समाचारं

अनेकाः प्रान्ताः प्रथमसप्तमासानां राजकोषीयदत्तांशं प्रकाशितवन्तः।

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयवित्तसञ्चालनं सामान्यतया स्थिरं भवति, परन्तु अद्यापि राजस्ववर्धनार्थं महत् दबावः वर्तते ।

चाइना बिजनेस न्यूज इत्यनेन ज्ञातं यत् सम्प्रति १० प्रान्तीयवित्तविभागाः प्रथमसप्तमासानां राजकोषीयराजस्वव्ययदत्तांशं प्रकटितवन्तः। तेषु जिलिन्, हुनान्, सिचुआन्, गुइझोउ, हैनान्, युन्नान, निङ्गक्सिया इत्यादिषु ८ स्थानेषु सामान्यजनबजटराजस्वस्य वृद्धिदरेण वृद्धिः निर्वाहिता, अधिकांशवृद्धिदराः २% तः न्यूनाः आसन् जियाङ्गक्सी-शान्क्सी-नगरयोः आयवृद्धिः मन्दतां प्राप्तवती ।

अस्मिन् वर्षे प्रथमार्धे विभिन्नेषु क्षेत्रेषु सामान्यजनबजटराजस्वस्य वृद्धिदरेण सह तुलने सिचुआनसहितेषु ६ स्थानेषु राजस्वस्य न्यूनता किञ्चित् विस्तारिता अस्ति, शान्क्सीसहितं ४ स्थानेषु राजस्वस्य न्यूनता च संकुचिता अस्ति।

गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्ग् इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् प्रकाशितानां आँकडानां आधारेण स्थानीयवित्तीयराजस्ववृद्धिः अद्यापि दबावेन वर्तते। राष्ट्रीयस्तरस्य २०२४ तमस्य वर्षस्य प्रथमार्धे स्थानीयसामान्यजनबजटराजस्वस्य वर्षे वर्षे ०.९% वृद्धिः अभवत्, यत् गतवर्षस्य समानकालस्य अपेक्षया १२.६ प्रतिशताङ्कं न्यूनम् आसीत् स्थानीयदृष्ट्या यद्यपि प्रथमसप्तमासेषु केषुचित् क्षेत्रेषु सामान्यसार्वजनिकबजटराजस्वस्य सकारात्मकवृद्धिः प्राप्ता तथापि गतवर्षस्य अपेक्षया वृद्धिदरः संकीर्णः आसीत्, केषुचित् क्षेत्रेषु राजस्ववृद्धेः दरः नकारात्मकः च आसीत्

राजकोषीयराजस्वं मन्दं भवति

१० प्रान्तानां वर्तमानसार्वजनिककरराजस्वस्थितेः आधारेण शान्क्सी, जिलिन्, गुइझोउ, जियांगक्सी, सिचुआन् इत्यादिषु स्थानेषु अद्यापि करराजस्वस्य न्यूनता अभवत् अन्येषु प्रान्तेषु यत्र करराजस्वस्य वृद्धिः निर्वाहिता, तत्र अपि न्यूनवृद्धिः अभवत् २% अधिकं न अभवत् समग्रतया करराजस्ववृद्धिः पूर्वस्य मन्दगतिः निरन्तरं कृतवती । वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे राष्ट्रियकरराजस्वस्य वर्षे वर्षे ५.६% न्यूनता अभवत् ।

स्थानीयकरराजस्वं किमर्थं मन्दं वर्तते ? लुओ झीहेङ्ग् इत्यनेन विश्लेषितं यत् प्राथमिकं कारकं आर्थिकवृद्धेः मन्दतायाः प्रभावः एव । आर्थिकवृद्धिः करराजस्ववृद्धेः आधारः भवति यदा आर्थिकवृद्धिः मन्दं भवति तदा करराजस्ववृद्धिः अपि प्रतिबन्धिता भविष्यति । द्वितीयं मूल्यस्तरः न्यूनः अभवत्, तथा च केषाञ्चन ऊर्जा-खनिज-उत्पादानाम् मूल्यानि निरन्तरं पतन्ति, येन कर-राजस्व-वृद्धिः अधः कर्षति तदतिरिक्तं करराजस्वस्य न्यूनतायाः भागः आधारप्रभावेन अपि प्रभावितः भवति, अर्थात् गतवर्षस्य तस्मिन् एव काले अधिकः आधारः अस्मिन् वर्षे वर्षे वर्षे वृद्धेः न्यूनतां जनयति स्म

