर्बलं नकदप्रवाहः चिन्ताजनकः अस्ति यत् परिचालनक्रियाकलापात् कम्पनीयाः शुद्धनगद-आयः ८०% अधिकं न्यूनीभूय केवलं २७० इति मिलियन युआन्, अन्तरिमराजस्वस्य लेखा प्रायः १% भवति, समायोजितः शुद्धलाभः च १५% भवति, मुख्यतया सम्पत्तिप्रबन्धनशुल्कसङ्ग्रहे वर्धितायाः कठिनतायाः कारणात् नोमुरा इत्यस्य मतं यत् नकदप्रवाहस्य राजस्वस्य/उपार्जनस्य च मध्ये विस्तारितः अन्तरः हानिहानिस्य उच्चजोखिमं सूचयति, यत् कम्पनीयाः अर्जनं प्रभावितं कुर्वन् कारकः अस्ति। अस्य आधारेण नोमुरा इत्यनेन देशोद्यानसेवानां लक्ष्यमूल्यं २५.९% न्यूनीकृत्य HK$5.4 तः HK$4 यावत् न्यूनीकृतम्, "तटस्थ" रेटिंग् कृत्वा ।