उदाहरणार्थं वित्तमन्त्रालयेन पूर्वं व्याख्यातं यत् वर्षस्य प्रथमार्धे राष्ट्रियसामान्यजनबजटराजस्वस्य न्यूनता (-२.८%) अभवत्, मुख्यतया २०२२ तमे वर्षे विनिर्माणउद्योगे लघुमध्यमसूक्ष्म उद्यमानाम् आंशिककरविलम्बस्य कारणम् , यत् २०२३ तमे वर्षे प्रथमेषु कतिपयेषु मासेषु आधारं उत्थापितवान्, २०२३ तमे वर्षे आधारस्य वृद्धिः च वर्षस्य मध्यभागे प्रवर्तमानाः चत्वारि कर-कमीकरण-नीतयः अस्मिन् वर्षे वित्त-राजस्वस्य अतिदेय-निवृत्तिम् अयच्छन्ति, अन्येषां विशेष-कारकाणां च अस्ति राजस्ववृद्धिं मन्दं कृतवान्। अस्य विशेषकारकस्य प्रभावं कटयित्वा वर्षस्य प्रथमार्धे तुलनीयरूपेण राष्ट्रियसामान्यजनबजटराजस्वे प्रायः १.५% वृद्धिः अभवत्, येन पुनर्स्थापनात्मकवृद्धिप्रवृत्तिः निर्वाहिता

केचन प्रान्ताः जुलैमासे स्थानीयकरराजस्वस्य न्यूनतायाः विषये अपि व्याख्यानानि दत्तवन्तः । उदाहरणार्थं जिलिन् प्रान्तीयवित्तविभागस्य सार्वजनिकदत्तांशैः ज्ञायते यत् जुलाईमासे स्थानीयसामान्यसार्वजनिकबजटराजस्वे वर्षे वर्षे ६.१% न्यूनता अभवत् एतस्य मुख्यकारणं वाहनबाजारे तीव्रप्रतिस्पर्धा इत्यादीनां कारकानाम् कारणेन करराजस्वस्य न्यूनता अभवत् तथा च स्थावरजङ्गमविपण्ये मन्दता।

स्थानीयकरराजस्वस्य सामान्यतया दुर्बलवृद्धेः कारणात् अनेके स्थानीयसरकाराः न्यूनकरराजस्वस्य क्षतिपूर्तिं कर्तुं राजकोषीयराजस्वव्ययस्य च संतुलनं कर्तुं गैर-करराजस्वस्य तीव्रवृद्धिं निर्वाहितवन्तः जिलिन्, शान्क्सी, हुनान्, सिचुआन् इत्यादिषु स्थानेषु अकरराजस्वस्य प्रथमसप्तमासेषु द्विअङ्कीयवृद्धिः अभवत् ।

यथा, जिलिन् वित्तविभागस्य आँकडानि दर्शयन्ति यत् जनवरीतः जुलैमासपर्यन्तं प्रान्तस्य कररहितराजस्वं २४.७६ अरब युआन् आसीत्, यत् वर्षे वर्षे २९.५% वृद्धिः अभवत् तेषु राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) सशुल्कप्रयोगात् राजस्वं १०.८७ अरब युआन् आसीत्, यत् ५३.७% वृद्धिः अभवत्, मुख्यतया विभिन्नेषु क्षेत्रेषु संसाधनसम्पत्त्याः निपटने वृद्धेः कारणतः दण्डात्, जब्धात् च राजस्वं ३.५४ अरबं आसीत् yuan, 45.9% वृद्धिः, मुख्यतया सार्वजनिकसुरक्षाघटनानां कारणात् यथा ऑनलाइनद्यूतं, अन्तर्जाल-धोखाधड़ी च महत्त्वपूर्णाः प्रकरणाः, तथैव अनुशासनात्मकनिरीक्षणं पर्यवेक्षणं च अन्ये दण्डाः जब्धं च सामूहिकरूपेण कोषे स्थानान्तरिताः भवन्ति।

वर्तमान समये अनेके स्थानानि भूमिहस्तांतरणराजस्वस्य उपरि अवलम्बन्ते तथापि अन्तिमेषु वर्षेषु अचलसम्पत्विपण्यं मन्दं जातम् अस्ति तथा च अस्मिन् वर्षे भूमिहस्तांतरणराजस्वस्य न्यूनता निरन्तरं भवति, येन स्थानीयवित्तीयस्य अपि क्षयः अभवत् वित्तपोषणस्य बाधाः।

वित्तमन्त्रालयस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे स्थानीयसर्वकारः...निधिराज्यस्वामित्वस्य भूप्रयोगाधिकारस्य स्थानान्तरणात् राजस्वं १.५२६३ अरब युआन् आसीत्, यत् वर्षे वर्षे १८.३% न्यूनता अभवत् । एषः क्षयः पूर्वापेक्षया बृहत्तरः अस्ति । अधुना केषुचित् स्थानेषु प्रथमसप्तमासेषु भूमिहस्तांतरण-आयस्य न्यूनता निरन्तरं विस्तारं प्राप्नोति ।

उदाहरणार्थं जियांग्क्सी वित्तविभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु प्रान्तस्य सर्वकारीयनिधिराजस्वं ६०.६९ अरब युआन् आसीत्, यत् वर्षे वर्षे २१.५% न्यूनता अभवत्, यस्मिन् राज्यस्य स्थानान्तरणात् राजस्वं प्राप्तम् -स्वामित्वयुक्ताः भू-उपयोग-अधिकारः ४४.२७ अरब-युआन् आसीत्, यत् वर्षे वर्षे ३०.१% न्यूनता अभवत् । अवश्यं जिलिन् इत्यादीनि स्थानानि अपि सन्ति यत्र भूमिहस्तांतरणराजस्वस्य न्यूनता संकुचिता अस्ति ।

राजकोषीयव्ययस्य दृष्ट्या प्रथमसप्तमासेषु केचन स्थानीयसामान्यसार्वजनिकबजटव्ययः त्वरिताः अभवन्, तथा च अतिदीर्घकालीनविशेषराष्ट्रीयऋणस्य स्थानीयसर्वकारविशेषपरियोजनानां च वृद्ध्या सहबन्धनम्निर्गमनस्य त्वरितता अभवत्, तथा च सर्वकारीयनिधिव्ययस्य न्यूनता निरन्तरं संकुचिता अस्ति, केषुचित् स्थानेषु वृद्धिः निर्वाहिता अस्ति ।

आयव्यययोः विरोधाभासस्य निवारणम्

लुओ झीहेङ्ग् इत्यनेन उक्तं यत् वर्तमानस्थानीयवित्तीयसञ्चालनं अद्यापि कठिनसन्तुलने वर्तते, ऋणनिवृत्तेः कठोरव्ययकार्यस्य, त्रीणि गारण्टीः च सम्मुखीभवन्ति। व्ययस्य दृष्ट्या प्रथमसप्तमासेषु अधिकांशप्रान्तानां व्ययवृद्धेः दरः वर्षस्य प्रथमार्धस्य तुलने किञ्चित् विस्तारितः अभवत् एतत्, किञ्चित्पर्यन्तं, स्थानीयसरकारानाम् सक्रियकार्याणि प्रतिबिम्बयति यत् जनानां आजीविका सुनिश्चित्य, स्थिरीकरणे च अर्थव्यवस्था, किञ्चित्पर्यन्तं स्थानीयवित्तराजस्वं व्ययविरोधं च प्रभावितं कर्तुं शक्नोति। विशेषतः स्थानीयवित्तस्य अधिकव्ययदायित्वं ग्रहीतुं आवश्यकता वर्तते, यथा मूलभूतजनानाम् आजीविकायाः ​​सुनिश्चितीकरणं, आधारभूतसंरचनानिर्माणस्य समर्थनं, औद्योगिक उन्नयनस्य प्रवर्धनम् इत्यादयः तथापि राजकोषीयराजस्वस्य वृद्धिः विविधकारकैः प्रतिबन्धिता अस्ति

अनेकस्थानेषु एतादृशाः भावाः सन्ति ।

यथा, यदा लिओनिङ्गप्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सदस्याः २०२४ तमस्य वर्षस्य प्रथमार्धे लिओनिङ्गप्रान्तस्य बजटकार्यन्वयनस्य विषये प्रान्तीयसर्वकारस्य प्रतिवेदनस्य समीक्षां कृतवन्तः तदा ते बजटकार्यन्वयनस्य केषाञ्चन कठिनतानां समस्यानां च विषये चर्चां कृतवन्तः तथा च अवदन् यत् राजकोषीयराजस्वस्य आधारः वृद्धिः पर्याप्तं ठोसः नास्ति, तथा च केचन विशेषाः परियोजनाः निधिविनियोगस्य उपयोगस्य च प्रगतिः मन्दः भवति, तृणमूलवित्तीयसञ्चालनं च महता दबावेन भवति।

अनहुई वित्तविभागेन अद्यतने प्रकाशिते "२०२४ तमस्य वर्षस्य प्रथमार्धे अनहुईप्रान्तस्य बजटकार्यन्वयनस्य विषये प्रतिवेदने तथा वर्षस्य द्वितीयार्धे कार्यमतस्य" विषये यदा बजटकार्यन्वयने सम्मुखीभूतानां केषाञ्चन समस्यानां चुनौतीनां च विषये चर्चा कृता तदा उक्तं यत्... province's economic situation is generally stable, but continued पुनर्प्राप्तेः आधारः अद्यापि ठोसः नास्ति, राजकोषीयराजस्ववृद्धौ महत् दबावः अस्ति, ऋणनिराकरणं जनानां आजीविकायाः ​​रक्षणम् इत्यादयः कठोरव्ययः वर्धन्ते, राजकोषीयराजस्वव्ययस्य च स्थितिः अद्यापि तीव्रा अस्ति केषुचित् काउण्टीषु जिल्हेषु च तुल्यकालिकरूपेण दुर्बलवित्तीयसम्पदः सन्ति, तथा च "त्रयः गारण्टीः" परिचालनस्य स्थितिः कठिना भवति, तथा च कतिपयानि काउण्टीऋणनिराकरणकार्यं तुल्यकालिकरूपेण भारीनि सन्ति, तथा च वित्तस्य सुचारुसञ्चालने निश्चितः दबावः अस्ति

स्थानीयवित्तीयराजस्वस्य व्ययस्य च वर्तमानविरोधं कथं न्यूनीकर्तुं शक्यते?

लुओ झीहेङ्ग् इत्यनेन सुझावः दत्तः यत् प्रथमं कदमः वित्तीयसंसाधननिर्माणं सुदृढं कर्तुं तथा च व्यावसायिकवातावरणस्य अनुकूलनं कृत्वा, उद्यमविकासस्य समर्थनं कृत्वा, नूतनानां आर्थिकवृद्धिबिन्दुनां संवर्धनं कृत्वा स्थानीयवित्तस्य रक्तनिर्माणकार्यं वर्धयितुं च अस्ति। द्वितीयं, मूलभूतजनानाम् आजीविकां सुनिश्चित्य व्ययसंरचनायाः अनुकूलनं कुर्वन्तु, व्ययसंरचनायाः तर्कसंगतरूपेण समायोजनं कुर्वन्तु, प्रमुखव्ययस्य कठोरव्ययस्य च प्राथमिकताम् अददात्, सामान्यव्ययस्य तथा गैर-तत्काल-अ-कठोर-व्ययस्य न्यूनीकरणं कुर्वन्तु।

अस्मिन् वर्षे स्थानीयसरकाराः स्वविनियमानाम् कठोरीकरणं निरन्तरं करिष्यन्ति, प्रासंगिकविनियमाः च अधिकविस्तृताः भविष्यन्ति । यथा, सुझोउ इत्यनेन अस्मिन् वर्षे नूतनाः नियमाः जारीकृताः, येषु सिद्धान्ततः उच्चगतिरेलमार्गेषु आधिकारिकयात्रायाः व्यवस्थापनं न भविष्यति, यदि आधिकारिकस्वागतं एजन्सी-भोजनागारस्य व्यवस्था कृता अस्ति, तर्हि सिद्धान्ततः , तानि एव कर्मचारीभोजनव्यञ्जनानि प्रदत्तानि भविष्यन्ति।

अनहुई इत्यनेन प्रान्तीयस्तरस्य आवश्यकता अस्ति यत् अस्मिन् वर्षे "केवलं न्यूनीकर्तुं किन्तु न वर्धयितुं" सिद्धान्तानुसारं "त्रीणि सार्वजनिकानि" बजट्-व्यवस्थापनं निरन्तरं कुर्वन्तु । कठोरव्ययः पूर्ववर्षस्य तुलने २.६८ अरब युआन् न्यूनः भविष्यति ।

तस्मिन् एव काले अनहुई इत्यनेन प्रमुखानां सामरिककार्याणां कृते वित्तीयसमर्थनं सुदृढं कृतम् अस्ति, २०२४ तमे वर्षे ८४.३ अरब युआन् मूल्यस्य ८१ प्रमुखसमर्थनवस्तूनाम् एकां सूचीं संकलयिष्यति: प्रान्तीयजनसेवाः, औद्योगिकसमर्थनं, प्रमुखनिर्माणं च समग्रनियोजनाय धनस्य एकीकरणाय च 5 नवीनविशेषदलानां स्थापना प्रमुखकार्यं सम्पादयितुं वित्तीयसंसाधनानाम् एकाग्रीकरणस्य तन्त्रे अधिकं सुधारः।

लुओ झीहेङ्ग् इत्यनेन सुझावः दत्तः यत् स्थानीयवित्तराजस्वस्य व्ययस्य च विरोधाभासं न्यूनीकर्तुं केन्द्रसर्वकारेण स्थानीयवित्तं प्रति स्थानान्तरणभुगतानं वर्धयितव्यम्, विशेषतः आर्थिककठिनतायुक्तानां क्षेत्राणां, तृणमूलवित्तस्य च समर्थनं, येन स्थानीयसरकारानाम् वित्तीयदबावस्य निवारणे सहायता भवति।

अस्मिन् वर्षे केन्द्रसर्वकारात् स्थानीयसर्वकारेभ्यः स्थानान्तरणस्य भुक्तिः पुनः १० खरब युआन् अतिक्रम्य १०.२ खरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति। वित्तमन्त्रालयस्य आँकडानि दर्शयन्ति यत् जूनमासस्य अन्ते ८.९९ खरब युआन् मुक्ताः आसन्, यत्र वितरणस्य अनुपातः ८८.१% अस्ति ।

स्थानीयस्वतन्त्रवित्तीयसंसाधनं वर्धयितुं, हाले एव "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" अनेके नूतनाः उपायाः परिनियोजिताः, यथा सामान्यहस्तांतरणभुगतानं वर्धयितुं उपभोगकरसंग्रहणं पुनः स्थानान्तरणं कृत्वा निरन्तरं परिभाषितुं स्थानीयसरकाराः नगरीय-रक्षण-निर्माण-करस्य, शिक्षा-अतिरिक्त-शुल्कस्य, स्थानीय-शिक्षा-अतिरिक्त-शुल्कस्य च स्थानीय-अतिकर-आदि-विलयस्य अध्ययनं कुर्वन्ति;

लुओ झीहेङ्ग् इत्यनेन उक्तं यत् राजकोषीय-कर-व्यवस्थायाः सुधारस्य प्रचारः करणीयः, कर-व्यवस्थायां सुधारः करणीयः, कर-संग्रहणस्य प्रबन्धनस्य च दक्षतायां सुधारः करणीयः, तथा च गैर-कर-राजस्वस्य प्रबन्धनं सुदृढं करणीयम् येन स्रोताः विस्तृताः भवेयुः | राजकोषीय राजस्व।

(अयं लेखः China Business News इत्यस्मात् आगतः)